ओअंकारु

(पुटः: 9)


ਮੁਕਤਿ ਭਇਆ ਪਤਿ ਸਿਉ ਘਰਿ ਜਾਇ ॥੨੩॥
मुकति भइआ पति सिउ घरि जाइ ॥२३॥

एकः मुक्तः, मानेन गृहं प्रत्यागच्छति। ||२३||

ਛੀਜੈ ਦੇਹ ਖੁਲੈ ਇਕ ਗੰਢਿ ॥
छीजै देह खुलै इक गंढि ॥

शरीरं पतति, यदा एकः ग्रन्थिः विमुक्तः भवति।

ਛੇਆ ਨਿਤ ਦੇਖਹੁ ਜਗਿ ਹੰਢਿ ॥
छेआ नित देखहु जगि हंढि ॥

पश्यन्तु, जगत् क्षीणं भवति; सर्वथा नष्टं भविष्यति।

ਧੂਪ ਛਾਵ ਜੇ ਸਮ ਕਰਿ ਜਾਣੈ ॥
धूप छाव जे सम करि जाणै ॥

केवलं सूर्यप्रकाशे छायायां च समानरूपः

ਬੰਧਨ ਕਾਟਿ ਮੁਕਤਿ ਘਰਿ ਆਣੈ ॥
बंधन काटि मुकति घरि आणै ॥

तस्य बन्धनानि भग्नाः सन्ति; सः मुक्तः भूत्वा गृहं प्रत्यागच्छति।

ਛਾਇਆ ਛੂਛੀ ਜਗਤੁ ਭੁਲਾਨਾ ॥
छाइआ छूछी जगतु भुलाना ॥

माया शून्या क्षुद्रा च; सा जगत् वञ्चितवती अस्ति।

ਲਿਖਿਆ ਕਿਰਤੁ ਧੁਰੇ ਪਰਵਾਨਾ ॥
लिखिआ किरतु धुरे परवाना ॥

तादृशं दैवं पूर्वकर्मणा पूर्वनिर्धारितम्।

ਛੀਜੈ ਜੋਬਨੁ ਜਰੂਆ ਸਿਰਿ ਕਾਲੁ ॥
छीजै जोबनु जरूआ सिरि कालु ॥

यौवनं अपव्यययति; जरा मृत्युः च शिरः उपरि भ्रमति।

ਕਾਇਆ ਛੀਜੈ ਭਈ ਸਿਬਾਲੁ ॥੨੪॥
काइआ छीजै भई सिबालु ॥२४॥

शरीरं पतति, जलस्य उपरि शैवाल इव । ||२४||

ਜਾਪੈ ਆਪਿ ਪ੍ਰਭੂ ਤਿਹੁ ਲੋਇ ॥
जापै आपि प्रभू तिहु लोइ ॥

ईश्वरः स्वयं त्रिषु लोकेषु प्रकटितः भवति।

ਜੁਗਿ ਜੁਗਿ ਦਾਤਾ ਅਵਰੁ ਨ ਕੋਇ ॥
जुगि जुगि दाता अवरु न कोइ ॥

युगेषु सः महान् दाता अस्ति; अन्यः सर्वथा नास्ति।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖਹਿ ਰਾਖੁ ॥
जिउ भावै तिउ राखहि राखु ॥

यथेष्टं त्वां रक्षसि रक्षसि च ।

ਜਸੁ ਜਾਚਉ ਦੇਵੈ ਪਤਿ ਸਾਖੁ ॥
जसु जाचउ देवै पति साखु ॥

अहं भगवतः स्तुतिं याचयामि, ये मां सम्मानेन, श्रेयः च ददति।

ਜਾਗਤੁ ਜਾਗਿ ਰਹਾ ਤੁਧੁ ਭਾਵਾ ॥
जागतु जागि रहा तुधु भावा ॥

जागृतः सचेतनः प्रीतोऽस्मि ते भगवन् ।

ਜਾ ਤੂ ਮੇਲਹਿ ਤਾ ਤੁਝੈ ਸਮਾਵਾ ॥
जा तू मेलहि ता तुझै समावा ॥

यदा त्वं मां स्वेन सह संयोजसि तदा अहं त्वयि प्रलीयते ।

ਜੈ ਜੈ ਕਾਰੁ ਜਪਉ ਜਗਦੀਸ ॥
जै जै कारु जपउ जगदीस ॥

तव विजयस्तुतिं जपामि लोकजीवने |

ਗੁਰਮਤਿ ਮਿਲੀਐ ਬੀਸ ਇਕੀਸ ॥੨੫॥
गुरमति मिलीऐ बीस इकीस ॥२५॥

गुरुशिक्षां स्वीकृत्य एकेश्वरे विलीयते ध्रुवम्। ||२५||

ਝਖਿ ਬੋਲਣੁ ਕਿਆ ਜਗ ਸਿਉ ਵਾਦੁ ॥
झखि बोलणु किआ जग सिउ वादु ॥

किमर्थं त्वं तादृशं बकवासं वदसि, लोकेन सह विवादं च करोषि?

ਝੂਰਿ ਮਰੈ ਦੇਖੈ ਪਰਮਾਦੁ ॥
झूरि मरै देखै परमादु ॥

त्वं पश्चात्तापं कुर्वन् म्रियसे, यदा त्वं स्वस्य उन्मादं पश्यसि।

ਜਨਮਿ ਮੂਏ ਨਹੀ ਜੀਵਣ ਆਸਾ ॥
जनमि मूए नही जीवण आसा ॥

जायते, केवलं म्रियमाणः, किन्तु सः जीवितुं न इच्छति।