ओअंकारु

(पुटः: 2)


ਙਿਆਨੁ ਗਵਾਇਆ ਦੂਜਾ ਭਾਇਆ ਗਰਬਿ ਗਲੇ ਬਿਖੁ ਖਾਇਆ ॥
ङिआनु गवाइआ दूजा भाइआ गरबि गले बिखु खाइआ ॥

द्वैतप्रेमेण आध्यात्मिकप्रज्ञा नष्टा भवति; मर्त्यः अभिमानेन सड़्गति, विषं खादति च।

ਗੁਰ ਰਸੁ ਗੀਤ ਬਾਦ ਨਹੀ ਭਾਵੈ ਸੁਣੀਐ ਗਹਿਰ ਗੰਭੀਰੁ ਗਵਾਇਆ ॥
गुर रसु गीत बाद नही भावै सुणीऐ गहिर गंभीरु गवाइआ ॥

गुरुगीतस्य उदात्ततत्त्वं निष्प्रयोजनं मन्यते, तस्य श्रवणं न रोचते। गभीरं अगाहं भगवन्तं नष्टं करोति।

ਗੁਰਿ ਸਚੁ ਕਹਿਆ ਅੰਮ੍ਰਿਤੁ ਲਹਿਆ ਮਨਿ ਤਨਿ ਸਾਚੁ ਸੁਖਾਇਆ ॥
गुरि सचु कहिआ अंम्रितु लहिआ मनि तनि साचु सुखाइआ ॥

गुरुस्य सत्यवचनद्वारा अम्ब्रोसियलमृतं प्राप्यते, मनः शरीरं च सत्येश्वरे आनन्दं प्राप्नोति।

ਆਪੇ ਗੁਰਮੁਖਿ ਆਪੇ ਦੇਵੈ ਆਪੇ ਅੰਮ੍ਰਿਤੁ ਪੀਆਇਆ ॥੪॥
आपे गुरमुखि आपे देवै आपे अंम्रितु पीआइआ ॥४॥

सः एव गुरमुखः, सः एव च अम्ब्रोसियलामृतं ददाति; स एव नो पिबितुं नयति ||४||

ਏਕੋ ਏਕੁ ਕਹੈ ਸਭੁ ਕੋਈ ਹਉਮੈ ਗਰਬੁ ਵਿਆਪੈ ॥
एको एकु कहै सभु कोई हउमै गरबु विआपै ॥

सर्वे वदन्ति यत् ईश्वरः एकः एव अस्ति, परन्तु ते अहङ्कारे, अभिमाने च निमग्नाः सन्ति।

ਅੰਤਰਿ ਬਾਹਰਿ ਏਕੁ ਪਛਾਣੈ ਇਉ ਘਰੁ ਮਹਲੁ ਸਿਞਾਪੈ ॥
अंतरि बाहरि एकु पछाणै इउ घरु महलु सिञापै ॥

एकः ईश्वरः अन्तः बहिश्च अस्ति इति अवगच्छन्तु; एतत् अवगच्छतु यत् तस्य सान्निध्यस्य भवनं भवतः हृदयस्य गृहस्य अन्तः अस्ति।

ਪ੍ਰਭੁ ਨੇੜੈ ਹਰਿ ਦੂਰਿ ਨ ਜਾਣਹੁ ਏਕੋ ਸ੍ਰਿਸਟਿ ਸਬਾਈ ॥
प्रभु नेड़ै हरि दूरि न जाणहु एको स्रिसटि सबाई ॥

ईश्वरः समीपे अस्ति; ईश्वरः दूरम् अस्ति इति मा मन्यताम्। एकेश्वरः सम्पूर्णं जगत् व्याप्नोति।

ਏਕੰਕਾਰੁ ਅਵਰੁ ਨਹੀ ਦੂਜਾ ਨਾਨਕ ਏਕੁ ਸਮਾਈ ॥੫॥
एकंकारु अवरु नही दूजा नानक एकु समाई ॥५॥

तत्र एकस्मिन् विश्वप्रजापति भगवते; अन्यः सर्वथा नास्ति। हे नानक एकेश्वरे विलीन हो। ||५||

