ओअंकारु

(पुटः: 16)


ਭਭੈ ਭਾਲਹਿ ਗੁਰਮੁਖਿ ਬੂਝਹਿ ਤਾ ਨਿਜ ਘਰਿ ਵਾਸਾ ਪਾਈਐ ॥
भभै भालहि गुरमुखि बूझहि ता निज घरि वासा पाईऐ ॥

भाभा - यदि कश्चित् अन्वेषयति, ततः गुरमुखः भवति, तर्हि सः स्वहृदयस्य गृहे निवासं कर्तुं आगच्छति।

ਭਭੈ ਭਉਜਲੁ ਮਾਰਗੁ ਵਿਖੜਾ ਆਸ ਨਿਰਾਸਾ ਤਰੀਐ ॥
भभै भउजलु मारगु विखड़ा आस निरासा तरीऐ ॥

भाभः - भयङ्करस्य जगत्-सागरस्य मार्गः द्रोहः। आशाहीनः तिष्ठ, आशामध्ये, त्वं तरिष्यसि।

ਗੁਰਪਰਸਾਦੀ ਆਪੋ ਚੀਨੑੈ ਜੀਵਤਿਆ ਇਵ ਮਰੀਐ ॥੪੧॥
गुरपरसादी आपो चीनै जीवतिआ इव मरीऐ ॥४१॥

गुरुप्रसादेन आत्मनः अवगमनं आगच्छति; एवं सः जीवितः सन् मृतः तिष्ठति। ||४१||

ਮਾਇਆ ਮਾਇਆ ਕਰਿ ਮੁਏ ਮਾਇਆ ਕਿਸੈ ਨ ਸਾਥਿ ॥
माइआ माइआ करि मुए माइआ किसै न साथि ॥

मायायाः धनं धनं च क्रन्दन्तः म्रियन्ते; माया तु तेषां सह न गच्छति।

ਹੰਸੁ ਚਲੈ ਉਠਿ ਡੁਮਣੋ ਮਾਇਆ ਭੂਲੀ ਆਥਿ ॥
हंसु चलै उठि डुमणो माइआ भूली आथि ॥

आत्मा हंसः उद्भवति प्रयाति च दुःखितः विषादः स्वधनं त्यक्त्वा।

ਮਨੁ ਝੂਠਾ ਜਮਿ ਜੋਹਿਆ ਅਵਗੁਣ ਚਲਹਿ ਨਾਲਿ ॥
मनु झूठा जमि जोहिआ अवगुण चलहि नालि ॥

मिथ्या मनः मृत्युदूतेन मृग्यते; गच्छन् स्वदोषान् सह वहति।

ਮਨ ਮਹਿ ਮਨੁ ਉਲਟੋ ਮਰੈ ਜੇ ਗੁਣ ਹੋਵਹਿ ਨਾਲਿ ॥
मन महि मनु उलटो मरै जे गुण होवहि नालि ॥

मनः अन्तः व्यावर्तते, मनसा च विलीयते, यदा गुणेन सह भवति।

ਮੇਰੀ ਮੇਰੀ ਕਰਿ ਮੁਏ ਵਿਣੁ ਨਾਵੈ ਦੁਖੁ ਭਾਲਿ ॥
मेरी मेरी करि मुए विणु नावै दुखु भालि ॥

मम, मम इति क्रन्दन्तः ते मृताः, किन्तु नाम विना केवलं दुःखं प्राप्नुवन्ति।

ਗੜ ਮੰਦਰ ਮਹਲਾ ਕਹਾ ਜਿਉ ਬਾਜੀ ਦੀਬਾਣੁ ॥
गड़ मंदर महला कहा जिउ बाजी दीबाणु ॥

अतः तेषां दुर्गाः, भवनानि, प्रासादाः, प्राङ्गणानि च कुत्र सन्ति ? ते लघुकथा इव सन्ति।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਵਿਣੁ ਝੂਠਾ ਆਵਣ ਜਾਣੁ ॥
नानक सचे नाम विणु झूठा आवण जाणु ॥

