ओअंकारु

(पुटः: 10)


ਆਇ ਚਲੇ ਭਏ ਆਸ ਨਿਰਾਸਾ ॥
आइ चले भए आस निरासा ॥

आशावान् आगच्छति, ततः गच्छति, आशाहीनः।

ਝੁਰਿ ਝੁਰਿ ਝਖਿ ਮਾਟੀ ਰਲਿ ਜਾਇ ॥
झुरि झुरि झखि माटी रलि जाइ ॥

अनुशंसन् पश्चात्तापं कुर्वन् शोचन् रजः मिश्रितः रजः।

ਕਾਲੁ ਨ ਚਾਂਪੈ ਹਰਿ ਗੁਣ ਗਾਇ ॥
कालु न चांपै हरि गुण गाइ ॥

मृत्योः न चर्वति यः गायति भगवतः महिमा स्तुतिम्।

ਪਾਈ ਨਵ ਨਿਧਿ ਹਰਿ ਕੈ ਨਾਇ ॥
पाई नव निधि हरि कै नाइ ॥

नव निधिः भगवतः नाम्ना लभ्यन्ते;

ਆਪੇ ਦੇਵੈ ਸਹਜਿ ਸੁਭਾਇ ॥੨੬॥
आपे देवै सहजि सुभाइ ॥२६॥

भगवान् सहजं शान्तिं शान्तिं च ददाति। ||२६||

ਞਿਆਨੋ ਬੋਲੈ ਆਪੇ ਬੂਝੈ ॥
ञिआनो बोलै आपे बूझै ॥

आध्यात्मिकं प्रज्ञां वदति, स्वयं च तत् अवगच्छति।

ਆਪੇ ਸਮਝੈ ਆਪੇ ਸੂਝੈ ॥
आपे समझै आपे सूझै ॥

स्वयं जानाति, स्वयं च विज्ञायते।

ਗੁਰ ਕਾ ਕਹਿਆ ਅੰਕਿ ਸਮਾਵੈ ॥
गुर का कहिआ अंकि समावै ॥

गुरुवचनानि स्वतन्तुमध्ये गृह्णाति यः ।

ਨਿਰਮਲ ਸੂਚੇ ਸਾਚੋ ਭਾਵੈ ॥
निरमल सूचे साचो भावै ॥

निर्मलं पवित्रं च सच्चिदानन्दप्रियम् |

ਗੁਰੁ ਸਾਗਰੁ ਰਤਨੀ ਨਹੀ ਤੋਟ ॥
गुरु सागरु रतनी नही तोट ॥

गुरुसागरे मुक्ताणाम् अभावः नास्ति।

ਲਾਲ ਪਦਾਰਥ ਸਾਚੁ ਅਖੋਟ ॥
लाल पदारथ साचु अखोट ॥

मणिनिधिः सत्यमेव अक्षयः।

ਗੁਰਿ ਕਹਿਆ ਸਾ ਕਾਰ ਕਮਾਵਹੁ ॥
गुरि कहिआ सा कार कमावहु ॥

तानि कर्माणि कुरु गुरुणा विहितानि।

ਗੁਰ ਕੀ ਕਰਣੀ ਕਾਹੇ ਧਾਵਹੁ ॥
गुर की करणी काहे धावहु ॥

किमर्थं गुरोः कर्माणि अनुसृत्य गच्छसि ?

ਨਾਨਕ ਗੁਰਮਤਿ ਸਾਚਿ ਸਮਾਵਹੁ ॥੨੭॥
नानक गुरमति साचि समावहु ॥२७॥

गुरुशिक्षाद्वारा नानक सच्चे भगवते विलीन हो। ||२७||

ਟੂਟੈ ਨੇਹੁ ਕਿ ਬੋਲਹਿ ਸਹੀ ॥
टूटै नेहु कि बोलहि सही ॥

प्रेम भग्नं भवति, यदा अवज्ञां वदति।

ਟੂਟੈ ਬਾਹ ਦੁਹੂ ਦਿਸ ਗਹੀ ॥
टूटै बाह दुहू दिस गही ॥

बाहुः भग्नः, यदा उभयतः आकृष्यते।

ਟੂਟਿ ਪਰੀਤਿ ਗਈ ਬੁਰ ਬੋਲਿ ॥
टूटि परीति गई बुर बोलि ॥

प्रेम भग्नं भवति, यदा वाक् अम्लं गच्छति।

ਦੁਰਮਤਿ ਪਰਹਰਿ ਛਾਡੀ ਢੋਲਿ ॥
दुरमति परहरि छाडी ढोलि ॥

पतिः प्रभुः परित्यज्य वधूं दुराचारं त्यजति।

ਟੂਟੈ ਗੰਠਿ ਪੜੈ ਵੀਚਾਰਿ ॥
टूटै गंठि पड़ै वीचारि ॥

भग्नग्रन्थिः पुनः बध्यते, चिन्तन-ध्यान-द्वारा।

ਗੁਰਸਬਦੀ ਘਰਿ ਕਾਰਜੁ ਸਾਰਿ ॥
गुरसबदी घरि कारजु सारि ॥

गुरुशब्दवचनद्वारा स्वगृहे एव कार्याणि निराकृतानि भवन्ति।