शबद हज़ारे

(पुटः: 5)


ਰਾਗੁ ਬਿਲਾਵਲੁ ਮਹਲਾ ੧ ਚਉਪਦੇ ਘਰੁ ੧ ॥
रागु बिलावलु महला १ चउपदे घरु १ ॥

राग बिलावल, प्रथम मेहल, चौ-पढ़ाय, प्रथम सदन : १.

ਤੂ ਸੁਲਤਾਨੁ ਕਹਾ ਹਉ ਮੀਆ ਤੇਰੀ ਕਵਨ ਵਡਾਈ ॥
तू सुलतानु कहा हउ मीआ तेरी कवन वडाई ॥

त्वं सम्राट् असि, अहं त्वां मुख्यं वदामि - एतेन तव महत्त्वं कथं वर्धते?

ਜੋ ਤੂ ਦੇਹਿ ਸੁ ਕਹਾ ਸੁਆਮੀ ਮੈ ਮੂਰਖ ਕਹਣੁ ਨ ਜਾਈ ॥੧॥
जो तू देहि सु कहा सुआमी मै मूरख कहणु न जाई ॥१॥

यथा त्वं मां अनुमन्यसे, अहं त्वां स्तुवामि भगवन्, गुरो च; अज्ञोऽस्मि तव स्तुतिं जपितुं न शक्नोमि । ||१||

ਤੇਰੇ ਗੁਣ ਗਾਵਾ ਦੇਹਿ ਬੁਝਾਈ ॥
तेरे गुण गावा देहि बुझाई ॥

एतादृशेन अवगमनेन मां आशीर्वादं ददातु यथा अहं तव महिमा स्तुतिं गायामि ।

ਜੈਸੇ ਸਚ ਮਹਿ ਰਹਉ ਰਜਾਈ ॥੧॥ ਰਹਾਉ ॥
जैसे सच महि रहउ रजाई ॥१॥ रहाउ ॥

सत्ये वसतु मे तव इच्छानुसारम्। ||१||विराम||

ਜੋ ਕਿਛੁ ਹੋਆ ਸਭੁ ਕਿਛੁ ਤੁਝ ਤੇ ਤੇਰੀ ਸਭ ਅਸਨਾਈ ॥
जो किछु होआ सभु किछु तुझ ते तेरी सभ असनाई ॥

यत् किमपि घटितं, तत् सर्वं त्वत्तो आगतं। त्वं सर्वज्ञ असि।

ਤੇਰਾ ਅੰਤੁ ਨ ਜਾਣਾ ਮੇਰੇ ਸਾਹਿਬ ਮੈ ਅੰਧੁਲੇ ਕਿਆ ਚਤੁਰਾਈ ॥੨॥
तेरा अंतु न जाणा मेरे साहिब मै अंधुले किआ चतुराई ॥२॥

तव सीमां ज्ञातुं न शक्यन्ते भगवन् गुरो; अहं अन्धः - मम का प्रज्ञा अस्ति ? ||२||

ਕਿਆ ਹਉ ਕਥੀ ਕਥੇ ਕਥਿ ਦੇਖਾ ਮੈ ਅਕਥੁ ਨ ਕਥਨਾ ਜਾਈ ॥
किआ हउ कथी कथे कथि देखा मै अकथु न कथना जाई ॥

मया किं वक्तव्यम् ? जल्पन् अहं दर्शनं वदामि, किन्तु अवर्णनीयं वर्णयितुं न शक्नोमि।

ਜੋ ਤੁਧੁ ਭਾਵੈ ਸੋਈ ਆਖਾ ਤਿਲੁ ਤੇਰੀ ਵਡਿਆਈ ॥੩॥
जो तुधु भावै सोई आखा तिलु तेरी वडिआई ॥३॥

