ओअंकारु

(पुटः: 13)


ਗੁਰਪਰਸਾਦੀ ਛੂਟੀਐ ਕਿਰਪਾ ਆਪਿ ਕਰੇਇ ॥
गुरपरसादी छूटीऐ किरपा आपि करेइ ॥

गुरुप्रसादेन ते मुक्ताः भवन्ति, यदा सः स्वयम् अनुग्रहं ददाति।

ਅਪਣੈ ਹਾਥਿ ਵਡਾਈਆ ਜੈ ਭਾਵੈ ਤੈ ਦੇਇ ॥੩੩॥
अपणै हाथि वडाईआ जै भावै तै देइ ॥३३॥

तस्य हस्तेषु महिमामहात्म्यं वर्तते। येषु प्रसन्नः भवति तेषां आशीर्वादं ददाति। ||३३||

ਥਰ ਥਰ ਕੰਪੈ ਜੀਅੜਾ ਥਾਨ ਵਿਹੂਣਾ ਹੋਇ ॥
थर थर कंपै जीअड़ा थान विहूणा होइ ॥

आत्मा कम्पते कम्पते च, यदा सः स्वस्य बन्धनं, आश्रयं च नष्टं करोति।

ਥਾਨਿ ਮਾਨਿ ਸਚੁ ਏਕੁ ਹੈ ਕਾਜੁ ਨ ਫੀਟੈ ਕੋਇ ॥
थानि मानि सचु एकु है काजु न फीटै कोइ ॥

केवलं सच्चिदानन्दस्य आश्रयः एव गौरवं वैभवं च जनयति। तस्य माध्यमेन कस्यचित् कार्याणि कदापि व्यर्थं न भवन्ति।

ਥਿਰੁ ਨਾਰਾਇਣੁ ਥਿਰੁ ਗੁਰੂ ਥਿਰੁ ਸਾਚਾ ਬੀਚਾਰੁ ॥
थिरु नाराइणु थिरु गुरू थिरु साचा बीचारु ॥

भगवान् नित्यः सदा स्थिरः; गुरुः स्थिरः, सत्येश्वरचिन्तनं च स्थिरम्।

ਸੁਰਿ ਨਰ ਨਾਥਹ ਨਾਥੁ ਤੂ ਨਿਧਾਰਾ ਆਧਾਰੁ ॥
सुरि नर नाथह नाथु तू निधारा आधारु ॥

देवदूतपुरुषयोगगुरवं त्वमाश्रयस्त्वम् ।

ਸਰਬੇ ਥਾਨ ਥਨੰਤਰੀ ਤੂ ਦਾਤਾ ਦਾਤਾਰੁ ॥
सरबे थान थनंतरी तू दाता दातारु ॥

सर्वेषु स्थानान्तरेषु च त्वमेव दाता महान् दाता ।

ਜਹ ਦੇਖਾ ਤਹ ਏਕੁ ਤੂ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥
जह देखा तह एकु तू अंतु न पारावारु ॥

यत्र पश्यामि तत्र त्वां पश्यामि भगवन्; भवतः अन्तः न सीमा वा नास्ति।

ਥਾਨ ਥਨੰਤਰਿ ਰਵਿ ਰਹਿਆ ਗੁਰਸਬਦੀ ਵੀਚਾਰਿ ॥
थान थनंतरि रवि रहिआ गुरसबदी वीचारि ॥

त्वं स्थानान्तराकाशान् व्याप्य व्याप्तः च असि; गुरूशब्दस्य वचनं चिन्तयन्, त्वं लभ्यते।

