ओअंकारु

(पुटः: 3)


ਊਰਮ ਧੂਰਮ ਜੋਤਿ ਉਜਾਲਾ ॥
ऊरम धूरम जोति उजाला ॥

तस्य ज्योतिः समुद्रं पृथिवीं च प्रकाशयति।

ਤੀਨਿ ਭਵਣ ਮਹਿ ਗੁਰ ਗੋਪਾਲਾ ॥
तीनि भवण महि गुर गोपाला ॥

त्रिषु लोकेषु, गुरुः विश्वेश्वरः।

ਊਗਵਿਆ ਅਸਰੂਪੁ ਦਿਖਾਵੈ ॥
ऊगविआ असरूपु दिखावै ॥

भगवान् स्वस्य विविधानि रूपाणि प्रकाशयति;

ਕਰਿ ਕਿਰਪਾ ਅਪੁਨੈ ਘਰਿ ਆਵੈ ॥
करि किरपा अपुनै घरि आवै ॥

अनुग्रहं दत्त्वा हृदयस्य गृहं प्रविशति।

ਊਨਵਿ ਬਰਸੈ ਨੀਝਰ ਧਾਰਾ ॥
ऊनवि बरसै नीझर धारा ॥

मेघाः नीचाः लम्बन्ते, वर्षा च प्रवहति ।

ਊਤਮ ਸਬਦਿ ਸਵਾਰਣਹਾਰਾ ॥
ऊतम सबदि सवारणहारा ॥

भगवान् शबदस्य उदात्तवचनेन अलंकारयति, उन्नमयति च।

ਇਸੁ ਏਕੇ ਕਾ ਜਾਣੈ ਭੇਉ ॥
इसु एके का जाणै भेउ ॥

एकदेवस्य रहस्यं यः जानाति, .

ਆਪੇ ਕਰਤਾ ਆਪੇ ਦੇਉ ॥੮॥
आपे करता आपे देउ ॥८॥

स्वयं प्रजापतिः स्वयं दिव्यः प्रभुः अस्ति। ||८||

ਉਗਵੈ ਸੂਰੁ ਅਸੁਰ ਸੰਘਾਰੈ ॥
उगवै सूरु असुर संघारै ॥

सूर्योदयसमये राक्षसाः हन्ति;

ਊਚਉ ਦੇਖਿ ਸਬਦਿ ਬੀਚਾਰੈ ॥
ऊचउ देखि सबदि बीचारै ॥

मर्त्यः ऊर्ध्वं पश्यति, शब्दं च चिन्तयति।

ਊਪਰਿ ਆਦਿ ਅੰਤਿ ਤਿਹੁ ਲੋਇ ॥
ऊपरि आदि अंति तिहु लोइ ॥

आदमन्तात् परं भगवान् त्रैलोक्यात् परः।

ਆਪੇ ਕਰੈ ਕਥੈ ਸੁਣੈ ਸੋਇ ॥
आपे करै कथै सुणै सोइ ॥

स्वयं करोति, वदति, शृणोति च।

ਓਹੁ ਬਿਧਾਤਾ ਮਨੁ ਤਨੁ ਦੇਇ ॥
ओहु बिधाता मनु तनु देइ ॥

सः दैवस्य शिल्पकारः अस्ति; सः अस्मान् मनसा शरीरेण च आशीर्वादं ददाति।

ਓਹੁ ਬਿਧਾਤਾ ਮਨਿ ਮੁਖਿ ਸੋਇ ॥
ओहु बिधाता मनि मुखि सोइ ॥

सः दैवस्य वास्तुकारः मम मनसि मुखे च अस्ति।

ਪ੍ਰਭੁ ਜਗਜੀਵਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
प्रभु जगजीवनु अवरु न कोइ ॥

ईश्वरः जगतः जीवनम् अस्ति; अन्यः सर्वथा नास्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਪਤਿ ਹੋਇ ॥੯॥
नानक नामि रते पति होइ ॥९॥

नानके नाम भगवतः नाम ओतप्रोत, एकः सम्मानितः भवति। ||९||

ਰਾਜਨ ਰਾਮ ਰਵੈ ਹਿਤਕਾਰਿ ॥
राजन राम रवै हितकारि ॥

सार्वभौमराजस्य नाम यो प्रीत्या जपेत् ।

ਰਣ ਮਹਿ ਲੂਝੈ ਮਨੂਆ ਮਾਰਿ ॥
रण महि लूझै मनूआ मारि ॥

युद्धं कृत्वा स्वस्य मनः जयति;

ਰਾਤਿ ਦਿਨੰਤਿ ਰਹੈ ਰੰਗਿ ਰਾਤਾ ॥
राति दिनंति रहै रंगि राता ॥

दिवारात्रौ भगवतः प्रेम्णा ओतप्रोतः तिष्ठति।

ਤੀਨਿ ਭਵਨ ਜੁਗ ਚਾਰੇ ਜਾਤਾ ॥
तीनि भवन जुग चारे जाता ॥

त्रैलोक्येषु चतुर्षु युगेषु च प्रसिद्धः ।