ओअंकारु

(पुटः: 4)


ਜਿਨਿ ਜਾਤਾ ਸੋ ਤਿਸ ਹੀ ਜੇਹਾ ॥
जिनि जाता सो तिस ही जेहा ॥

भगवन्तं वेद, तस्य सदृशो भवति।

ਅਤਿ ਨਿਰਮਾਇਲੁ ਸੀਝਸਿ ਦੇਹਾ ॥
अति निरमाइलु सीझसि देहा ॥

सः सर्वथा अमलः भवति, तस्य शरीरं पवित्रं भवति।

ਰਹਸੀ ਰਾਮੁ ਰਿਦੈ ਇਕ ਭਾਇ ॥
रहसी रामु रिदै इक भाइ ॥

तस्य हृदयं प्रसन्नं, एकेश्वरप्रेमेण।

ਅੰਤਰਿ ਸਬਦੁ ਸਾਚਿ ਲਿਵ ਲਾਇ ॥੧੦॥
अंतरि सबदु साचि लिव लाइ ॥१०॥

सः प्रेम्णा शबादस्य सत्यवचने अन्तः गभीरं ध्यानं केन्द्रीक्रियते। ||१०||

ਰੋਸੁ ਨ ਕੀਜੈ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ਰਹਣੁ ਨਹੀ ਸੰਸਾਰੇ ॥
रोसु न कीजै अंम्रितु पीजै रहणु नही संसारे ॥

मा क्रुद्धः - अम्ब्रोसियल-अमृते पिबतु; त्वं संसारे न तिष्ठसि।

ਰਾਜੇ ਰਾਇ ਰੰਕ ਨਹੀ ਰਹਣਾ ਆਇ ਜਾਇ ਜੁਗ ਚਾਰੇ ॥
राजे राइ रंक नही रहणा आइ जाइ जुग चारे ॥

शासकाः राजानः दरिद्राः च न तिष्ठन्ति; आगच्छन्ति गच्छन्ति च, चतुर्युगेषु।

ਰਹਣ ਕਹਣ ਤੇ ਰਹੈ ਨ ਕੋਈ ਕਿਸੁ ਪਹਿ ਕਰਉ ਬਿਨੰਤੀ ॥
रहण कहण ते रहै न कोई किसु पहि करउ बिनंती ॥

सर्वे वदन्ति यत् ते तिष्ठन्ति, परन्तु तेषु कश्चन अपि न तिष्ठति; अहं कस्मै प्रार्थनां करोमि?

ਏਕੁ ਸਬਦੁ ਰਾਮ ਨਾਮ ਨਿਰੋਧਰੁ ਗੁਰੁ ਦੇਵੈ ਪਤਿ ਮਤੀ ॥੧੧॥
एकु सबदु राम नाम निरोधरु गुरु देवै पति मती ॥११॥

एकः शबदः भगवतः नाम, त्वां कदापि न विफलं करिष्यति; गुरुः मानं अवगमनं च ददाति। ||११||

ਲਾਜ ਮਰੰਤੀ ਮਰਿ ਗਈ ਘੂਘਟੁ ਖੋਲਿ ਚਲੀ ॥
लाज मरंती मरि गई घूघटु खोलि चली ॥

मम लज्जा, संकोचः च मृतः गतः, अहं च अनावरणं मुखं गच्छामि।

ਸਾਸੁ ਦਿਵਾਨੀ ਬਾਵਰੀ ਸਿਰ ਤੇ ਸੰਕ ਟਲੀ ॥
सासु दिवानी बावरी सिर ते संक टली ॥

मम उन्मत्तस्य उन्मत्तस्य श्वश्रूतः भ्रमः संशयः च मम शिरः उपरितः दूरीकृतः अस्ति।

ਪ੍ਰੇਮਿ ਬੁਲਾਈ ਰਲੀ ਸਿਉ ਮਨ ਮਹਿ ਸਬਦੁ ਅਨੰਦੁ ॥
प्रेमि बुलाई रली सिउ मन महि सबदु अनंदु ॥

मम प्रियया मां हर्षैः लाडैः आहूतवान्; मम मनः शाबादनन्देन पूरितम् अस्ति।

ਲਾਲਿ ਰਤੀ ਲਾਲੀ ਭਈ ਗੁਰਮੁਖਿ ਭਈ ਨਿਚਿੰਦੁ ॥੧੨॥
लालि रती लाली भई गुरमुखि भई निचिंदु ॥१२॥

प्रियप्रेमसंयुक्तोऽहं गुरमुखः, निश्चिन्तः च अभवम्। ||१२||

ਲਾਹਾ ਨਾਮੁ ਰਤਨੁ ਜਪਿ ਸਾਰੁ ॥
लाहा नामु रतनु जपि सारु ॥

नामरत्नं जप, भगवतः लाभं अर्जय।

ਲਬੁ ਲੋਭੁ ਬੁਰਾ ਅਹੰਕਾਰੁ ॥
लबु लोभु बुरा अहंकारु ॥

लोभः लोभः दुष्टः अहङ्कारः च;

ਲਾੜੀ ਚਾੜੀ ਲਾਇਤਬਾਰੁ ॥
लाड़ी चाड़ी लाइतबारु ॥

निन्दा, inuendo, गपशपं च;

ਮਨਮੁਖੁ ਅੰਧਾ ਮੁਗਧੁ ਗਵਾਰੁ ॥
मनमुखु अंधा मुगधु गवारु ॥

स्वेच्छा मनमुखः अन्धः मूर्खः अज्ञानी च।

ਲਾਹੇ ਕਾਰਣਿ ਆਇਆ ਜਗਿ ॥
लाहे कारणि आइआ जगि ॥

भगवतः लाभार्जनार्थं मर्त्यः संसारे आगच्छति।

ਹੋਇ ਮਜੂਰੁ ਗਇਆ ਠਗਾਇ ਠਗਿ ॥
होइ मजूरु गइआ ठगाइ ठगि ॥

स तु केवलं दासश्रमिकः भवति, लुटेरेण माया च लुण्ठितः भवति।

ਲਾਹਾ ਨਾਮੁ ਪੂੰਜੀ ਵੇਸਾਹੁ ॥
लाहा नामु पूंजी वेसाहु ॥

श्रद्धाराजधानीयुक्तं नाम लाभं योऽर्जयति ।

ਨਾਨਕ ਸਚੀ ਪਤਿ ਸਚਾ ਪਾਤਿਸਾਹੁ ॥੧੩॥
नानक सची पति सचा पातिसाहु ॥१३॥

सत्यं परमराजेन सत्कृतो नानक । ||१३||