शबद हज़ारे

(पुटः: 2)


ਦੂਖ ਵਿਸਾਰਣੁ ਸੇਵਿਆ ਸਦਾ ਸਦਾ ਦਾਤਾਰੁ ॥੧॥
दूख विसारणु सेविआ सदा सदा दातारु ॥१॥

अहं तं सेवयामि, यः मां मम दुःखानि विस्मरयति; स दाता सदा नित्यम्। ||१||

ਸਾਹਿਬੁ ਮੇਰਾ ਨੀਤ ਨਵਾ ਸਦਾ ਸਦਾ ਦਾਤਾਰੁ ॥੧॥ ਰਹਾਉ ॥
साहिबु मेरा नीत नवा सदा सदा दातारु ॥१॥ रहाउ ॥

मम प्रभुः गुरुः च सदा नवीनः अस्ति; स दाता सदा नित्यम्। ||१||विराम||

ਅਨਦਿਨੁ ਸਾਹਿਬੁ ਸੇਵੀਐ ਅੰਤਿ ਛਡਾਏ ਸੋਇ ॥
अनदिनु साहिबु सेवीऐ अंति छडाए सोइ ॥

रात्रौ दिवा अहं मम भगवन्तं गुरुं च सेवयामि; सः मां अन्ते तारयिष्यति।

ਸੁਣਿ ਸੁਣਿ ਮੇਰੀ ਕਾਮਣੀ ਪਾਰਿ ਉਤਾਰਾ ਹੋਇ ॥੨॥
सुणि सुणि मेरी कामणी पारि उतारा होइ ॥२॥

श्रुत्वा शृण्वन् मम प्रिये भगिने लङ्घितोऽस्मि । ||२||

ਦਇਆਲ ਤੇਰੈ ਨਾਮਿ ਤਰਾ ॥
दइआल तेरै नामि तरा ॥

तव नाम तव करुणाय पारं वहति ।

ਸਦ ਕੁਰਬਾਣੈ ਜਾਉ ॥੧॥ ਰਹਾਉ ॥
सद कुरबाणै जाउ ॥१॥ रहाउ ॥

अहं भवतः सदा यज्ञः अस्मि। ||१||विराम||

ਸਰਬੰ ਸਾਚਾ ਏਕੁ ਹੈ ਦੂਜਾ ਨਾਹੀ ਕੋਇ ॥
सरबं साचा एकु है दूजा नाही कोइ ॥

सर्वेषु लोकेषु एकः एव सत्यः प्रभुः अस्ति; अन्यः सर्वथा नास्ति।

ਤਾ ਕੀ ਸੇਵਾ ਸੋ ਕਰੇ ਜਾ ਕਉ ਨਦਰਿ ਕਰੇ ॥੩॥
ता की सेवा सो करे जा कउ नदरि करे ॥३॥

स एव भगवन्तं सेवते, यस्य उपरि भगवान् स्वस्य कृपाकटाक्षं निक्षिपति। ||३||

ਤੁਧੁ ਬਾਝੁ ਪਿਆਰੇ ਕੇਵ ਰਹਾ ॥
तुधु बाझु पिआरे केव रहा ॥

त्वया विना कथं जीवामि कान्तोऽहम् ।

ਸਾ ਵਡਿਆਈ ਦੇਹਿ ਜਿਤੁ ਨਾਮਿ ਤੇਰੇ ਲਾਗਿ ਰਹਾਂ ॥
सा वडिआई देहि जितु नामि तेरे लागि रहां ॥

आशिषं माहात्म्यं यथा त्वत्नाम्नि सक्तोऽस्मि ।

ਦੂਜਾ ਨਾਹੀ ਕੋਇ ਜਿਸੁ ਆਗੈ ਪਿਆਰੇ ਜਾਇ ਕਹਾ ॥੧॥ ਰਹਾਉ ॥
दूजा नाही कोइ जिसु आगै पिआरे जाइ कहा ॥१॥ रहाउ ॥

नान्योऽस्ति प्रिये यं गत्वा वदामि । ||१||विराम||

ਸੇਵੀ ਸਾਹਿਬੁ ਆਪਣਾ ਅਵਰੁ ਨ ਜਾਚੰਉ ਕੋਇ ॥
सेवी साहिबु आपणा अवरु न जाचंउ कोइ ॥

अहं मम प्रभुं गुरुं च सेवयामि; अन्यं न याचयामि।

ਨਾਨਕੁ ਤਾ ਕਾ ਦਾਸੁ ਹੈ ਬਿੰਦ ਬਿੰਦ ਚੁਖ ਚੁਖ ਹੋਇ ॥੪॥
नानकु ता का दासु है बिंद बिंद चुख चुख होइ ॥४॥

नानकः तस्य दासः; क्षणं क्षणं क्षणं क्षणं तस्य यज्ञः। ||४||

ਸਾਹਿਬ ਤੇਰੇ ਨਾਮ ਵਿਟਹੁ ਬਿੰਦ ਬਿੰਦ ਚੁਖ ਚੁਖ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥੪॥੧॥
साहिब तेरे नाम विटहु बिंद बिंद चुख चुख होइ ॥१॥ रहाउ ॥४॥१॥

क्षणं मुहूर्तं तव नाम्न यज्ञोऽस्मि भगवन् । ||१||विराम||४||१||

ਤਿਲੰਗ ਮਹਲਾ ੧ ਘਰੁ ੩ ॥
तिलंग महला १ घरु ३ ॥

तिलाङ्ग, प्रथम मेहल, तृतीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਇਹੁ ਤਨੁ ਮਾਇਆ ਪਾਹਿਆ ਪਿਆਰੇ ਲੀਤੜਾ ਲਬਿ ਰੰਗਾਏ ॥
इहु तनु माइआ पाहिआ पिआरे लीतड़ा लबि रंगाए ॥

इदं देहपटं माया युक्तं प्रिये; इदं पटं लोभेन रञ्जितं भवति।

ਮੇਰੈ ਕੰਤ ਨ ਭਾਵੈ ਚੋਲੜਾ ਪਿਆਰੇ ਕਿਉ ਧਨ ਸੇਜੈ ਜਾਏ ॥੧॥
मेरै कंत न भावै चोलड़ा पिआरे किउ धन सेजै जाए ॥१॥

मम पतिः प्रभुः एतैः वस्त्रैः न प्रीयते प्रिये; कथं आत्मा वधूः तस्य शयनं गमिष्यति। ||१||

ਹੰਉ ਕੁਰਬਾਨੈ ਜਾਉ ਮਿਹਰਵਾਨਾ ਹੰਉ ਕੁਰਬਾਨੈ ਜਾਉ ॥
हंउ कुरबानै जाउ मिहरवाना हंउ कुरबानै जाउ ॥

अहं यज्ञः प्रिये दयालु भगवन्; अहं भवतः यज्ञः अस्मि।

ਹੰਉ ਕੁਰਬਾਨੈ ਜਾਉ ਤਿਨਾ ਕੈ ਲੈਨਿ ਜੋ ਤੇਰਾ ਨਾਉ ॥
हंउ कुरबानै जाउ तिना कै लैनि जो तेरा नाउ ॥

ये तव नाम गृह्णन्ति तेभ्यः अहं यज्ञः अस्मि।