ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਮਾਸੁ ਮਾਸੁ ਕਰਿ ਮੂਰਖੁ ਝਗੜੇ ਗਿਆਨੁ ਧਿਆਨੁ ਨਹੀ ਜਾਣੈ ॥
मासु मासु करि मूरखु झगड़े गिआनु धिआनु नही जाणै ॥

मूर्खाः मांसमांसविषये विवादं कुर्वन्ति, किन्तु ते ध्यानस्य आध्यात्मिकप्रज्ञायाः विषये किमपि न जानन्ति।

ਕਉਣੁ ਮਾਸੁ ਕਉਣੁ ਸਾਗੁ ਕਹਾਵੈ ਕਿਸੁ ਮਹਿ ਪਾਪ ਸਮਾਣੇ ॥
कउणु मासु कउणु सागु कहावै किसु महि पाप समाणे ॥

मांसं किमुच्यते हरितशाकं किं च कथ्यते । किं पापं नयति ?

ਗੈਂਡਾ ਮਾਰਿ ਹੋਮ ਜਗ ਕੀਏ ਦੇਵਤਿਆ ਕੀ ਬਾਣੇ ॥
गैंडा मारि होम जग कीए देवतिआ की बाणे ॥

गैण्डस्य वधं, होमस्य भोजं च कर्तुं देवानां आदतिः आसीत् ।

ਮਾਸੁ ਛੋਡਿ ਬੈਸਿ ਨਕੁ ਪਕੜਹਿ ਰਾਤੀ ਮਾਣਸ ਖਾਣੇ ॥
मासु छोडि बैसि नकु पकड़हि राती माणस खाणे ॥

ये मांसं त्यागयन्ति, तस्य समीपे उपविष्टाः नासिकां धारयन्ति, ते रात्रौ पुरुषान् भक्षयन्ति।

ਫੜੁ ਕਰਿ ਲੋਕਾਂ ਨੋ ਦਿਖਲਾਵਹਿ ਗਿਆਨੁ ਧਿਆਨੁ ਨਹੀ ਸੂਝੈ ॥
फड़ु करि लोकां नो दिखलावहि गिआनु धिआनु नही सूझै ॥

ते पाखण्डं कुर्वन्ति, अन्येषां जनानां पुरतः प्रदर्शनं कुर्वन्ति, परन्तु ते ध्यानस्य विषये आध्यात्मिकप्रज्ञायाः वा विषये किमपि न अवगच्छन्ति।

ਨਾਨਕ ਅੰਧੇ ਸਿਉ ਕਿਆ ਕਹੀਐ ਕਹੈ ਨ ਕਹਿਆ ਬੂਝੈ ॥
नानक अंधे सिउ किआ कहीऐ कहै न कहिआ बूझै ॥

अन्धजनानां किं वक्तव्यं नानक । ते उत्तरं दातुं न शक्नुवन्ति, उक्तं वा अवगन्तुमपि न शक्नुवन्ति।

ਅੰਧਾ ਸੋਇ ਜਿ ਅੰਧੁ ਕਮਾਵੈ ਤਿਸੁ ਰਿਦੈ ਸਿ ਲੋਚਨ ਨਾਹੀ ॥
अंधा सोइ जि अंधु कमावै तिसु रिदै सि लोचन नाही ॥

ते एव अन्धाः, ये अन्धाः वर्तन्ते। तेषां हृदयेषु नेत्राणि नास्ति।

ਮਾਤ ਪਿਤਾ ਕੀ ਰਕਤੁ ਨਿਪੰਨੇ ਮਛੀ ਮਾਸੁ ਨ ਖਾਂਹੀ ॥
मात पिता की रकतु निपंने मछी मासु न खांही ॥

मातृपितृशोणितोत्पन्नं न तु मत्स्यं मांसं न खादन्ति ।

ਇਸਤ੍ਰੀ ਪੁਰਖੈ ਜਾਂ ਨਿਸਿ ਮੇਲਾ ਓਥੈ ਮੰਧੁ ਕਮਾਹੀ ॥
इसत्री पुरखै जां निसि मेला ओथै मंधु कमाही ॥

