ओअंकारु

(पुटः: 6)


ਵਿਣੁ ਨਾਵੈ ਤੋਟਾ ਸਭ ਥਾਇ ॥
विणु नावै तोटा सभ थाइ ॥

नाम विना सर्वत्र हानिः भवति ।

ਲਾਹਾ ਮਿਲੈ ਜਾ ਦੇਇ ਬੁਝਾਇ ॥
लाहा मिलै जा देइ बुझाइ ॥

लाभः अर्जितः भवति, यदा भगवता अवगमनं ददाति।

ਵਣਜੁ ਵਾਪਾਰੁ ਵਣਜੈ ਵਾਪਾਰੀ ॥
वणजु वापारु वणजै वापारी ॥

व्यापारे व्यापारे च वणिक् व्यापारं करोति ।

ਵਿਣੁ ਨਾਵੈ ਕੈਸੀ ਪਤਿ ਸਾਰੀ ॥੧੬॥
विणु नावै कैसी पति सारी ॥१६॥

नाम विना कथं गौरवं कुलीनतां च लभ्यते । ||१६||

ਗੁਣ ਵੀਚਾਰੇ ਗਿਆਨੀ ਸੋਇ ॥
गुण वीचारे गिआनी सोइ ॥

भगवतः गुणचिन्तनं यः करोति सः आध्यात्मिकः ज्ञानी भवति।

ਗੁਣ ਮਹਿ ਗਿਆਨੁ ਪਰਾਪਤਿ ਹੋਇ ॥
गुण महि गिआनु परापति होइ ॥

तस्य गुणैः आध्यात्मिकं प्रज्ञां प्राप्नोति ।

ਗੁਣਦਾਤਾ ਵਿਰਲਾ ਸੰਸਾਰਿ ॥
गुणदाता विरला संसारि ॥

कथं दुर्लभं लोके, गुणदाता।

ਸਾਚੀ ਕਰਣੀ ਗੁਰ ਵੀਚਾਰਿ ॥
साची करणी गुर वीचारि ॥

सत्यं जीवनपद्धतिः गुरुचिन्तनद्वारा आगच्छति।

ਅਗਮ ਅਗੋਚਰੁ ਕੀਮਤਿ ਨਹੀ ਪਾਇ ॥
अगम अगोचरु कीमति नही पाइ ॥

भगवान् दुर्गमः अगाह्यः च अस्ति। तस्य मूल्यं अनुमानितुं न शक्यते।

ਤਾ ਮਿਲੀਐ ਜਾ ਲਏ ਮਿਲਾਇ ॥
ता मिलीऐ जा लए मिलाइ ॥

ते एव तं मिलन्ति येन भगवता समागमं करोति ।

ਗੁਣਵੰਤੀ ਗੁਣ ਸਾਰੇ ਨੀਤ ॥
गुणवंती गुण सारे नीत ॥

सगुणात्मा वधूः तस्य गुणान् सततं चिन्तयति।

ਨਾਨਕ ਗੁਰਮਤਿ ਮਿਲੀਐ ਮੀਤ ॥੧੭॥
नानक गुरमति मिलीऐ मीत ॥१७॥

गुरुशिक्षां अनुसृत्य नानक सत्मित्रं भगवता सह मिलति। ||१७||

ਕਾਮੁ ਕ੍ਰੋਧੁ ਕਾਇਆ ਕਉ ਗਾਲੈ ॥
कामु क्रोधु काइआ कउ गालै ॥

असिद्धमैथुनकामोऽनिष्कृतः क्रोधश्च शरीरं अपव्ययति, ।

ਜਿਉ ਕੰਚਨ ਸੋਹਾਗਾ ਢਾਲੈ ॥
जिउ कंचन सोहागा ढालै ॥

यथा सुवर्णं बोरेक्सेन विलीयते।

ਕਸਿ ਕਸਵਟੀ ਸਹੈ ਸੁ ਤਾਉ ॥
कसि कसवटी सहै सु ताउ ॥

सुवर्णं स्पर्शशिलायां स्पृश्यते, अग्निना च परीक्ष्यते;

ਨਦਰਿ ਸਰਾਫ ਵੰਨੀ ਸਚੜਾਉ ॥
नदरि सराफ वंनी सचड़ाउ ॥

यदा तस्य शुद्धवर्णः माध्यमेन दर्शयति तदा परीक्षकस्य नेत्रे प्रियं भवति।

ਜਗਤੁ ਪਸੂ ਅਹੰ ਕਾਲੁ ਕਸਾਈ ॥
जगतु पसू अहं कालु कसाई ॥

जगत् पशुः, दम्भः मृत्युः कसाईः।

ਕਰਿ ਕਰਤੈ ਕਰਣੀ ਕਰਿ ਪਾਈ ॥
करि करतै करणी करि पाई ॥

प्रजापतिसृष्टाः कर्माणि कर्म लभन्ते।

ਜਿਨਿ ਕੀਤੀ ਤਿਨਿ ਕੀਮਤਿ ਪਾਈ ॥
जिनि कीती तिनि कीमति पाई ॥

यः संसारं सृष्टवान्, तस्य मूल्यं जानाति।

ਹੋਰ ਕਿਆ ਕਹੀਐ ਕਿਛੁ ਕਹਣੁ ਨ ਜਾਈ ॥੧੮॥
होर किआ कहीऐ किछु कहणु न जाई ॥१८॥

किमन्यत् वक्तुं शक्यते ? न किमपि वक्तुं सर्वथा अस्ति। ||१८||