नानक सत्यनाम विना मिथ्या केवलं आगच्छन्ति गच्छन्ति च।

ਆਪੇ ਚਤੁਰੁ ਸਰੂਪੁ ਹੈ ਆਪੇ ਜਾਣੁ ਸੁਜਾਣੁ ॥੪੨॥
आपे चतुरु सरूपु है आपे जाणु सुजाणु ॥४२॥

स्वयं चतुरः तथा च अतीव सुन्दरः; स्वयं ज्ञानी सर्वज्ञः। ||४२||

ਜੋ ਆਵਹਿ ਸੇ ਜਾਹਿ ਫੁਨਿ ਆਇ ਗਏ ਪਛੁਤਾਹਿ ॥
जो आवहि से जाहि फुनि आइ गए पछुताहि ॥

ये आगच्छन्ति, अन्ते गन्तव्यम्; ते पश्चात्तापं कुर्वन्तः पश्चात्तापं कुर्वन्तः आगच्छन्ति गच्छन्ति च।

ਲਖ ਚਉਰਾਸੀਹ ਮੇਦਨੀ ਘਟੈ ਨ ਵਧੈ ਉਤਾਹਿ ॥
लख चउरासीह मेदनी घटै न वधै उताहि ॥

ते ८४ लक्षं जातिषु गमिष्यन्ति; एषा संख्या न न्यूनीभवति, न च वर्धते।

ਸੇ ਜਨ ਉਬਰੇ ਜਿਨ ਹਰਿ ਭਾਇਆ ॥
से जन उबरे जिन हरि भाइआ ॥

ते एव त्राता भवन्ति, ये भगवन्तं प्रेम्णा भवन्ति।

ਧੰਧਾ ਮੁਆ ਵਿਗੂਤੀ ਮਾਇਆ ॥
धंधा मुआ विगूती माइआ ॥

तेषां लौकिकसंलग्नाः समाप्ताः, माया च जिता।

ਜੋ ਦੀਸੈ ਸੋ ਚਾਲਸੀ ਕਿਸ ਕਉ ਮੀਤੁ ਕਰੇਉ ॥
जो दीसै सो चालसी किस कउ मीतु करेउ ॥

यः दृष्टः, सः गमिष्यति; मया कस्य मित्रं कर्तव्यम् ?

ਜੀਉ ਸਮਪਉ ਆਪਣਾ ਤਨੁ ਮਨੁ ਆਗੈ ਦੇਉ ॥
जीउ समपउ आपणा तनु मनु आगै देउ ॥

आत्मानं समर्पयामि, तस्य पुरतः अर्पणे शरीरं मनः च स्थापयामि।

ਅਸਥਿਰੁ ਕਰਤਾ ਤੂ ਧਣੀ ਤਿਸ ਹੀ ਕੀ ਮੈ ਓਟ ॥
असथिरु करता तू धणी तिस ही की मै ओट ॥

त्वं नित्यं स्थिरोऽसि प्रजापति भगवन् गुरो च; अहं भवतः समर्थने अवलम्बन्ते।

ਗੁਣ ਕੀ ਮਾਰੀ ਹਉ ਮੁਈ ਸਬਦਿ ਰਤੀ ਮਨਿ ਚੋਟ ॥੪੩॥
गुण की मारी हउ मुई सबदि रती मनि चोट ॥४३॥

गुणेन जितः अहङ्कारः हतः; शाबादवचनेन ओतप्रोतं मनः संसारं तिरस्कुर्वति। ||४३||

ਰਾਣਾ ਰਾਉ ਨ ਕੋ ਰਹੈ ਰੰਗੁ ਨ ਤੁੰਗੁ ਫਕੀਰੁ ॥
राणा राउ न को रहै रंगु न तुंगु फकीरु ॥

न राजानो न आर्याः तिष्ठन्ति; न धनिनः न दरिद्राः तिष्ठन्ति।