ओअंकारु

(पुटः: 5)


ਆਇ ਵਿਗੂਤਾ ਜਗੁ ਜਮ ਪੰਥੁ ॥
आइ विगूता जगु जम पंथु ॥

मृत्युमार्गे जगत् नष्टम् अस्ति।

ਆਈ ਨ ਮੇਟਣ ਕੋ ਸਮਰਥੁ ॥
आई न मेटण को समरथु ॥

माया प्रभावं मेटयितुं कस्यचित् शक्तिः नास्ति।

ਆਥਿ ਸੈਲ ਨੀਚ ਘਰਿ ਹੋਇ ॥
आथि सैल नीच घरि होइ ॥

यदि धनं नीचतमस्य विदूषकस्य गृहं गच्छति ।

ਆਥਿ ਦੇਖਿ ਨਿਵੈ ਜਿਸੁ ਦੋਇ ॥
आथि देखि निवै जिसु दोइ ॥

तत् धनं दृष्ट्वा सर्वे तस्मै श्रद्धांजलिम् अयच्छन्ति।

ਆਥਿ ਹੋਇ ਤਾ ਮੁਗਧੁ ਸਿਆਨਾ ॥
आथि होइ ता मुगधु सिआना ॥

मूर्खोऽपि चतुरः इति चिन्त्यते, यदि सः धनिकः अस्ति।

ਭਗਤਿ ਬਿਹੂਨਾ ਜਗੁ ਬਉਰਾਨਾ ॥
भगति बिहूना जगु बउराना ॥

भक्तिपूजां विना जगत् उन्मत्तम्।

ਸਭ ਮਹਿ ਵਰਤੈ ਏਕੋ ਸੋਇ ॥
सभ महि वरतै एको सोइ ॥

एकः प्रभुः सर्वेषु समाहितः अस्ति।

ਜਿਸ ਨੋ ਕਿਰਪਾ ਕਰੇ ਤਿਸੁ ਪਰਗਟੁ ਹੋਇ ॥੧੪॥
जिस नो किरपा करे तिसु परगटु होइ ॥१४॥

सः आत्मानं प्रकाशयति, येषां कृते सः स्वप्रसादेन आशीर्वादं ददाति। ||१४||

ਜੁਗਿ ਜੁਗਿ ਥਾਪਿ ਸਦਾ ਨਿਰਵੈਰੁ ॥
जुगि जुगि थापि सदा निरवैरु ॥

युगेषु भगवान् नित्यं प्रतिष्ठितः भवति; तस्य प्रतिशोधः नास्ति।

ਜਨਮਿ ਮਰਣਿ ਨਹੀ ਧੰਧਾ ਧੈਰੁ ॥
जनमि मरणि नही धंधा धैरु ॥

सः जन्ममरणयोः अधीनः नास्ति; सः लौकिककार्येषु न उलझति।

ਜੋ ਦੀਸੈ ਸੋ ਆਪੇ ਆਪਿ ॥
जो दीसै सो आपे आपि ॥

यददृश्यते, तदेव भगवान् एव।

ਆਪਿ ਉਪਾਇ ਆਪੇ ਘਟ ਥਾਪਿ ॥
आपि उपाइ आपे घट थापि ॥

आत्मानं सृजन् हृदये प्रतिष्ठापयति।

ਆਪਿ ਅਗੋਚਰੁ ਧੰਧੈ ਲੋਈ ॥
आपि अगोचरु धंधै लोई ॥

सः एव अगाह्यः अस्ति; सः जनान् तेषां कार्येषु सम्बध्दयति।

ਜੋਗ ਜੁਗਤਿ ਜਗਜੀਵਨੁ ਸੋਈ ॥
जोग जुगति जगजीवनु सोई ॥

सः योगमार्गः जगतः जीवनम् अस्ति।

ਕਰਿ ਆਚਾਰੁ ਸਚੁ ਸੁਖੁ ਹੋਈ ॥
करि आचारु सचु सुखु होई ॥

धार्मिकजीवनशैलीं जीवन् सत्यशान्तिः लभ्यते।

ਨਾਮ ਵਿਹੂਣਾ ਮੁਕਤਿ ਕਿਵ ਹੋਈ ॥੧੫॥
नाम विहूणा मुकति किव होई ॥१५॥

नाम विना भगवतः नाम विना कथं कोऽपि मुक्तिं लभेत्। ||१५||

ਵਿਣੁ ਨਾਵੈ ਵੇਰੋਧੁ ਸਰੀਰ ॥
विणु नावै वेरोधु सरीर ॥

नाम विना स्वशरीरमपि शत्रुः ।

ਕਿਉ ਨ ਮਿਲਹਿ ਕਾਟਹਿ ਮਨ ਪੀਰ ॥
किउ न मिलहि काटहि मन पीर ॥

भगवन्तं किमर्थं न मिलित्वा मनसः पीडां हरति।

ਵਾਟ ਵਟਾਊ ਆਵੈ ਜਾਇ ॥
वाट वटाऊ आवै जाइ ॥

पथिकः राजमार्गेण आगच्छति गच्छति च।

ਕਿਆ ਲੇ ਆਇਆ ਕਿਆ ਪਲੈ ਪਾਇ ॥
किआ ले आइआ किआ पलै पाइ ॥

आगत्य किम् आनयत्, गमने किं हरेत् ।