मृत्युमार्गे जगत् नष्टम् अस्ति।
माया प्रभावं मेटयितुं कस्यचित् शक्तिः नास्ति।
यदि धनं नीचतमस्य विदूषकस्य गृहं गच्छति ।
तत् धनं दृष्ट्वा सर्वे तस्मै श्रद्धांजलिम् अयच्छन्ति।
मूर्खोऽपि चतुरः इति चिन्त्यते, यदि सः धनिकः अस्ति।
भक्तिपूजां विना जगत् उन्मत्तम्।
एकः प्रभुः सर्वेषु समाहितः अस्ति।
सः आत्मानं प्रकाशयति, येषां कृते सः स्वप्रसादेन आशीर्वादं ददाति। ||१४||
युगेषु भगवान् नित्यं प्रतिष्ठितः भवति; तस्य प्रतिशोधः नास्ति।
सः जन्ममरणयोः अधीनः नास्ति; सः लौकिककार्येषु न उलझति।
यददृश्यते, तदेव भगवान् एव।
आत्मानं सृजन् हृदये प्रतिष्ठापयति।
सः एव अगाह्यः अस्ति; सः जनान् तेषां कार्येषु सम्बध्दयति।
सः योगमार्गः जगतः जीवनम् अस्ति।
धार्मिकजीवनशैलीं जीवन् सत्यशान्तिः लभ्यते।
नाम विना भगवतः नाम विना कथं कोऽपि मुक्तिं लभेत्। ||१५||
नाम विना स्वशरीरमपि शत्रुः ।
भगवन्तं किमर्थं न मिलित्वा मनसः पीडां हरति।
पथिकः राजमार्गेण आगच्छति गच्छति च।
आगत्य किम् आनयत्, गमने किं हरेत् ।