अहं तं सेवयामि, यः मां मम दुःखानि विस्मरयति; स दाता सदा नित्यम्। ||१||
मम प्रभुः गुरुः च सदा नवीनः अस्ति; स दाता सदा नित्यम्। ||१||विराम||
रात्रौ दिवा अहं मम भगवन्तं गुरुं च सेवयामि; सः मां अन्ते तारयिष्यति।
श्रुत्वा शृण्वन् मम प्रिये भगिने लङ्घितोऽस्मि । ||२||
तव नाम तव करुणाय पारं वहति ।
अहं भवतः सदा यज्ञः अस्मि। ||१||विराम||
सर्वेषु लोकेषु एकः एव सत्यः प्रभुः अस्ति; अन्यः सर्वथा नास्ति।
स एव भगवन्तं सेवते, यस्य उपरि भगवान् स्वस्य कृपाकटाक्षं निक्षिपति। ||३||
त्वया विना कथं जीवामि कान्तोऽहम् ।
आशिषं माहात्म्यं यथा त्वत्नाम्नि सक्तोऽस्मि ।
नान्योऽस्ति प्रिये यं गत्वा वदामि । ||१||विराम||
अहं मम प्रभुं गुरुं च सेवयामि; अन्यं न याचयामि।
नानकः तस्य दासः; क्षणं क्षणं क्षणं क्षणं तस्य यज्ञः। ||४||
क्षणं मुहूर्तं तव नाम्न यज्ञोऽस्मि भगवन् । ||१||विराम||४||१||
तिलाङ्ग, प्रथम मेहल, तृतीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
इदं देहपटं माया युक्तं प्रिये; इदं पटं लोभेन रञ्जितं भवति।
मम पतिः प्रभुः एतैः वस्त्रैः न प्रीयते प्रिये; कथं आत्मा वधूः तस्य शयनं गमिष्यति। ||१||
अहं यज्ञः प्रिये दयालु भगवन्; अहं भवतः यज्ञः अस्मि।
ये तव नाम गृह्णन्ति तेभ्यः अहं यज्ञः अस्मि।