तस्य प्रेम्णा सत्यं धनं लभ्यते; तस्य चरणकमलेन सह भवतः चैतन्यं सम्बध्दयति।
यथा भवतः पतिः प्रभुः निर्देशयति, तथैव भवता कार्यं कर्तव्यम्; तस्मै देहं मनः समर्प्य इदं गन्धं आत्मनः उपरि प्रयोजयेत् ।
तथा वदति सुखी आत्मा-वधूः भगिनी; एवं प्रकारेण पतिः प्रभुः लभ्यते । ||३||
स्वात्मत्वं त्यक्त्वा पतिं प्रभुं प्राप्नुहि; अन्ये के चतुराः युक्तयः किमपि उपयोगिनो भवन्ति ?
यदा पतिः प्रभुः स्वस्य कृपादृष्ट्या आत्मावधूम् अवलोकयति तदा सः दिवसः ऐतिहासिकः भवति - वधूः नवनिधिं प्राप्नोति।
या भर्त्रा भगवता प्रिया, सा सत्यात्मवधूः; हे नानक, सा सर्वेषां राज्ञी अस्ति।
एवं सा तस्य प्रेम्णा ओतप्रोता आनन्दमत्ता; दिवारात्रौ सा तस्य प्रेम्णि लीना भवति।
सा सुन्दरी, गौरवपूर्णा, तेजस्वी च अस्ति; सा यथार्थतया बुद्धिमान् इति प्रसिद्धा अस्ति। ||४||२||४||
सूही, प्रथम मेहलः : १.
किं तराजूं किं भारं किं च परीक्षकं त्वां आह्वयामि भगवन् ।
कस्मात् गुरुतः उपदेशं प्राप्नुयाम् ? तव मूल्यं केन मया मूल्याङ्कनं कर्तव्यम् । ||१||
न ज्ञायते सीमा तव प्रिये प्रभो ।
त्वं जलं, भूमिं, आकाशं च व्याप्नोषि; त्वं स्वयं सर्वव्यापी असि। ||१||विराम||
मनः तराजू चैतन्यं भारं त्वत्सेवानिष्पादनं मूल्याङ्ककः ।
हृदयस्य अन्तः अहं मम पतिं भगवन्तं तौलयामि; एवं प्रकारेण अहं मम चेतनां केन्द्रीक्रियते। ||२||
त्वमेव तुला, भाराः, तराजू च; त्वमेव तौलकः ।
त्वं स्वयमेव पश्यसि, त्वं च स्वयमेव अवगच्छसि; त्वं स्वयं व्यापारी असि। ||३||
अन्धः निम्नवर्गीयः भ्रमणात्मा क्षणम् आगत्य क्षणमात्रेण गच्छति।
तस्य सङ्गमे नानकः निवसति; कथं मूर्खः भगवन्तं प्राप्नुयात्? ||४||२||९||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.