प्रथमः मेहलः : १.
मूर्खाः मांसमांसविषये विवादं कुर्वन्ति, किन्तु ते ध्यानस्य आध्यात्मिकप्रज्ञायाः विषये किमपि न जानन्ति।
मांसं किमुच्यते हरितशाकं किं च कथ्यते । किं पापं नयति ?
गैण्डस्य वधं, होमस्य भोजं च कर्तुं देवानां आदतिः आसीत् ।
ये मांसं त्यागयन्ति, तस्य समीपे उपविष्टाः नासिकां धारयन्ति, ते रात्रौ पुरुषान् भक्षयन्ति।
ते पाखण्डं कुर्वन्ति, अन्येषां जनानां पुरतः प्रदर्शनं कुर्वन्ति, परन्तु ते ध्यानस्य विषये आध्यात्मिकप्रज्ञायाः वा विषये किमपि न अवगच्छन्ति।
अन्धजनानां किं वक्तव्यं नानक । ते उत्तरं दातुं न शक्नुवन्ति, उक्तं वा अवगन्तुमपि न शक्नुवन्ति।
ते एव अन्धाः, ये अन्धाः वर्तन्ते। तेषां हृदयेषु नेत्राणि नास्ति।
मातृपितृशोणितोत्पन्नं न तु मत्स्यं मांसं न खादन्ति ।
किन्तु यदा रात्रौ स्त्रीपुरुषाः मिलन्ति तदा ते मांसरूपेण एकत्र आगच्छन्ति।
मांसे वयं गर्भं प्राप्नुमः, मांसे च वयं जायन्ते; वयं मांसस्य पात्राणि स्मः।
आध्यात्मिकं प्रज्ञां ध्यानं च न जानासि चतुरं धर्मविद्वान् ।
बहिः मांसं दुष्टं तु स्वगृहे स्थितानां मांसं भद्रं मन्यते ।
सर्वे भूताः प्राणिनः च मांसाः; आत्मा मांसे स्वगृहं गृहीतवान्।
अभक्ष्यं खादन्ति; ते यत् खादितुं शक्नुवन्ति स्म तत् तिरस्कुर्वन्ति, त्यजन्ति च। तेषां एकः गुरुः अस्ति यः अन्धः अस्ति।
मांसे वयं गर्भं प्राप्नुमः, मांसे च वयं जायन्ते; वयं मांसस्य पात्राणि स्मः।
आध्यात्मिकं प्रज्ञां ध्यानं च न जानासि चतुरं धर्मविद्वान् ।
पुराणेषु मांसस्य अनुमतिः अस्ति, बाइबिले कुरान्-ग्रन्थे च मांसस्य अनुमतिः अस्ति । चतुर्युगेषु मांसस्य प्रयोगः कृतः अस्ति ।
पवित्रभोजनेषु विवाहोत्सवेषु च अस्य प्रदर्शनं भवति; तेषु मांसं प्रयुज्यते ।
नारी, पुरुषाः, राजानः सम्राटाः च मांसात् उत्पद्यन्ते ।
यदि नरकं गच्छन्तं पश्यसि तर्हि तेभ्यः दानं मा गृहाण ।
दाता नरकं गच्छति, ग्राहकः तु स्वर्गं गच्छति - एतत् अन्यायं पश्यतु।
त्वं स्वात्मानं न अवगच्छसि, किन्तु अन्येषां जनानां प्रचारं करोषि । हे पण्डित, त्वं खलु सुबुद्धिमानः।
मांसस्य उत्पत्तिः कुतः जातः इति न जानासि पण्डित ।
जलात् कुक्कुटः, इक्षुः, कपासः च निर्मीयते । जलाद् त्रैलोक्यम् आगताः।
जलं वदति यत् अहं बहुधा भद्रः अस्मि। परन्तु जलं बहुरूपं गृह्णाति।
एतान् स्वादिष्टान् त्यक्त्वा सच्चिदानीं सन्न्यसी विरक्तः सन्यासी भवति । नानकः चिन्तयति वदति च। ||२||
मल्हारः आत्मातः भावनानां संचारः अस्ति, मनः कथं शीतलः, स्फूर्तिः च भवितुम् अर्हति इति दर्शयितुं। मनः शीघ्रं अप्रयत्नेन च स्वलक्ष्यं प्राप्तुं इच्छायाः कारणात् सर्वदा प्रज्वलितं भवति तथापि अस्मिन् रागे प्रसारिताः भावाः मनसि संयमं पूर्णतां च आनेतुं समर्थाः भवन्ति। अस्मिन् शान्ततायां मनः आनेतुं समर्थः भवति, सन्तोषस्य, सन्तोषस्य च भावः आनयति।