शबद हज़ारे

(पुटः: 6)


ਤੁਝ ਬਿਨੁ ਅਵਰੁ ਨ ਜਾਣਾ ਮੇਰੇ ਸਾਹਿਬਾ ਗੁਣ ਗਾਵਾ ਨਿਤ ਤੇਰੇ ॥੩॥
तुझ बिनु अवरु न जाणा मेरे साहिबा गुण गावा नित तेरे ॥३॥

त्वां विना अन्यं न जानामि भगवन् गुरो; अहं भवतः गौरवं स्तुतिं निरन्तरं गायामि। ||३||

ਜੀਅ ਜੰਤ ਸਭਿ ਸਰਣਿ ਤੁਮੑਾਰੀ ਸਰਬ ਚਿੰਤ ਤੁਧੁ ਪਾਸੇ ॥
जीअ जंत सभि सरणि तुमारी सरब चिंत तुधु पासे ॥

सर्वे भूताः प्राणिनः च तव अभयारण्यस्य रक्षणं याचन्ते; तेषां परिचर्यायाः सर्वः विचारः भवतः एव तिष्ठति।

ਜੋ ਤੁਧੁ ਭਾਵੈ ਸੋਈ ਚੰਗਾ ਇਕ ਨਾਨਕ ਕੀ ਅਰਦਾਸੇ ॥੪॥੨॥
जो तुधु भावै सोई चंगा इक नानक की अरदासे ॥४॥२॥

यत् तव इच्छां प्रीणयति तत् साधु; इदमेव नानकस्य प्रार्थना। ||४||२||