एकः मुक्तः, मानेन गृहं प्रत्यागच्छति। ||२३||
शरीरं पतति, यदा एकः ग्रन्थिः विमुक्तः भवति।
पश्यन्तु, जगत् क्षीणं भवति; सर्वथा नष्टं भविष्यति।
केवलं सूर्यप्रकाशे छायायां च समानरूपः
तस्य बन्धनानि भग्नाः सन्ति; सः मुक्तः भूत्वा गृहं प्रत्यागच्छति।
माया शून्या क्षुद्रा च; सा जगत् वञ्चितवती अस्ति।
तादृशं दैवं पूर्वकर्मणा पूर्वनिर्धारितम्।
यौवनं अपव्यययति; जरा मृत्युः च शिरः उपरि भ्रमति।
शरीरं पतति, जलस्य उपरि शैवाल इव । ||२४||
ईश्वरः स्वयं त्रिषु लोकेषु प्रकटितः भवति।
युगेषु सः महान् दाता अस्ति; अन्यः सर्वथा नास्ति।
यथेष्टं त्वां रक्षसि रक्षसि च ।
अहं भगवतः स्तुतिं याचयामि, ये मां सम्मानेन, श्रेयः च ददति।
जागृतः सचेतनः प्रीतोऽस्मि ते भगवन् ।
यदा त्वं मां स्वेन सह संयोजसि तदा अहं त्वयि प्रलीयते ।
तव विजयस्तुतिं जपामि लोकजीवने |
गुरुशिक्षां स्वीकृत्य एकेश्वरे विलीयते ध्रुवम्। ||२५||
किमर्थं त्वं तादृशं बकवासं वदसि, लोकेन सह विवादं च करोषि?
त्वं पश्चात्तापं कुर्वन् म्रियसे, यदा त्वं स्वस्य उन्मादं पश्यसि।
जायते, केवलं म्रियमाणः, किन्तु सः जीवितुं न इच्छति।