शबद हज़ारे

(पुटः: 4)


ਜਾ ਕੈ ਪ੍ਰੇਮਿ ਪਦਾਰਥੁ ਪਾਈਐ ਤਉ ਚਰਣੀ ਚਿਤੁ ਲਾਈਐ ॥
जा कै प्रेमि पदारथु पाईऐ तउ चरणी चितु लाईऐ ॥

तस्य प्रेम्णा सत्यं धनं लभ्यते; तस्य चरणकमलेन सह भवतः चैतन्यं सम्बध्दयति।

ਸਹੁ ਕਹੈ ਸੋ ਕੀਜੈ ਤਨੁ ਮਨੋ ਦੀਜੈ ਐਸਾ ਪਰਮਲੁ ਲਾਈਐ ॥
सहु कहै सो कीजै तनु मनो दीजै ऐसा परमलु लाईऐ ॥

यथा भवतः पतिः प्रभुः निर्देशयति, तथैव भवता कार्यं कर्तव्यम्; तस्मै देहं मनः समर्प्य इदं गन्धं आत्मनः उपरि प्रयोजयेत् ।

ਏਵ ਕਹਹਿ ਸੋਹਾਗਣੀ ਭੈਣੇ ਇਨੀ ਬਾਤੀ ਸਹੁ ਪਾਈਐ ॥੩॥
एव कहहि सोहागणी भैणे इनी बाती सहु पाईऐ ॥३॥

तथा वदति सुखी आत्मा-वधूः भगिनी; एवं प्रकारेण पतिः प्रभुः लभ्यते । ||३||

ਆਪੁ ਗਵਾਈਐ ਤਾ ਸਹੁ ਪਾਈਐ ਅਉਰੁ ਕੈਸੀ ਚਤੁਰਾਈ ॥
आपु गवाईऐ ता सहु पाईऐ अउरु कैसी चतुराई ॥

स्वात्मत्वं त्यक्त्वा पतिं प्रभुं प्राप्नुहि; अन्ये के चतुराः युक्तयः किमपि उपयोगिनो भवन्ति ?

ਸਹੁ ਨਦਰਿ ਕਰਿ ਦੇਖੈ ਸੋ ਦਿਨੁ ਲੇਖੈ ਕਾਮਣਿ ਨਉ ਨਿਧਿ ਪਾਈ ॥
सहु नदरि करि देखै सो दिनु लेखै कामणि नउ निधि पाई ॥

यदा पतिः प्रभुः स्वस्य कृपादृष्ट्या आत्मावधूम् अवलोकयति तदा सः दिवसः ऐतिहासिकः भवति - वधूः नवनिधिं प्राप्नोति।

ਆਪਣੇ ਕੰਤ ਪਿਆਰੀ ਸਾ ਸੋਹਾਗਣਿ ਨਾਨਕ ਸਾ ਸਭਰਾਈ ॥
आपणे कंत पिआरी सा सोहागणि नानक सा सभराई ॥

या भर्त्रा भगवता प्रिया, सा सत्यात्मवधूः; हे नानक, सा सर्वेषां राज्ञी अस्ति।

ਐਸੈ ਰੰਗਿ ਰਾਤੀ ਸਹਜ ਕੀ ਮਾਤੀ ਅਹਿਨਿਸਿ ਭਾਇ ਸਮਾਣੀ ॥
ऐसै रंगि राती सहज की माती अहिनिसि भाइ समाणी ॥

एवं सा तस्य प्रेम्णा ओतप्रोता आनन्दमत्ता; दिवारात्रौ सा तस्य प्रेम्णि लीना भवति।

ਸੁੰਦਰਿ ਸਾਇ ਸਰੂਪ ਬਿਚਖਣਿ ਕਹੀਐ ਸਾ ਸਿਆਣੀ ॥੪॥੨॥੪॥
सुंदरि साइ सरूप बिचखणि कहीऐ सा सिआणी ॥४॥२॥४॥

सा सुन्दरी, गौरवपूर्णा, तेजस्वी च अस्ति; सा यथार्थतया बुद्धिमान् इति प्रसिद्धा अस्ति। ||४||२||४||

ਸੂਹੀ ਮਹਲਾ ੧ ॥
सूही महला १ ॥

सूही, प्रथम मेहलः : १.

