ओअंकारु

(पुटः: 15)


ਫਾਥਾ ਚੋਗ ਚੁਗੈ ਨਹੀ ਬੂਝੈ ॥
फाथा चोग चुगै नही बूझै ॥

फसन् अपि सः भोजनं चोदति; न अवगच्छति।

ਸਤਗੁਰੁ ਮਿਲੈ ਤ ਆਖੀ ਸੂਝੈ ॥
सतगुरु मिलै त आखी सूझै ॥

यदि सत्यगुरुं मिलति तर्हि चक्षुषा पश्यति।

ਜਿਉ ਮਛੁਲੀ ਫਾਥੀ ਜਮ ਜਾਲਿ ॥
जिउ मछुली फाथी जम जालि ॥

मत्स्य इव मृत्युपाशं गृह्यते ।

ਵਿਣੁ ਗੁਰ ਦਾਤੇ ਮੁਕਤਿ ਨ ਭਾਲਿ ॥
विणु गुर दाते मुकति न भालि ॥

अन्यस्मात् मोक्षं मा याचस्व गुरुमहादाता विहाय।

ਫਿਰਿ ਫਿਰਿ ਆਵੈ ਫਿਰਿ ਫਿਰਿ ਜਾਇ ॥
फिरि फिरि आवै फिरि फिरि जाइ ॥

पुनः पुनः सः आगच्छति; पुनः पुनः, सः गच्छति।

ਇਕ ਰੰਗਿ ਰਚੈ ਰਹੈ ਲਿਵ ਲਾਇ ॥
इक रंगि रचै रहै लिव लाइ ॥

एकस्य भगवतः प्रेम्णि लीनः भव, तस्मिन् प्रेम्णा एव केन्द्रितः भव।

ਇਵ ਛੂਟੈ ਫਿਰਿ ਫਾਸ ਨ ਪਾਇ ॥੩੯॥
इव छूटै फिरि फास न पाइ ॥३९॥

एवं त्वं त्राता भविष्यसि, पुनः जाले न पतिष्यसि। ||३९||

ਬੀਰਾ ਬੀਰਾ ਕਰਿ ਰਹੀ ਬੀਰ ਭਏ ਬੈਰਾਇ ॥
बीरा बीरा करि रही बीर भए बैराइ ॥

सा आह्वयति, "भ्राता, हे भ्राता - तिष्ठ, हे भ्राता!" परन्तु सः परदेशीयः भवति।

ਬੀਰ ਚਲੇ ਘਰਿ ਆਪਣੈ ਬਹਿਣ ਬਿਰਹਿ ਜਲਿ ਜਾਇ ॥
बीर चले घरि आपणै बहिण बिरहि जलि जाइ ॥

तस्याः भ्राता स्वगृहं प्रति गच्छति, तस्य भगिनी च विरहदुःखेन दहति ।

ਬਾਬੁਲ ਕੈ ਘਰਿ ਬੇਟੜੀ ਬਾਲੀ ਬਾਲੈ ਨੇਹਿ ॥
बाबुल कै घरि बेटड़ी बाली बालै नेहि ॥

अस्मिन् जगति पितुः गृहे कन्या निर्दोषा आत्मा वधूः स्वस्य युवा पतिं प्रभुं प्रेम करोति।

ਜੇ ਲੋੜਹਿ ਵਰੁ ਕਾਮਣੀ ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਤੇਹਿ ॥
जे लोड़हि वरु कामणी सतिगुरु सेवहि तेहि ॥

