ओअंकारु

(पुटः: 11)


ਲਾਹਾ ਸਾਚੁ ਨ ਆਵੈ ਤੋਟਾ ॥
लाहा साचु न आवै तोटा ॥

यः सत्नामलाभं अर्जयति, सः पुनः न हास्यति;

ਤ੍ਰਿਭਵਣ ਠਾਕੁਰੁ ਪ੍ਰੀਤਮੁ ਮੋਟਾ ॥੨੮॥
त्रिभवण ठाकुरु प्रीतमु मोटा ॥२८॥

त्रैलोक्येश्वरः स्वामी च तव परममित्रः। ||२८||

ਠਾਕਹੁ ਮਨੂਆ ਰਾਖਹੁ ਠਾਇ ॥
ठाकहु मनूआ राखहु ठाइ ॥

मनः नियन्त्रयन्तु, तस्य स्थाने स्थापयन्तु।

ਠਹਕਿ ਮੁਈ ਅਵਗੁਣਿ ਪਛੁਤਾਇ ॥
ठहकि मुई अवगुणि पछुताइ ॥

संसारः विग्रहेण विनश्यति, तस्य पापदोषान् शोचति।

ਠਾਕੁਰੁ ਏਕੁ ਸਬਾਈ ਨਾਰਿ ॥
ठाकुरु एकु सबाई नारि ॥

एकः पतिः प्रभुः सर्वे तस्य वधूः।

ਬਹੁਤੇ ਵੇਸ ਕਰੇ ਕੂੜਿਆਰਿ ॥
बहुते वेस करे कूड़िआरि ॥

मिथ्या वधूः अनेकानि वेषाणि धारयति।

ਪਰ ਘਰਿ ਜਾਤੀ ਠਾਕਿ ਰਹਾਈ ॥
पर घरि जाती ठाकि रहाई ॥

सः तां परगृहेषु गन्तुं निवारयति;

ਮਹਲਿ ਬੁਲਾਈ ਠਾਕ ਨ ਪਾਈ ॥
महलि बुलाई ठाक न पाई ॥

सः तां स्वस्य सान्निध्यभवनं आह्वयति, तस्याः मार्गं न बाधते ।

ਸਬਦਿ ਸਵਾਰੀ ਸਾਚਿ ਪਿਆਰੀ ॥
सबदि सवारी साचि पिआरी ॥

शाबादवचनेन अलंकृता, सच्चिदानन्दप्रिया च।

ਸਾਈ ਸੁੋਹਾਗਣਿ ਠਾਕੁਰਿ ਧਾਰੀ ॥੨੯॥
साई सुोहागणि ठाकुरि धारी ॥२९॥

सा सुखी आत्मा वधूः, या स्वेश्वरस्य, स्वामिनः च समर्थनं गृह्णाति। ||२९||

ਡੋਲਤ ਡੋਲਤ ਹੇ ਸਖੀ ਫਾਟੇ ਚੀਰ ਸੀਗਾਰ ॥
डोलत डोलत हे सखी फाटे चीर सीगार ॥

भ्रमन् परिभ्रमन् च सहचर तव वस्त्रं सुन्दरं विदीर्णम् ।

ਡਾਹਪਣਿ ਤਨਿ ਸੁਖੁ ਨਹੀ ਬਿਨੁ ਡਰ ਬਿਣਠੀ ਡਾਰ ॥
डाहपणि तनि सुखु नही बिनु डर बिणठी डार ॥

ईर्ष्यायां शरीरं न शान्तिं प्राप्नोति; ईश्वरभयं विना जनसमूहाः नष्टाः भवन्ति।

ਡਰਪਿ ਮੁਈ ਘਰਿ ਆਪਣੈ ਡੀਠੀ ਕੰਤਿ ਸੁਜਾਣਿ ॥
डरपि मुई घरि आपणै डीठी कंति सुजाणि ॥

या स्वगृहान्तरे ईश्वरभयेन मृता तिष्ठति, सा सर्वज्ञेन भर्त्रा भगवता अनुग्रहेण पश्यति।

ਡਰੁ ਰਾਖਿਆ ਗੁਰਿ ਆਪਣੈ ਨਿਰਭਉ ਨਾਮੁ ਵਖਾਣਿ ॥
डरु राखिआ गुरि आपणै निरभउ नामु वखाणि ॥

गुरुभयं धारयति, निर्भयस्य नाम जपति च।

ਡੂਗਰਿ ਵਾਸੁ ਤਿਖਾ ਘਣੀ ਜਬ ਦੇਖਾ ਨਹੀ ਦੂਰਿ ॥
डूगरि वासु तिखा घणी जब देखा नही दूरि ॥

पर्वते वसन् अहम् एतादृशीम् महतीं तृष्णां प्राप्नोमि; यदा अहं तं पश्यामि तदा अहं जानामि यत् सः दूरे नास्ति।

ਤਿਖਾ ਨਿਵਾਰੀ ਸਬਦੁ ਮੰਨਿ ਅੰਮ੍ਰਿਤੁ ਪੀਆ ਭਰਪੂਰਿ ॥
तिखा निवारी सबदु मंनि अंम्रितु पीआ भरपूरि ॥

मम तृष्णा शम्यते, मया शबदवचनं स्वीकृतम्। अम्ब्रोसियल अमृतस्य मम पूरणं पिबामि।

ਦੇਹਿ ਦੇਹਿ ਆਖੈ ਸਭੁ ਕੋਈ ਜੈ ਭਾਵੈ ਤੈ ਦੇਇ ॥
देहि देहि आखै सभु कोई जै भावै तै देइ ॥

सर्वे वदन्ति "ददातु! ददातु!" यथेष्टं ददाति ।

ਗੁਰੂ ਦੁਆਰੈ ਦੇਵਸੀ ਤਿਖਾ ਨਿਵਾਰੈ ਸੋਇ ॥੩੦॥
गुरू दुआरै देवसी तिखा निवारै सोइ ॥३०॥

गुरद्वारे गुरद्वारेण ददाति, तृष्णां शामयति च। ||३०||

ਢੰਢੋਲਤ ਢੂਢਤ ਹਉ ਫਿਰੀ ਢਹਿ ਢਹਿ ਪਵਨਿ ਕਰਾਰਿ ॥
ढंढोलत ढूढत हउ फिरी ढहि ढहि पवनि करारि ॥

अन्वेष्य अन्वेष्य अहं पतित्वा जीवननद्याः तटे पतितः ।

ਭਾਰੇ ਢਹਤੇ ਢਹਿ ਪਏ ਹਉਲੇ ਨਿਕਸੇ ਪਾਰਿ ॥
भारे ढहते ढहि पए हउले निकसे पारि ॥

पापभारवः मज्जन्ति लघुः तु तरन्ति तरन्ति ।