ਇਸੁ ਕਰਤੇ ਕਉ ਕਿਉ ਗਹਿ ਰਾਖਉ ਅਫਰਿਓ ਤੁਲਿਓ ਨ ਜਾਈ ॥
इसु करते कउ किउ गहि राखउ अफरिओ तुलिओ न जाई ॥

कथं त्वं प्रजापतिं स्ववशं स्थापयितुं शक्नोषि ? सः गृहीतुं न प्रमेयितुं वा न शक्नोति।

ਮਾਇਆ ਕੇ ਦੇਵਾਨੇ ਪ੍ਰਾਣੀ ਝੂਠਿ ਠਗਉਰੀ ਪਾਈ ॥
माइआ के देवाने प्राणी झूठि ठगउरी पाई ॥

माया मर्त्यं उन्मत्तं कृतवान्; सा मिथ्याविषं औषधं प्रदत्तवती अस्ति।

ਲਬਿ ਲੋਭਿ ਮੁਹਤਾਜਿ ਵਿਗੂਤੇ ਇਬ ਤਬ ਫਿਰਿ ਪਛੁਤਾਈ ॥
लबि लोभि मुहताजि विगूते इब तब फिरि पछुताई ॥

लोभलोभसक्तः मर्त्यः नष्टः भवति, ततः पश्चात् पश्चात्तापं कृत्वा पश्चात्तापं करोति।

ਏਕੁ ਸਰੇਵੈ ਤਾ ਗਤਿ ਮਿਤਿ ਪਾਵੈ ਆਵਣੁ ਜਾਣੁ ਰਹਾਈ ॥੬॥
एकु सरेवै ता गति मिति पावै आवणु जाणु रहाई ॥६॥

अतः एकेश्वरस्य सेवां कुरुत, मोक्षस्य अवस्थां च प्राप्नुत; तव आगमनं गमनं च निवर्तते। ||६||

ਏਕੁ ਅਚਾਰੁ ਰੰਗੁ ਇਕੁ ਰੂਪੁ ॥
एकु अचारु रंगु इकु रूपु ॥

एकेश्वरः सर्वकर्मसु वर्णरूपेषु च।

ਪਉਣ ਪਾਣੀ ਅਗਨੀ ਅਸਰੂਪੁ ॥
पउण पाणी अगनी असरूपु ॥

वायुजलाग्निद्वारा बहुरूपेषु प्रकटितः भवति।

ਏਕੋ ਭਵਰੁ ਭਵੈ ਤਿਹੁ ਲੋਇ ॥
एको भवरु भवै तिहु लोइ ॥

एकः आत्मा त्रैलोक्येषु भ्रमति।

ਏਕੋ ਬੂਝੈ ਸੂਝੈ ਪਤਿ ਹੋਇ ॥
एको बूझै सूझै पति होइ ॥

एकेश्वरं विज्ञाय विज्ञाय च मान्यते ।

ਗਿਆਨੁ ਧਿਆਨੁ ਲੇ ਸਮਸਰਿ ਰਹੈ ॥
गिआनु धिआनु ले समसरि रहै ॥

अध्यात्मप्रज्ञाध्यानयोः सङ्गृह्य स तुलावस्थायां वसति।

ਗੁਰਮੁਖਿ ਏਕੁ ਵਿਰਲਾ ਕੋ ਲਹੈ ॥
गुरमुखि एकु विरला को लहै ॥

कथं दुर्लभाः ये गुरमुखत्वेन एकेश्वरं प्राप्नुवन्ति।

ਜਿਸ ਨੋ ਦੇਇ ਕਿਰਪਾ ਤੇ ਸੁਖੁ ਪਾਏ ॥
जिस नो देइ किरपा ते सुखु पाए ॥

ते एव शान्तिं प्राप्नुवन्ति, याम् भगवतः प्रसादेन आशीर्वादं ददाति।

ਗੁਰੂ ਦੁਆਰੈ ਆਖਿ ਸੁਣਾਏ ॥੭॥
गुरू दुआरै आखि सुणाए ॥७॥

गुरद्वारे गुरुद्वारे भगवन्तं वदन्ति शृण्वन्ति च। ||७||