द्वैतप्रेमेण आध्यात्मिकप्रज्ञा नष्टा भवति; मर्त्यः अभिमानेन सड़्गति, विषं खादति च।
गुरुगीतस्य उदात्ततत्त्वं निष्प्रयोजनं मन्यते, तस्य श्रवणं न रोचते। गभीरं अगाहं भगवन्तं नष्टं करोति।
गुरुस्य सत्यवचनद्वारा अम्ब्रोसियलमृतं प्राप्यते, मनः शरीरं च सत्येश्वरे आनन्दं प्राप्नोति।
सः एव गुरमुखः, सः एव च अम्ब्रोसियलामृतं ददाति; स एव नो पिबितुं नयति ||४||
सर्वे वदन्ति यत् ईश्वरः एकः एव अस्ति, परन्तु ते अहङ्कारे, अभिमाने च निमग्नाः सन्ति।
एकः ईश्वरः अन्तः बहिश्च अस्ति इति अवगच्छन्तु; एतत् अवगच्छतु यत् तस्य सान्निध्यस्य भवनं भवतः हृदयस्य गृहस्य अन्तः अस्ति।
ईश्वरः समीपे अस्ति; ईश्वरः दूरम् अस्ति इति मा मन्यताम्। एकेश्वरः सम्पूर्णं जगत् व्याप्नोति।
तत्र एकस्मिन् विश्वप्रजापति भगवते; अन्यः सर्वथा नास्ति। हे नानक एकेश्वरे विलीन हो। ||५||
कथं त्वं प्रजापतिं स्ववशं स्थापयितुं शक्नोषि ? सः गृहीतुं न प्रमेयितुं वा न शक्नोति।
माया मर्त्यं उन्मत्तं कृतवान्; सा मिथ्याविषं औषधं प्रदत्तवती अस्ति।
लोभलोभसक्तः मर्त्यः नष्टः भवति, ततः पश्चात् पश्चात्तापं कृत्वा पश्चात्तापं करोति।
अतः एकेश्वरस्य सेवां कुरुत, मोक्षस्य अवस्थां च प्राप्नुत; तव आगमनं गमनं च निवर्तते। ||६||
एकेश्वरः सर्वकर्मसु वर्णरूपेषु च।
वायुजलाग्निद्वारा बहुरूपेषु प्रकटितः भवति।
एकः आत्मा त्रैलोक्येषु भ्रमति।
एकेश्वरं विज्ञाय विज्ञाय च मान्यते ।
अध्यात्मप्रज्ञाध्यानयोः सङ्गृह्य स तुलावस्थायां वसति।
कथं दुर्लभाः ये गुरमुखत्वेन एकेश्वरं प्राप्नुवन्ति।
ते एव शान्तिं प्राप्नुवन्ति, याम् भगवतः प्रसादेन आशीर्वादं ददाति।
गुरद्वारे गुरुद्वारे भगवन्तं वदन्ति शृण्वन्ति च। ||७||