ओअंकारु

(पुटः: 12)


ਅਮਰ ਅਜਾਚੀ ਹਰਿ ਮਿਲੇ ਤਿਨ ਕੈ ਹਉ ਬਲਿ ਜਾਉ ॥
अमर अजाची हरि मिले तिन कै हउ बलि जाउ ॥

अमृतमप्रमेयेश्वरं ये मिलन्ति तेभ्यः अहं यज्ञः अस्मि।

ਤਿਨ ਕੀ ਧੂੜਿ ਅਘੁਲੀਐ ਸੰਗਤਿ ਮੇਲਿ ਮਿਲਾਉ ॥
तिन की धूड़ि अघुलीऐ संगति मेलि मिलाउ ॥

तेषां पादरजः मुक्तिं आनयति; तेषां सङ्गमे वयं भगवतः संघे एकीकृताः स्मः।

ਮਨੁ ਦੀਆ ਗੁਰਿ ਆਪਣੈ ਪਾਇਆ ਨਿਰਮਲ ਨਾਉ ॥
मनु दीआ गुरि आपणै पाइआ निरमल नाउ ॥

मम गुरुं मनः दत्त्वा, अमलं नाम च प्राप्तवान्।

ਜਿਨਿ ਨਾਮੁ ਦੀਆ ਤਿਸੁ ਸੇਵਸਾ ਤਿਸੁ ਬਲਿਹਾਰੈ ਜਾਉ ॥
जिनि नामु दीआ तिसु सेवसा तिसु बलिहारै जाउ ॥

यस्मै नाम दत्तवान् तं सेवयामि; अहं तस्मै यज्ञः अस्मि।

ਜੋ ਉਸਾਰੇ ਸੋ ਢਾਹਸੀ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
जो उसारे सो ढाहसी तिसु बिनु अवरु न कोइ ॥

यः निर्माति, सः अपि ध्वंसयति; तस्मात् अन्यः नास्ति।

ਗੁਰਪਰਸਾਦੀ ਤਿਸੁ ਸੰਮੑਲਾ ਤਾ ਤਨਿ ਦੂਖੁ ਨ ਹੋਇ ॥੩੧॥
गुरपरसादी तिसु संमला ता तनि दूखु न होइ ॥३१॥

गुरुप्रसादेन तं चिन्तयामि, ततः मम शरीरं न दुःखं प्राप्नोति। ||३१||

ਣਾ ਕੋ ਮੇਰਾ ਕਿਸੁ ਗਹੀ ਣਾ ਕੋ ਹੋਆ ਨ ਹੋਗੁ ॥
णा को मेरा किसु गही णा को होआ न होगु ॥

न मम कश्चित् - कस्य वासः गृहीत्वा धारयेयम् ? न कश्चित् कदापि आसीत्, न च कश्चित् मम भविष्यति।