यथा भवतः इच्छां रोचते, अहं वदामि; भवतः महत्त्वस्य लघुतमं भागमेव अस्ति। ||३||

ਏਤੇ ਕੂਕ ਰਹਉ ਬੇਗਾਨਾ ਭਉਕਾ ਇਸੁ ਤਨ ਤਾਈ ॥
एते कूक रहउ बेगाना भउका इसु तन ताई ॥

एतावता श्वानानां मध्ये अहं बहिष्कृतः अस्मि; अहं मम शरीरस्य उदरस्य कृते कूजामि।

ਭਗਤਿ ਹੀਣੁ ਨਾਨਕੁ ਜੇ ਹੋਇਗਾ ਤਾ ਖਸਮੈ ਨਾਉ ਨ ਜਾਈ ॥੪॥੧॥
भगति हीणु नानकु जे होइगा ता खसमै नाउ न जाई ॥४॥१॥

भक्तिपूजनं विना नानक एवमपि अद्यापि मम स्वामिनाम न त्यजति। ||४||१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੧ ॥
बिलावलु महला १ ॥

बिलावल, प्रथम मेहल : १.

ਮਨੁ ਮੰਦਰੁ ਤਨੁ ਵੇਸ ਕਲੰਦਰੁ ਘਟ ਹੀ ਤੀਰਥਿ ਨਾਵਾ ॥
मनु मंदरु तनु वेस कलंदरु घट ही तीरथि नावा ॥

मम मनः मन्दिरं, मम शरीरं च विनयशीलस्य साधकस्य सरलं पटम्; हृदये गहने पवित्रे तीर्थे स्नापयामि ।

ਏਕੁ ਸਬਦੁ ਮੇਰੈ ਪ੍ਰਾਨਿ ਬਸਤੁ ਹੈ ਬਾਹੁੜਿ ਜਨਮਿ ਨ ਆਵਾ ॥੧॥
एकु सबदु मेरै प्रानि बसतु है बाहुड़ि जनमि न आवा ॥१॥

शब्दस्य एकं वचनं मम मनसि तिष्ठति; अहं पुनर्जन्म न आगमिष्यामि। ||१||

ਮਨੁ ਬੇਧਿਆ ਦਇਆਲ ਸੇਤੀ ਮੇਰੀ ਮਾਈ ॥
मनु बेधिआ दइआल सेती मेरी माई ॥

मम मनः विद्धं दयालुना भगवता हे मम मात!

ਕਉਣੁ ਜਾਣੈ ਪੀਰ ਪਰਾਈ ॥
कउणु जाणै पीर पराई ॥

परस्य दुःखं कः ज्ञातुं शक्नोति ?

ਹਮ ਨਾਹੀ ਚਿੰਤ ਪਰਾਈ ॥੧॥ ਰਹਾਉ ॥
हम नाही चिंत पराई ॥१॥ रहाउ ॥

भगवतः परं न चिन्तयामि। ||१||विराम||

ਅਗਮ ਅਗੋਚਰ ਅਲਖ ਅਪਾਰਾ ਚਿੰਤਾ ਕਰਹੁ ਹਮਾਰੀ ॥
अगम अगोचर अलख अपारा चिंता करहु हमारी ॥

हे भगवन्, दुर्गमः, अगाह्यः, अदृश्यः, अनन्तः च: कृपया, मम पालनं कुरु!

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਭਰਿਪੁਰਿ ਲੀਣਾ ਘਟਿ ਘਟਿ ਜੋਤਿ ਤੁਮੑਾਰੀ ॥੨॥
जलि थलि महीअलि भरिपुरि लीणा घटि घटि जोति तुमारी ॥२॥

जले भूमौ आकाशे च त्वं सर्वथा व्याप्तः असि । भवतः प्रकाशः प्रत्येकं हृदये अस्ति। ||२||

ਸਿਖ ਮਤਿ ਸਭ ਬੁਧਿ ਤੁਮੑਾਰੀ ਮੰਦਿਰ ਛਾਵਾ ਤੇਰੇ ॥
सिख मति सभ बुधि तुमारी मंदिर छावा तेरे ॥

सर्वे उपदेशाः, निर्देशाः, अवगमनाः च भवतः एव सन्ति; भवनानि अभयारण्यानि च भवतः अपि सन्ति।