जैत्श्री, नवम मेहलः १.
हे प्रिय भगवन् मम मानं त्राहि!
मृत्योः भयं मम हृदयं प्रविष्टम्; तव अभयारण्यस्य रक्षणं लप्यते भगवन् दयार्णवे | ||१||विराम||
अहं महान् पापी मूर्खः लोभी च; किन्तु इदानीं अन्ते पापं कृत्वा श्रान्तः अभवम्।
मृत्योः भयं विस्मर्तुं न शक्नोमि; एषा चिन्ता मम शरीरं भक्षयति। ||१||
अहं दश दिक्षु धावन् मुक्तिं कर्तुं प्रयतमानोऽस्मि ।
शुद्धः अमलः मम हृदये गभीरं तिष्ठति, किन्तु तस्य रहस्यस्य रहस्यं न अवगच्छामि । ||२||
न मे पुण्यं, ध्यानं तपः वा किमपि न जानामि; इदानीं किं कर्तव्यम् ?
हे नानक श्रान्तोऽस्मि; अहं तव अभयारण्यस्य आश्रयं अन्वेषयामि; अभयदानेन मे देव भगवन् । ||३||२||
जैत्सिरी कस्यचित् विना जीवितुं न शक्नुवन् इति हृदयभावं बोधयति। अस्य मनोभावः आश्रयभावनाभिः, तस्य व्यक्तिस्य समीपे भवितुं निराशतया प्रसारस्य प्रचण्डभावनाभिः च व्यस्तः अस्ति ।