ਕਉਣ ਤਰਾਜੀ ਕਵਣੁ ਤੁਲਾ ਤੇਰਾ ਕਵਣੁ ਸਰਾਫੁ ਬੁਲਾਵਾ ॥
कउण तराजी कवणु तुला तेरा कवणु सराफु बुलावा ॥

किं तराजूं किं भारं किं च परीक्षकं त्वां आह्वयामि भगवन् ।

ਕਉਣੁ ਗੁਰੂ ਕੈ ਪਹਿ ਦੀਖਿਆ ਲੇਵਾ ਕੈ ਪਹਿ ਮੁਲੁ ਕਰਾਵਾ ॥੧॥
कउणु गुरू कै पहि दीखिआ लेवा कै पहि मुलु करावा ॥१॥

कस्मात् गुरुतः उपदेशं प्राप्नुयाम् ? तव मूल्यं केन मया मूल्याङ्कनं कर्तव्यम् । ||१||

ਮੇਰੇ ਲਾਲ ਜੀਉ ਤੇਰਾ ਅੰਤੁ ਨ ਜਾਣਾ ॥
मेरे लाल जीउ तेरा अंतु न जाणा ॥

न ज्ञायते सीमा तव प्रिये प्रभो ।

ਤੂੰ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਭਰਿਪੁਰਿ ਲੀਣਾ ਤੂੰ ਆਪੇ ਸਰਬ ਸਮਾਣਾ ॥੧॥ ਰਹਾਉ ॥
तूं जलि थलि महीअलि भरिपुरि लीणा तूं आपे सरब समाणा ॥१॥ रहाउ ॥

त्वं जलं, भूमिं, आकाशं च व्याप्नोषि; त्वं स्वयं सर्वव्यापी असि। ||१||विराम||

ਮਨੁ ਤਾਰਾਜੀ ਚਿਤੁ ਤੁਲਾ ਤੇਰੀ ਸੇਵ ਸਰਾਫੁ ਕਮਾਵਾ ॥
मनु ताराजी चितु तुला तेरी सेव सराफु कमावा ॥

मनः तराजू चैतन्यं भारं त्वत्सेवानिष्पादनं मूल्याङ्ककः ।

ਘਟ ਹੀ ਭੀਤਰਿ ਸੋ ਸਹੁ ਤੋਲੀ ਇਨ ਬਿਧਿ ਚਿਤੁ ਰਹਾਵਾ ॥੨॥
घट ही भीतरि सो सहु तोली इन बिधि चितु रहावा ॥२॥

हृदयस्य अन्तः अहं मम पतिं भगवन्तं तौलयामि; एवं प्रकारेण अहं मम चेतनां केन्द्रीक्रियते। ||२||

ਆਪੇ ਕੰਡਾ ਤੋਲੁ ਤਰਾਜੀ ਆਪੇ ਤੋਲਣਹਾਰਾ ॥
आपे कंडा तोलु तराजी आपे तोलणहारा ॥

त्वमेव तुला, भाराः, तराजू च; त्वमेव तौलकः ।

ਆਪੇ ਦੇਖੈ ਆਪੇ ਬੂਝੈ ਆਪੇ ਹੈ ਵਣਜਾਰਾ ॥੩॥
आपे देखै आपे बूझै आपे है वणजारा ॥३॥

त्वं स्वयमेव पश्यसि, त्वं च स्वयमेव अवगच्छसि; त्वं स्वयं व्यापारी असि। ||३||

ਅੰਧੁਲਾ ਨੀਚ ਜਾਤਿ ਪਰਦੇਸੀ ਖਿਨੁ ਆਵੈ ਤਿਲੁ ਜਾਵੈ ॥
अंधुला नीच जाति परदेसी खिनु आवै तिलु जावै ॥

अन्धः निम्नवर्गीयः भ्रमणात्मा क्षणम् आगत्य क्षणमात्रेण गच्छति।

ਤਾ ਕੀ ਸੰਗਤਿ ਨਾਨਕੁ ਰਹਦਾ ਕਿਉ ਕਰਿ ਮੂੜਾ ਪਾਵੈ ॥੪॥੨॥੯॥
ता की संगति नानकु रहदा किउ करि मूड़ा पावै ॥४॥२॥९॥

तस्य सङ्गमे नानकः निवसति; कथं मूर्खः भगवन्तं प्राप्नुयात्? ||४||२||९||

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.