यदि त्वं पतिं भगवन्तं स्पृहयसि, हे आत्मा वधू, तदा सत्गुरुं प्रेम्णा सेवस्व।

ਬਿਰਲੋ ਗਿਆਨੀ ਬੂਝਣਉ ਸਤਿਗੁਰੁ ਸਾਚਿ ਮਿਲੇਇ ॥
बिरलो गिआनी बूझणउ सतिगुरु साचि मिलेइ ॥

कथं दुर्लभाः आध्यात्मिकबुद्धयः, ये सत्यगुरुं मिलन्ति, यथार्थतया च अवगच्छन्ति।

ਠਾਕੁਰ ਹਾਥਿ ਵਡਾਈਆ ਜੈ ਭਾਵੈ ਤੈ ਦੇਇ ॥
ठाकुर हाथि वडाईआ जै भावै तै देइ ॥

सर्वं गौरवपूर्णं माहात्म्यं भगवतः स्वामिनश्च हस्ते एव तिष्ठति। तान् प्रयच्छति, यदा सः प्रसन्नः भवति।

ਬਾਣੀ ਬਿਰਲਉ ਬੀਚਾਰਸੀ ਜੇ ਕੋ ਗੁਰਮੁਖਿ ਹੋਇ ॥
बाणी बिरलउ बीचारसी जे को गुरमुखि होइ ॥

गुरुबनिवचनं चिन्तयन्तः कथं दुर्लभाः; ते गुरमुखाः भवन्ति।

ਇਹ ਬਾਣੀ ਮਹਾ ਪੁਰਖ ਕੀ ਨਿਜ ਘਰਿ ਵਾਸਾ ਹੋਇ ॥੪੦॥
इह बाणी महा पुरख की निज घरि वासा होइ ॥४०॥

इति परमात्मनः बाणी; तया माध्यमेन स्वस्य अन्तःकरणस्य गृहे एव निवसति। ||४०||

ਭਨਿ ਭਨਿ ਘੜੀਐ ਘੜਿ ਘੜਿ ਭਜੈ ਢਾਹਿ ਉਸਾਰੈ ਉਸਰੇ ਢਾਹੈ ॥
भनि भनि घड़ीऐ घड़ि घड़ि भजै ढाहि उसारै उसरे ढाहै ॥

भग्नं विभज्य च सृजति पुनः सृजति च; सृजन्, सः पुनः विदारयति। ध्वस्तं सृजति, निर्मितं च विध्वंसति।

ਸਰ ਭਰਿ ਸੋਖੈ ਭੀ ਭਰਿ ਪੋਖੈ ਸਮਰਥ ਵੇਪਰਵਾਹੈ ॥
सर भरि सोखै भी भरि पोखै समरथ वेपरवाहै ॥

सः पूर्णानि कुण्डानि शोषयति, पुनः शुष्कानि टङ्कणानि पूरयति। सः सर्वशक्तिमान् स्वतन्त्रः च अस्ति।

ਭਰਮਿ ਭੁਲਾਨੇ ਭਏ ਦਿਵਾਨੇ ਵਿਣੁ ਭਾਗਾ ਕਿਆ ਪਾਈਐ ॥
भरमि भुलाने भए दिवाने विणु भागा किआ पाईऐ ॥

संशयमोहिताः ते उन्मत्ताः अभवन्; दैवं विना किं लभन्ते ?

ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਡੋਰੀ ਪ੍ਰਭਿ ਪਕੜੀ ਜਿਨ ਖਿੰਚੈ ਤਿਨ ਜਾਈਐ ॥
गुरमुखि गिआनु डोरी प्रभि पकड़ी जिन खिंचै तिन जाईऐ ॥

गुरमुखाः जानन्ति यत् ईश्वरः तारं धारयति; यत्र यत्र कर्षति तत्र तत्र गन्तव्यम्।

ਹਰਿ ਗੁਣ ਗਾਇ ਸਦਾ ਰੰਗਿ ਰਾਤੇ ਬਹੁੜਿ ਨ ਪਛੋਤਾਈਐ ॥
हरि गुण गाइ सदा रंगि राते बहुड़ि न पछोताईऐ ॥

ये भगवतः महिमा स्तुतिं गायन्ति, ते तस्य प्रेम्णा सदा ओतप्रोताः भवन्ति; ते पुनः कदापि पश्चातापं न कुर्वन्ति।