ਆਵਣਿ ਜਾਣਿ ਵਿਗੁਚੀਐ ਦੁਬਿਧਾ ਵਿਆਪੈ ਰੋਗੁ ॥
आवणि जाणि विगुचीऐ दुबिधा विआपै रोगु ॥

आगमनं गमनं च विनश्यति द्विचित्तरोगेण पीडितः।

ਣਾਮ ਵਿਹੂਣੇ ਆਦਮੀ ਕਲਰ ਕੰਧ ਗਿਰੰਤਿ ॥
णाम विहूणे आदमी कलर कंध गिरंति ॥

ये भूतानि नाम भगवतः नाम्ना नास्ति, ते लवणस्य स्तम्भ इव पतन्ति।

ਵਿਣੁ ਨਾਵੈ ਕਿਉ ਛੂਟੀਐ ਜਾਇ ਰਸਾਤਲਿ ਅੰਤਿ ॥
विणु नावै किउ छूटीऐ जाइ रसातलि अंति ॥

नाम विना कथं मुक्तिं प्राप्नुयुः ? अन्ते नरकं पतन्ति।

ਗਣਤ ਗਣਾਵੈ ਅਖਰੀ ਅਗਣਤੁ ਸਾਚਾ ਸੋਇ ॥
गणत गणावै अखरी अगणतु साचा सोइ ॥

सीमितशब्दानां प्रयोगेन असीमितस्य सत्येश्वरस्य वर्णनं कुर्मः ।

ਅਗਿਆਨੀ ਮਤਿਹੀਣੁ ਹੈ ਗੁਰ ਬਿਨੁ ਗਿਆਨੁ ਨ ਹੋਇ ॥
अगिआनी मतिहीणु है गुर बिनु गिआनु न होइ ॥

अज्ञानिनां अवगमनाभावः भवति। गुरुं विना आध्यात्मिकं प्रज्ञा नास्ति।

ਤੂਟੀ ਤੰਤੁ ਰਬਾਬ ਕੀ ਵਾਜੈ ਨਹੀ ਵਿਜੋਗਿ ॥
तूटी तंतु रबाब की वाजै नही विजोगि ॥

विरक्त आत्मा गिटारस्य भग्नतार इव शब्दस्य स्पन्दनं न करोति ।

ਵਿਛੁੜਿਆ ਮੇਲੈ ਪ੍ਰਭੂ ਨਾਨਕ ਕਰਿ ਸੰਜੋਗ ॥੩੨॥
विछुड़िआ मेलै प्रभू नानक करि संजोग ॥३२॥

ईश्वरः विरक्तात्मानं स्वेन सह संयोजयति, तेषां भाग्यं जागरयति। ||३२||

ਤਰਵਰੁ ਕਾਇਆ ਪੰਖਿ ਮਨੁ ਤਰਵਰਿ ਪੰਖੀ ਪੰਚ ॥
तरवरु काइआ पंखि मनु तरवरि पंखी पंच ॥

देहः वृक्षः, मनः च पक्षी; वृक्षे खगाः पञ्च इन्द्रियाणि भवन्ति।

ਤਤੁ ਚੁਗਹਿ ਮਿਲਿ ਏਕਸੇ ਤਿਨ ਕਉ ਫਾਸ ਨ ਰੰਚ ॥
ततु चुगहि मिलि एकसे तिन कउ फास न रंच ॥

ते यथार्थतत्त्वं चोदन्ति, एकेश्वरेण सह विलीयन्ति च। ते कदापि सर्वथा फसन्ति न।

ਉਡਹਿ ਤ ਬੇਗੁਲ ਬੇਗੁਲੇ ਤਾਕਹਿ ਚੋਗ ਘਣੀ ॥
उडहि त बेगुल बेगुले ताकहि चोग घणी ॥

अन्ये तु त्वरया उड्डीयन्ते, भोजनं दृष्ट्वा।

ਪੰਖ ਤੁਟੇ ਫਾਹੀ ਪੜੀ ਅਵਗੁਣਿ ਭੀੜ ਬਣੀ ॥
पंख तुटे फाही पड़ी अवगुणि भीड़ बणी ॥

तेषां पंखाः छिन्नाः, ते च पाशेषु गृह्यन्ते; तेषां त्रुटिद्वारा ते विपत्तौ गृहीताः भवन्ति।

ਬਿਨੁ ਸਾਚੇ ਕਿਉ ਛੂਟੀਐ ਹਰਿ ਗੁਣ ਕਰਮਿ ਮਣੀ ॥
बिनु साचे किउ छूटीऐ हरि गुण करमि मणी ॥

सत्येश्वरं विना कथं कोऽपि मुक्तिं लभेत् । भगवतः महिमा स्तुतिरत्नं सत्कर्मकर्मणा आगच्छति।

ਆਪਿ ਛਡਾਏ ਛੂਟੀਐ ਵਡਾ ਆਪਿ ਧਣੀ ॥
आपि छडाए छूटीऐ वडा आपि धणी ॥

यदा स्वयं मुञ्चति तदा एव ते मुक्ताः भवन्ति। सः एव महान् गुरुः अस्ति।