नाम विना सर्वत्र हानिः भवति ।
लाभः अर्जितः भवति, यदा भगवता अवगमनं ददाति।
व्यापारे व्यापारे च वणिक् व्यापारं करोति ।
नाम विना कथं गौरवं कुलीनतां च लभ्यते । ||१६||
भगवतः गुणचिन्तनं यः करोति सः आध्यात्मिकः ज्ञानी भवति।
तस्य गुणैः आध्यात्मिकं प्रज्ञां प्राप्नोति ।
कथं दुर्लभं लोके, गुणदाता।
सत्यं जीवनपद्धतिः गुरुचिन्तनद्वारा आगच्छति।
भगवान् दुर्गमः अगाह्यः च अस्ति। तस्य मूल्यं अनुमानितुं न शक्यते।
ते एव तं मिलन्ति येन भगवता समागमं करोति ।
सगुणात्मा वधूः तस्य गुणान् सततं चिन्तयति।
गुरुशिक्षां अनुसृत्य नानक सत्मित्रं भगवता सह मिलति। ||१७||
असिद्धमैथुनकामोऽनिष्कृतः क्रोधश्च शरीरं अपव्ययति, ।
यथा सुवर्णं बोरेक्सेन विलीयते।
सुवर्णं स्पर्शशिलायां स्पृश्यते, अग्निना च परीक्ष्यते;
यदा तस्य शुद्धवर्णः माध्यमेन दर्शयति तदा परीक्षकस्य नेत्रे प्रियं भवति।
जगत् पशुः, दम्भः मृत्युः कसाईः।
प्रजापतिसृष्टाः कर्माणि कर्म लभन्ते।
यः संसारं सृष्टवान्, तस्य मूल्यं जानाति।
किमन्यत् वक्तुं शक्यते ? न किमपि वक्तुं सर्वथा अस्ति। ||१८||