ओअंकारु

(पुटः: 8)


ਕਾਚੇ ਗੁਰ ਤੇ ਮੁਕਤਿ ਨ ਹੂਆ ॥
काचे गुर ते मुकति न हूआ ॥

मिथ्यागुरुद्वारा मुक्तिः न लभ्यते।

ਕੇਤੀ ਨਾਰਿ ਵਰੁ ਏਕੁ ਸਮਾਲਿ ॥
केती नारि वरु एकु समालि ॥

एकपतिनाथस्य एतावन्तः वधूः सन्ति - एतत् विचार्यताम्।

ਗੁਰਮੁਖਿ ਮਰਣੁ ਜੀਵਣੁ ਪ੍ਰਭ ਨਾਲਿ ॥
गुरमुखि मरणु जीवणु प्रभ नालि ॥

गुरमुखः म्रियते, ईश्वरेण सह वसति च।

ਦਹ ਦਿਸ ਢੂਢਿ ਘਰੈ ਮਹਿ ਪਾਇਆ ॥
दह दिस ढूढि घरै महि पाइआ ॥

दश दिक्षु अन्वेष्य तं स्वगृहान्तरे लब्धम् ।

ਮੇਲੁ ਭਇਆ ਸਤਿਗੁਰੂ ਮਿਲਾਇਆ ॥੨੧॥
मेलु भइआ सतिगुरू मिलाइआ ॥२१॥

अहं तं मिलितवान्; सत्यगुरुः मां तस्य मिलनार्थं नेतवान्। ||२१||

ਗੁਰਮੁਖਿ ਗਾਵੈ ਗੁਰਮੁਖਿ ਬੋਲੈ ॥
गुरमुखि गावै गुरमुखि बोलै ॥

गुरमुखः गायति, गुरमुखः च वदति।

ਗੁਰਮੁਖਿ ਤੋਲਿ ਤੁੋਲਾਵੈ ਤੋਲੈ ॥
गुरमुखि तोलि तुोलावै तोलै ॥

गुरमुखः भगवतः मूल्यं मूल्याङ्कयति, अन्येषां अपि तस्य मूल्याङ्कनार्थं प्रेरयति।

ਗੁਰਮੁਖਿ ਆਵੈ ਜਾਇ ਨਿਸੰਗੁ ॥
गुरमुखि आवै जाइ निसंगु ॥

गुरमुखः निर्भयेन आगच्छति गच्छति च।

ਪਰਹਰਿ ਮੈਲੁ ਜਲਾਇ ਕਲੰਕੁ ॥
परहरि मैलु जलाइ कलंकु ॥

तस्य मलिनता हृता, तस्य कलङ्काः दग्धाः भवन्ति।

ਗੁਰਮੁਖਿ ਨਾਦ ਬੇਦ ਬੀਚਾਰੁ ॥
गुरमुखि नाद बेद बीचारु ॥

गुरमुखः स्ववेदानां कृते नादस्य ध्वनिप्रवाहस्य चिन्तनं करोति।

ਗੁਰਮੁਖਿ ਮਜਨੁ ਚਜੁ ਅਚਾਰੁ ॥
गुरमुखि मजनु चजु अचारु ॥

गुरमुखस्य शुद्धिस्नानं सत्कर्मानुष्ठानम् |

ਗੁਰਮੁਖਿ ਸਬਦੁ ਅੰਮ੍ਰਿਤੁ ਹੈ ਸਾਰੁ ॥
गुरमुखि सबदु अंम्रितु है सारु ॥

गुरमुखस्य कृते शाबादः सर्वोत्तमः अम्ब्रोसियल अमृतः अस्ति ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਵੈ ਪਾਰੁ ॥੨੨॥
नानक गुरमुखि पावै पारु ॥२२॥

हे नानक गुरमुख तरति । ||२२||

ਚੰਚਲੁ ਚੀਤੁ ਨ ਰਹਈ ਠਾਇ ॥
चंचलु चीतु न रहई ठाइ ॥

चपलं चैतन्यं न स्थिरं तिष्ठति।

ਚੋਰੀ ਮਿਰਗੁ ਅੰਗੂਰੀ ਖਾਇ ॥
चोरी मिरगु अंगूरी खाइ ॥

मृगः हरित-अङ्कुरं गुप्तरूपेण निकृन्तति।

ਚਰਨ ਕਮਲ ਉਰ ਧਾਰੇ ਚੀਤ ॥
चरन कमल उर धारे चीत ॥

हृदये चैतन्ये च यः भगवतः चरणाम्बुजं निक्षिपति

ਚਿਰੁ ਜੀਵਨੁ ਚੇਤਨੁ ਨਿਤ ਨੀਤ ॥
चिरु जीवनु चेतनु नित नीत ॥

दीर्घायुः, सर्वदा भगवन्तं स्मरन्।

ਚਿੰਤਤ ਹੀ ਦੀਸੈ ਸਭੁ ਕੋਇ ॥
चिंतत ही दीसै सभु कोइ ॥

सर्वेषां चिन्ता, चिन्ता च भवति।

ਚੇਤਹਿ ਏਕੁ ਤਹੀ ਸੁਖੁ ਹੋਇ ॥
चेतहि एकु तही सुखु होइ ॥

स एव शान्तिं लभते, यः एकेश्वरं चिन्तयति।

ਚਿਤਿ ਵਸੈ ਰਾਚੈ ਹਰਿ ਨਾਇ ॥
चिति वसै राचै हरि नाइ ॥

यदा चैतन्ये वसति भगवान् नाम्नि लीनः भवति ।