ओअंकारु

(पुटः: 14)


ਬਨੁ ਬਨੁ ਫਿਰਤੀ ਢੂਢਤੀ ਬਸਤੁ ਰਹੀ ਘਰਿ ਬਾਰਿ ॥
बनु बनु फिरती ढूढती बसतु रही घरि बारि ॥

वनात् वनपर्यन्तं भ्रमन् भवन्तः ज्ञास्यन्ति यत् तानि वस्तूनि भवतः स्वस्य हृदयस्य गृहस्य अन्तः एव सन्ति ।

ਸਤਿਗੁਰਿ ਮੇਲੀ ਮਿਲਿ ਰਹੀ ਜਨਮ ਮਰਣ ਦੁਖੁ ਨਿਵਾਰਿ ॥੩੬॥
सतिगुरि मेली मिलि रही जनम मरण दुखु निवारि ॥३६॥

सत्यगुरुसंयुक्ता युष्माकं स्थास्यसि, जन्ममरणदुःखानि च समाप्ताः भविष्यन्ति। ||३६||

ਨਾਨਾ ਕਰਤ ਨ ਛੂਟੀਐ ਵਿਣੁ ਗੁਣ ਜਮ ਪੁਰਿ ਜਾਹਿ ॥
नाना करत न छूटीऐ विणु गुण जम पुरि जाहि ॥

नानासंस्कारद्वारा मुक्तिं न लभते । गुणं विना मृत्युपुरं प्रेष्यते ।

ਨਾ ਤਿਸੁ ਏਹੁ ਨ ਓਹੁ ਹੈ ਅਵਗੁਣਿ ਫਿਰਿ ਪਛੁਤਾਹਿ ॥
ना तिसु एहु न ओहु है अवगुणि फिरि पछुताहि ॥

एकस्य अयं लोकः परः वा न भविष्यति; पापदोषं कृत्वा अन्ते पश्चात्तापं कृत्वा पश्चात्तापं कर्तुं आगच्छति।

ਨਾ ਤਿਸੁ ਗਿਆਨੁ ਨ ਧਿਆਨੁ ਹੈ ਨਾ ਤਿਸੁ ਧਰਮੁ ਧਿਆਨੁ ॥
ना तिसु गिआनु न धिआनु है ना तिसु धरमु धिआनु ॥

तस्य न आध्यात्मिकं प्रज्ञा, न च ध्यानं; न धर्मिक श्रद्धा मोर ध्यान।

ਵਿਣੁ ਨਾਵੈ ਨਿਰਭਉ ਕਹਾ ਕਿਆ ਜਾਣਾ ਅਭਿਮਾਨੁ ॥
विणु नावै निरभउ कहा किआ जाणा अभिमानु ॥

नाम विना कथं निर्भयो भवेत् । अहङ्कारमभिमानं कथं अवगन्तुं शक्नोति ?

ਥਾਕਿ ਰਹੀ ਕਿਵ ਅਪੜਾ ਹਾਥ ਨਹੀ ਨਾ ਪਾਰੁ ॥
थाकि रही किव अपड़ा हाथ नही ना पारु ॥

अहं तावत् श्रान्तः अस्मि - कथं तत्र गमिष्यामि ? अस्य समुद्रस्य तलम् अन्तं वा नास्ति ।

ਨਾ ਸਾਜਨ ਸੇ ਰੰਗੁਲੇ ਕਿਸੁ ਪਹਿ ਕਰੀ ਪੁਕਾਰ ॥
ना साजन से रंगुले किसु पहि करी पुकार ॥

मम प्रेम्णः सहचराः नास्ति, येषां साहाय्यं याचयितुम् अर्हति ।

ਨਾਨਕ ਪ੍ਰਿਉ ਪ੍ਰਿਉ ਜੇ ਕਰੀ ਮੇਲੇ ਮੇਲਣਹਾਰੁ ॥
नानक प्रिउ प्रिउ जे करी मेले मेलणहारु ॥

हे नानक "प्रिय, प्रिय" इति क्रन्दन्तः वयं एकीकृतेन सह एकीकृताः स्मः।

ਜਿਨਿ ਵਿਛੋੜੀ ਸੋ ਮੇਲਸੀ ਗੁਰ ਕੈ ਹੇਤਿ ਅਪਾਰਿ ॥੩੭॥
जिनि विछोड़ी सो मेलसी गुर कै हेति अपारि ॥३७॥

यः मां पृथक् कृतवान्, सः मां पुनः एकीकरोति; गुरवे मम प्रेम अनन्तम् अस्ति। ||३७||

ਪਾਪੁ ਬੁਰਾ ਪਾਪੀ ਕਉ ਪਿਆਰਾ ॥
पापु बुरा पापी कउ पिआरा ॥

पापं दुष्टं तु पापस्य प्रियम्।

ਪਾਪਿ ਲਦੇ ਪਾਪੇ ਪਾਸਾਰਾ ॥
पापि लदे पापे पासारा ॥

सः पापेन आत्मानं भारयति, पापेन च स्वलोकं विस्तारयति।

ਪਰਹਰਿ ਪਾਪੁ ਪਛਾਣੈ ਆਪੁ ॥
परहरि पापु पछाणै आपु ॥

पापं दूरं भवति यः आत्मनः अवगच्छति।

ਨਾ ਤਿਸੁ ਸੋਗੁ ਵਿਜੋਗੁ ਸੰਤਾਪੁ ॥
ना तिसु सोगु विजोगु संतापु ॥

न शोकेन विरहेण वा पीडितः भवति।

ਨਰਕਿ ਪੜੰਤਉ ਕਿਉ ਰਹੈ ਕਿਉ ਬੰਚੈ ਜਮਕਾਲੁ ॥
नरकि पड़ंतउ किउ रहै किउ बंचै जमकालु ॥

कथं नरकं पतनं वर्जयेत् । कथं सः मृत्युदूतं वञ्चयिष्यति।

ਕਿਉ ਆਵਣ ਜਾਣਾ ਵੀਸਰੈ ਝੂਠੁ ਬੁਰਾ ਖੈ ਕਾਲੁ ॥
किउ आवण जाणा वीसरै झूठु बुरा खै कालु ॥

आगमनगमनं कथं विस्मर्यते ? अनृतं दुष्टं मृत्युं च क्रूरम्।

ਮਨੁ ਜੰਜਾਲੀ ਵੇੜਿਆ ਭੀ ਜੰਜਾਲਾ ਮਾਹਿ ॥
मनु जंजाली वेड़िआ भी जंजाला माहि ॥

उलझनैः संवृतं मनः उलझनेषु पतति।

ਵਿਣੁ ਨਾਵੈ ਕਿਉ ਛੂਟੀਐ ਪਾਪੇ ਪਚਹਿ ਪਚਾਹਿ ॥੩੮॥
विणु नावै किउ छूटीऐ पापे पचहि पचाहि ॥३८॥

नाम्ना विना कथं कश्चित् त्राता भवेत्। पापेन जर्जन्ति। ||३८||

ਫਿਰਿ ਫਿਰਿ ਫਾਹੀ ਫਾਸੈ ਕਊਆ ॥
फिरि फिरि फाही फासै कऊआ ॥

पुनः पुनः काकः फले पतति ।

ਫਿਰਿ ਪਛੁਤਾਨਾ ਅਬ ਕਿਆ ਹੂਆ ॥
फिरि पछुताना अब किआ हूआ ॥

तदा सः पश्चातापं करोति, परन्तु इदानीं किं कर्तुं शक्नोति ?