त्वां विना अन्यं न जानामि भगवन् गुरो; अहं भवतः गौरवं स्तुतिं निरन्तरं गायामि। ||३||
सर्वे भूताः प्राणिनः च तव अभयारण्यस्य रक्षणं याचन्ते; तेषां परिचर्यायाः सर्वः विचारः भवतः एव तिष्ठति।
यत् तव इच्छां प्रीणयति तत् साधु; इदमेव नानकस्य प्रार्थना। ||४||२||