किन्तु यदा रात्रौ स्त्रीपुरुषाः मिलन्ति तदा ते मांसरूपेण एकत्र आगच्छन्ति।

ਮਾਸਹੁ ਨਿੰਮੇ ਮਾਸਹੁ ਜੰਮੇ ਹਮ ਮਾਸੈ ਕੇ ਭਾਂਡੇ ॥
मासहु निंमे मासहु जंमे हम मासै के भांडे ॥

मांसे वयं गर्भं प्राप्नुमः, मांसे च वयं जायन्ते; वयं मांसस्य पात्राणि स्मः।

ਗਿਆਨੁ ਧਿਆਨੁ ਕਛੁ ਸੂਝੈ ਨਾਹੀ ਚਤੁਰੁ ਕਹਾਵੈ ਪਾਂਡੇ ॥
गिआनु धिआनु कछु सूझै नाही चतुरु कहावै पांडे ॥

आध्यात्मिकं प्रज्ञां ध्यानं च न जानासि चतुरं धर्मविद्वान् ।

ਬਾਹਰ ਕਾ ਮਾਸੁ ਮੰਦਾ ਸੁਆਮੀ ਘਰ ਕਾ ਮਾਸੁ ਚੰਗੇਰਾ ॥
बाहर का मासु मंदा सुआमी घर का मासु चंगेरा ॥

बहिः मांसं दुष्टं तु स्वगृहे स्थितानां मांसं भद्रं मन्यते ।

ਜੀਅ ਜੰਤ ਸਭਿ ਮਾਸਹੁ ਹੋਏ ਜੀਇ ਲਇਆ ਵਾਸੇਰਾ ॥
जीअ जंत सभि मासहु होए जीइ लइआ वासेरा ॥

सर्वे भूताः प्राणिनः च मांसाः; आत्मा मांसे स्वगृहं गृहीतवान्।

ਅਭਖੁ ਭਖਹਿ ਭਖੁ ਤਜਿ ਛੋਡਹਿ ਅੰਧੁ ਗੁਰੂ ਜਿਨ ਕੇਰਾ ॥
अभखु भखहि भखु तजि छोडहि अंधु गुरू जिन केरा ॥

अभक्ष्यं खादन्ति; ते यत् खादितुं शक्नुवन्ति स्म तत् तिरस्कुर्वन्ति, त्यजन्ति च। तेषां एकः गुरुः अस्ति यः अन्धः अस्ति।

ਮਾਸਹੁ ਨਿੰਮੇ ਮਾਸਹੁ ਜੰਮੇ ਹਮ ਮਾਸੈ ਕੇ ਭਾਂਡੇ ॥
मासहु निंमे मासहु जंमे हम मासै के भांडे ॥

मांसे वयं गर्भं प्राप्नुमः, मांसे च वयं जायन्ते; वयं मांसस्य पात्राणि स्मः।

ਗਿਆਨੁ ਧਿਆਨੁ ਕਛੁ ਸੂਝੈ ਨਾਹੀ ਚਤੁਰੁ ਕਹਾਵੈ ਪਾਂਡੇ ॥
गिआनु धिआनु कछु सूझै नाही चतुरु कहावै पांडे ॥

आध्यात्मिकं प्रज्ञां ध्यानं च न जानासि चतुरं धर्मविद्वान् ।

ਮਾਸੁ ਪੁਰਾਣੀ ਮਾਸੁ ਕਤੇਬਂੀ ਚਹੁ ਜੁਗਿ ਮਾਸੁ ਕਮਾਣਾ ॥
मासु पुराणी मासु कतेबीं चहु जुगि मासु कमाणा ॥

पुराणेषु मांसस्य अनुमतिः अस्ति, बाइबिले कुरान्-ग्रन्थे च मांसस्य अनुमतिः अस्ति । चतुर्युगेषु मांसस्य प्रयोगः कृतः अस्ति ।

ਜਜਿ ਕਾਜਿ ਵੀਆਹਿ ਸੁਹਾਵੈ ਓਥੈ ਮਾਸੁ ਸਮਾਣਾ ॥
जजि काजि वीआहि सुहावै ओथै मासु समाणा ॥

पवित्रभोजनेषु विवाहोत्सवेषु च अस्य प्रदर्शनं भवति; तेषु मांसं प्रयुज्यते ।

ਇਸਤ੍ਰੀ ਪੁਰਖ ਨਿਪਜਹਿ ਮਾਸਹੁ ਪਾਤਿਸਾਹ ਸੁਲਤਾਨਾਂ ॥
इसत्री पुरख निपजहि मासहु पातिसाह सुलतानां ॥