ਅਣਮੰਗਿਆ ਦਾਨੁ ਦੇਵਸੀ ਵਡਾ ਅਗਮ ਅਪਾਰੁ ॥੩੪॥
अणमंगिआ दानु देवसी वडा अगम अपारु ॥३४॥

अप्रार्थितेऽपि दानानि ददसि; त्वं महान्, दुर्गमः, अनन्तः च असि। ||३४||

ਦਇਆ ਦਾਨੁ ਦਇਆਲੁ ਤੂ ਕਰਿ ਕਰਿ ਦੇਖਣਹਾਰੁ ॥
दइआ दानु दइआलु तू करि करि देखणहारु ॥

करुणामय भगवन् त्वं दयामूर्तिः असि; सृष्टिं सृजन् त्वं पश्यसि।

ਦਇਆ ਕਰਹਿ ਪ੍ਰਭ ਮੇਲਿ ਲੈਹਿ ਖਿਨ ਮਹਿ ਢਾਹਿ ਉਸਾਰਿ ॥
दइआ करहि प्रभ मेलि लैहि खिन महि ढाहि उसारि ॥

कृपां मयि देव, आत्मनः संयोगं कुरु । क्षणमात्रेण त्वं नाशयसि पुनर्निर्माणं च करोषि ।

ਦਾਨਾ ਤੂ ਬੀਨਾ ਤੁਹੀ ਦਾਨਾ ਕੈ ਸਿਰਿ ਦਾਨੁ ॥
दाना तू बीना तुही दाना कै सिरि दानु ॥

त्वं सर्वज्ञः सर्वदर्शी च; त्वं सर्वेषां दातृणां महान् दाता असि।

ਦਾਲਦ ਭੰਜਨ ਦੁਖ ਦਲਣ ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਧਿਆਨੁ ॥੩੫॥
दालद भंजन दुख दलण गुरमुखि गिआनु धिआनु ॥३५॥

सः दारिद्र्यस्य उन्मूलनः, दुःखनाशकः च अस्ति; गुरमुखः आध्यात्मिकप्रज्ञां ध्यानं च साक्षात्करोति। ||३५||

ਧਨਿ ਗਇਐ ਬਹਿ ਝੂਰੀਐ ਧਨ ਮਹਿ ਚੀਤੁ ਗਵਾਰ ॥
धनि गइऐ बहि झूरीऐ धन महि चीतु गवार ॥

धनं नष्टं कृत्वा पीडितः क्रन्दति; मूर्खस्य चैतन्यं धनमग्नं भवति।

ਧਨੁ ਵਿਰਲੀ ਸਚੁ ਸੰਚਿਆ ਨਿਰਮਲੁ ਨਾਮੁ ਪਿਆਰਿ ॥
धनु विरली सचु संचिआ निरमलु नामु पिआरि ॥

सत्यस्य धनं सङ्गृह्य, भगवतः नाम अमलं नाम प्रेम्णा च कथं दुर्लभाः।

ਧਨੁ ਗਇਆ ਤਾ ਜਾਣ ਦੇਹਿ ਜੇ ਰਾਚਹਿ ਰੰਗਿ ਏਕ ॥
धनु गइआ ता जाण देहि जे राचहि रंगि एक ॥

यदि धनस्य हानिः कृत्वा भवन्तः एकस्य भगवतः प्रेम्णि लीनः भवेयुः तर्हि केवलं तत् त्यजन्तु।

ਮਨੁ ਦੀਜੈ ਸਿਰੁ ਸਉਪੀਐ ਭੀ ਕਰਤੇ ਕੀ ਟੇਕ ॥
मनु दीजै सिरु सउपीऐ भी करते की टेक ॥

मनः समर्प्य, शिरः समर्पयतु; केवलं प्रजापति भगवतः समर्थनं अन्वेष्टुम्।

ਧੰਧਾ ਧਾਵਤ ਰਹਿ ਗਏ ਮਨ ਮਹਿ ਸਬਦੁ ਅਨੰਦੁ ॥
धंधा धावत रहि गए मन महि सबदु अनंदु ॥

लौकिककार्यं भ्रमणं च निवर्तते, यदा मनः शाबादनन्देन पूरितः भवति।

ਦੁਰਜਨ ਤੇ ਸਾਜਨ ਭਏ ਭੇਟੇ ਗੁਰ ਗੋਵਿੰਦ ॥
दुरजन ते साजन भए भेटे गुर गोविंद ॥

शत्रून् अपि मित्रं भवन्ति, गुरुं विश्वेश्वरेण सह मिलित्वा।