तस्य ज्योतिः समुद्रं पृथिवीं च प्रकाशयति।
त्रिषु लोकेषु, गुरुः विश्वेश्वरः।
भगवान् स्वस्य विविधानि रूपाणि प्रकाशयति;
अनुग्रहं दत्त्वा हृदयस्य गृहं प्रविशति।
मेघाः नीचाः लम्बन्ते, वर्षा च प्रवहति ।
भगवान् शबदस्य उदात्तवचनेन अलंकारयति, उन्नमयति च।
एकदेवस्य रहस्यं यः जानाति, .
स्वयं प्रजापतिः स्वयं दिव्यः प्रभुः अस्ति। ||८||
सूर्योदयसमये राक्षसाः हन्ति;
मर्त्यः ऊर्ध्वं पश्यति, शब्दं च चिन्तयति।
आदमन्तात् परं भगवान् त्रैलोक्यात् परः।
स्वयं करोति, वदति, शृणोति च।
सः दैवस्य शिल्पकारः अस्ति; सः अस्मान् मनसा शरीरेण च आशीर्वादं ददाति।
सः दैवस्य वास्तुकारः मम मनसि मुखे च अस्ति।
ईश्वरः जगतः जीवनम् अस्ति; अन्यः सर्वथा नास्ति।
नानके नाम भगवतः नाम ओतप्रोत, एकः सम्मानितः भवति। ||९||
सार्वभौमराजस्य नाम यो प्रीत्या जपेत् ।
युद्धं कृत्वा स्वस्य मनः जयति;
दिवारात्रौ भगवतः प्रेम्णा ओतप्रोतः तिष्ठति।
त्रैलोक्येषु चतुर्षु युगेषु च प्रसिद्धः ।