नारी, पुरुषाः, राजानः सम्राटाः च मांसात् उत्पद्यन्ते ।

ਜੇ ਓਇ ਦਿਸਹਿ ਨਰਕਿ ਜਾਂਦੇ ਤਾਂ ਉਨੑ ਕਾ ਦਾਨੁ ਨ ਲੈਣਾ ॥
जे ओइ दिसहि नरकि जांदे तां उन का दानु न लैणा ॥

यदि नरकं गच्छन्तं पश्यसि तर्हि तेभ्यः दानं मा गृहाण ।

ਦੇਂਦਾ ਨਰਕਿ ਸੁਰਗਿ ਲੈਦੇ ਦੇਖਹੁ ਏਹੁ ਧਿਙਾਣਾ ॥
देंदा नरकि सुरगि लैदे देखहु एहु धिङाणा ॥

दाता नरकं गच्छति, ग्राहकः तु स्वर्गं गच्छति - एतत् अन्यायं पश्यतु।

ਆਪਿ ਨ ਬੂਝੈ ਲੋਕ ਬੁਝਾਏ ਪਾਂਡੇ ਖਰਾ ਸਿਆਣਾ ॥
आपि न बूझै लोक बुझाए पांडे खरा सिआणा ॥

त्वं स्वात्मानं न अवगच्छसि, किन्तु अन्येषां जनानां प्रचारं करोषि । हे पण्डित, त्वं खलु सुबुद्धिमानः।

ਪਾਂਡੇ ਤੂ ਜਾਣੈ ਹੀ ਨਾਹੀ ਕਿਥਹੁ ਮਾਸੁ ਉਪੰਨਾ ॥
पांडे तू जाणै ही नाही किथहु मासु उपंना ॥

मांसस्य उत्पत्तिः कुतः जातः इति न जानासि पण्डित ।

ਤੋਇਅਹੁ ਅੰਨੁ ਕਮਾਦੁ ਕਪਾਹਾਂ ਤੋਇਅਹੁ ਤ੍ਰਿਭਵਣੁ ਗੰਨਾ ॥
तोइअहु अंनु कमादु कपाहां तोइअहु त्रिभवणु गंना ॥

जलात् कुक्कुटः, इक्षुः, कपासः च निर्मीयते । जलाद् त्रैलोक्यम् आगताः।

ਤੋਆ ਆਖੈ ਹਉ ਬਹੁ ਬਿਧਿ ਹਛਾ ਤੋਐ ਬਹੁਤੁ ਬਿਕਾਰਾ ॥
तोआ आखै हउ बहु बिधि हछा तोऐ बहुतु बिकारा ॥

जलं वदति यत् अहं बहुधा भद्रः अस्मि। परन्तु जलं बहुरूपं गृह्णाति।

ਏਤੇ ਰਸ ਛੋਡਿ ਹੋਵੈ ਸੰਨਿਆਸੀ ਨਾਨਕੁ ਕਹੈ ਵਿਚਾਰਾ ॥੨॥
एते रस छोडि होवै संनिआसी नानकु कहै विचारा ॥२॥

एतान् स्वादिष्टान् त्यक्त्वा सच्चिदानीं सन्न्यसी विरक्तः सन्यासी भवति । नानकः चिन्तयति वदति च। ||२||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग मलार
लेखकः: गुरु नानक देव जी
पुटः: 1289 - 1290
पङ्क्तिसङ्ख्या: 15 - 9

राग मलार

मल्हारः आत्मातः भावनानां संचारः अस्ति, मनः कथं शीतलः, स्फूर्तिः च भवितुम् अर्हति इति दर्शयितुं। मनः शीघ्रं अप्रयत्नेन च स्वलक्ष्यं प्राप्तुं इच्छायाः कारणात् सर्वदा प्रज्वलितं भवति तथापि अस्मिन् रागे प्रसारिताः भावाः मनसि संयमं पूर्णतां च आनेतुं समर्थाः भवन्ति। अस्मिन् शान्ततायां मनः आनेतुं समर्थः भवति, सन्तोषस्य, सन्तोषस्य च भावः आनयति।