भगवन्तं वेद, तस्य सदृशो भवति।
सः सर्वथा अमलः भवति, तस्य शरीरं पवित्रं भवति।
तस्य हृदयं प्रसन्नं, एकेश्वरप्रेमेण।
सः प्रेम्णा शबादस्य सत्यवचने अन्तः गभीरं ध्यानं केन्द्रीक्रियते। ||१०||
मा क्रुद्धः - अम्ब्रोसियल-अमृते पिबतु; त्वं संसारे न तिष्ठसि।
शासकाः राजानः दरिद्राः च न तिष्ठन्ति; आगच्छन्ति गच्छन्ति च, चतुर्युगेषु।
सर्वे वदन्ति यत् ते तिष्ठन्ति, परन्तु तेषु कश्चन अपि न तिष्ठति; अहं कस्मै प्रार्थनां करोमि?
एकः शबदः भगवतः नाम, त्वां कदापि न विफलं करिष्यति; गुरुः मानं अवगमनं च ददाति। ||११||
मम लज्जा, संकोचः च मृतः गतः, अहं च अनावरणं मुखं गच्छामि।
मम उन्मत्तस्य उन्मत्तस्य श्वश्रूतः भ्रमः संशयः च मम शिरः उपरितः दूरीकृतः अस्ति।
मम प्रियया मां हर्षैः लाडैः आहूतवान्; मम मनः शाबादनन्देन पूरितम् अस्ति।
प्रियप्रेमसंयुक्तोऽहं गुरमुखः, निश्चिन्तः च अभवम्। ||१२||
नामरत्नं जप, भगवतः लाभं अर्जय।
लोभः लोभः दुष्टः अहङ्कारः च;
निन्दा, inuendo, गपशपं च;
स्वेच्छा मनमुखः अन्धः मूर्खः अज्ञानी च।
भगवतः लाभार्जनार्थं मर्त्यः संसारे आगच्छति।
स तु केवलं दासश्रमिकः भवति, लुटेरेण माया च लुण्ठितः भवति।
श्रद्धाराजधानीयुक्तं नाम लाभं योऽर्जयति ।
सत्यं परमराजेन सत्कृतो नानक । ||१३||