ओअंकारु

(पुटः: 1)


ਰਾਮਕਲੀ ਮਹਲਾ ੧ ਦਖਣੀ ਓਅੰਕਾਰੁ ॥
रामकली महला १ दखणी ओअंकारु ॥

रामकली, प्रथम मेहल, दखानी, ओंगकार : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਓਅੰਕਾਰਿ ਬ੍ਰਹਮਾ ਉਤਪਤਿ ॥
ओअंकारि ब्रहमा उतपति ॥

ओङ्गकारात् एकविश्वप्रजापतिदेवब्रह्मस्य सृष्टिः अभवत् ।

ਓਅੰਕਾਰੁ ਕੀਆ ਜਿਨਿ ਚਿਤਿ ॥
ओअंकारु कीआ जिनि चिति ॥

सः ओङ्गकारं स्वस्य चेतनायां एव स्थापयति स्म ।

ਓਅੰਕਾਰਿ ਸੈਲ ਜੁਗ ਭਏ ॥
ओअंकारि सैल जुग भए ॥

ओङ्गकारात् पर्वताः युगाः च निर्मिताः ।

ਓਅੰਕਾਰਿ ਬੇਦ ਨਿਰਮਏ ॥
ओअंकारि बेद निरमए ॥

ओङ्गकारः वेदानां निर्माणं कृतवान् ।

ਓਅੰਕਾਰਿ ਸਬਦਿ ਉਧਰੇ ॥
ओअंकारि सबदि उधरे ॥

ओङ्गकारः शब्दस्य माध्यमेन जगतः उद्धारं करोति।

ਓਅੰਕਾਰਿ ਗੁਰਮੁਖਿ ਤਰੇ ॥
ओअंकारि गुरमुखि तरे ॥

ओङ्गकारः गुरमुखान् तारयति।

ਓਨਮ ਅਖਰ ਸੁਣਹੁ ਬੀਚਾਰੁ ॥
ओनम अखर सुणहु बीचारु ॥

विश्वमक्षरप्रजापतिनाथस्य सन्देशं शृणुत |

ਓਨਮ ਅਖਰੁ ਤ੍ਰਿਭਵਣ ਸਾਰੁ ॥੧॥
ओनम अखरु त्रिभवण सारु ॥१॥

विश्वमक्षरः प्रजापतिः प्रभुः त्रैलोक्यसारः। ||१||

ਸੁਣਿ ਪਾਡੇ ਕਿਆ ਲਿਖਹੁ ਜੰਜਾਲਾ ॥
सुणि पाडे किआ लिखहु जंजाला ॥

शृणु पण्डित हे धर्मविद् किमर्थं लौकिकविमर्शं लिखसि ।

ਲਿਖੁ ਰਾਮ ਨਾਮ ਗੁਰਮੁਖਿ ਗੋਪਾਲਾ ॥੧॥ ਰਹਾਉ ॥
लिखु राम नाम गुरमुखि गोपाला ॥१॥ रहाउ ॥

गुरमुख इति नाम्ना केवलं भगवतः विश्वेश्वरस्य नाम एव लिखत। ||१||विराम||

ਸਸੈ ਸਭੁ ਜਗੁ ਸਹਜਿ ਉਪਾਇਆ ਤੀਨਿ ਭਵਨ ਇਕ ਜੋਤੀ ॥
ससै सभु जगु सहजि उपाइआ तीनि भवन इक जोती ॥

सस्सा - सः सम्पूर्णं जगत् सहजतया सृष्टवान्; तस्य एकज्योतिः त्रैलोक्यं व्याप्तम् अस्ति।

ਗੁਰਮੁਖਿ ਵਸਤੁ ਪਰਾਪਤਿ ਹੋਵੈ ਚੁਣਿ ਲੈ ਮਾਣਕ ਮੋਤੀ ॥
गुरमुखि वसतु परापति होवै चुणि लै माणक मोती ॥

गुरमुख भूत्वा, वास्तविकं वस्तु प्राप्नुहि; रत्नमुक्तिकान् सङ्गृह्यताम् |

ਸਮਝੈ ਸੂਝੈ ਪੜਿ ਪੜਿ ਬੂਝੈ ਅੰਤਿ ਨਿਰੰਤਰਿ ਸਾਚਾ ॥
समझै सूझै पड़ि पड़ि बूझै अंति निरंतरि साचा ॥

पठितं अध्ययनं च यदि अवगच्छति, अवगच्छति, अवगच्छति च तर्हि अन्ते सः अवगमिष्यति यत् सच्चिदानन्दः स्वस्य नाभिकस्य अन्तः गभीरं निवसति

ਗੁਰਮੁਖਿ ਦੇਖੈ ਸਾਚੁ ਸਮਾਲੇ ਬਿਨੁ ਸਾਚੇ ਜਗੁ ਕਾਚਾ ॥੨॥
गुरमुखि देखै साचु समाले बिनु साचे जगु काचा ॥२॥

गुरमुखः सच्चिदानन्दं पश्यति चिन्तयति च; सत्येश्वरं विना जगत् मिथ्या अस्ति। ||२||

ਧਧੈ ਧਰਮੁ ਧਰੇ ਧਰਮਾ ਪੁਰਿ ਗੁਣਕਾਰੀ ਮਨੁ ਧੀਰਾ ॥
धधै धरमु धरे धरमा पुरि गुणकारी मनु धीरा ॥

धधः- ये धर्मश्रद्धां संगृह्य धर्मपुरे निवसन्ति ते योग्याः; तेषां मनः स्थिरं स्थिरं च भवति।

ਧਧੈ ਧੂਲਿ ਪੜੈ ਮੁਖਿ ਮਸਤਕਿ ਕੰਚਨ ਭਏ ਮਨੂਰਾ ॥
धधै धूलि पड़ै मुखि मसतकि कंचन भए मनूरा ॥

धधः- यदि तेषां पादरजः मुखं ललाटं च स्पृशति तर्हि सः लोहात् सुवर्णरूपेण परिणमति।

ਧਨੁ ਧਰਣੀਧਰੁ ਆਪਿ ਅਜੋਨੀ ਤੋਲਿ ਬੋਲਿ ਸਚੁ ਪੂਰਾ ॥
धनु धरणीधरु आपि अजोनी तोलि बोलि सचु पूरा ॥

धन्यः पृथिव्याः आश्रयः; स एव न जायते; तस्य परिमाणं वाक् च सिद्धं सत्यं च।

ਕਰਤੇ ਕੀ ਮਿਤਿ ਕਰਤਾ ਜਾਣੈ ਕੈ ਜਾਣੈ ਗੁਰੁ ਸੂਰਾ ॥੩॥
करते की मिति करता जाणै कै जाणै गुरु सूरा ॥३॥

केवलं प्रजापतिः एव स्वस्य विस्तारं जानाति; स एव वीरं गुरुं जानाति। ||३||