ਜੈਤਸਰੀ ਮਹਲਾ ੯ ॥
जैतसरी महला ९ ॥

जैत्श्री, नवम मेहलः १.

ਹਰਿ ਜੂ ਰਾਖਿ ਲੇਹੁ ਪਤਿ ਮੇਰੀ ॥
हरि जू राखि लेहु पति मेरी ॥

हे प्रिय भगवन् मम मानं त्राहि!

ਜਮ ਕੋ ਤ੍ਰਾਸ ਭਇਓ ਉਰ ਅੰਤਰਿ ਸਰਨਿ ਗਹੀ ਕਿਰਪਾ ਨਿਧਿ ਤੇਰੀ ॥੧॥ ਰਹਾਉ ॥
जम को त्रास भइओ उर अंतरि सरनि गही किरपा निधि तेरी ॥१॥ रहाउ ॥

मृत्योः भयं मम हृदयं प्रविष्टम्; तव अभयारण्यस्य रक्षणं लप्यते भगवन् दयार्णवे | ||१||विराम||

ਮਹਾ ਪਤਿਤ ਮੁਗਧ ਲੋਭੀ ਫੁਨਿ ਕਰਤ ਪਾਪ ਅਬ ਹਾਰਾ ॥
महा पतित मुगध लोभी फुनि करत पाप अब हारा ॥

अहं महान् पापी मूर्खः लोभी च; किन्तु इदानीं अन्ते पापं कृत्वा श्रान्तः अभवम्।

ਭੈ ਮਰਬੇ ਕੋ ਬਿਸਰਤ ਨਾਹਿਨ ਤਿਹ ਚਿੰਤਾ ਤਨੁ ਜਾਰਾ ॥੧॥
भै मरबे को बिसरत नाहिन तिह चिंता तनु जारा ॥१॥

मृत्योः भयं विस्मर्तुं न शक्नोमि; एषा चिन्ता मम शरीरं भक्षयति। ||१||

ਕੀਏ ਉਪਾਵ ਮੁਕਤਿ ਕੇ ਕਾਰਨਿ ਦਹ ਦਿਸਿ ਕਉ ਉਠਿ ਧਾਇਆ ॥
कीए उपाव मुकति के कारनि दह दिसि कउ उठि धाइआ ॥

अहं दश दिक्षु धावन् मुक्तिं कर्तुं प्रयतमानोऽस्मि ।

ਘਟ ਹੀ ਭੀਤਰਿ ਬਸੈ ਨਿਰੰਜਨੁ ਤਾ ਕੋ ਮਰਮੁ ਨ ਪਾਇਆ ॥੨॥
घट ही भीतरि बसै निरंजनु ता को मरमु न पाइआ ॥२॥

शुद्धः अमलः मम हृदये गभीरं तिष्ठति, किन्तु तस्य रहस्यस्य रहस्यं न अवगच्छामि । ||२||

ਨਾਹਿਨ ਗੁਨੁ ਨਾਹਿਨ ਕਛੁ ਜਪੁ ਤਪੁ ਕਉਨੁ ਕਰਮੁ ਅਬ ਕੀਜੈ ॥
नाहिन गुनु नाहिन कछु जपु तपु कउनु करमु अब कीजै ॥

न मे पुण्यं, ध्यानं तपः वा किमपि न जानामि; इदानीं किं कर्तव्यम् ?

ਨਾਨਕ ਹਾਰਿ ਪਰਿਓ ਸਰਨਾਗਤਿ ਅਭੈ ਦਾਨੁ ਪ੍ਰਭ ਦੀਜੈ ॥੩॥੨॥
नानक हारि परिओ सरनागति अभै दानु प्रभ दीजै ॥३॥२॥

हे नानक श्रान्तोऽस्मि; अहं तव अभयारण्यस्य आश्रयं अन्वेषयामि; अभयदानेन मे देव भगवन् । ||३||२||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग जैतसरी
लेखकः: गुरु तेग बहादुर जी
पुटः: 703
पङ्क्तिसङ्ख्या: 2 - 6

राग जैतसरी

जैत्सिरी कस्यचित् विना जीवितुं न शक्नुवन् इति हृदयभावं बोधयति। अस्य मनोभावः आश्रयभावनाभिः, तस्य व्यक्तिस्य समीपे भवितुं निराशतया प्रसारस्य प्रचण्डभावनाभिः च व्यस्तः अस्ति ।