ओअंकारु

(पुटः: 17)


ਵਾਰੀ ਆਪੋ ਆਪਣੀ ਕੋਇ ਨ ਬੰਧੈ ਧੀਰ ॥
वारी आपो आपणी कोइ न बंधै धीर ॥

यदा कस्यचित् वारः आगच्छति तदा कोऽपि अत्र स्थातुं न शक्नोति।

ਰਾਹੁ ਬੁਰਾ ਭੀਹਾਵਲਾ ਸਰ ਡੂਗਰ ਅਸਗਾਹ ॥
राहु बुरा भीहावला सर डूगर असगाह ॥

मार्गः कठिनः, विश्वासघातकः च अस्ति; कुण्डाः पर्वताः च दुर्गमाः सन्ति।

ਮੈ ਤਨਿ ਅਵਗਣ ਝੁਰਿ ਮੁਈ ਵਿਣੁ ਗੁਣ ਕਿਉ ਘਰਿ ਜਾਹ ॥
मै तनि अवगण झुरि मुई विणु गुण किउ घरि जाह ॥

मम शरीरं दोषैः पूरितम् अस्ति; अहं शोकेन म्रियमाणः अस्मि। गुणं विना कथं गृहं प्रविशामि ।

ਗੁਣੀਆ ਗੁਣ ਲੇ ਪ੍ਰਭ ਮਿਲੇ ਕਿਉ ਤਿਨ ਮਿਲਉ ਪਿਆਰਿ ॥
गुणीआ गुण ले प्रभ मिले किउ तिन मिलउ पिआरि ॥

सज्जनाः गुणं गृह्णन्ति, ईश्वरं च मिलन्ति; कथं तान् प्रेम्णा मिलितुं शक्नोमि?

ਤਿਨ ਹੀ ਜੈਸੀ ਥੀ ਰਹਾਂ ਜਪਿ ਜਪਿ ਰਿਦੈ ਮੁਰਾਰਿ ॥
तिन ही जैसी थी रहां जपि जपि रिदै मुरारि ॥

यदि अहं तेषां सदृशः भवेयम्, भगवन्तं हृदये जपं ध्यायन् च।

ਅਵਗੁਣੀ ਭਰਪੂਰ ਹੈ ਗੁਣ ਭੀ ਵਸਹਿ ਨਾਲਿ ॥
अवगुणी भरपूर है गुण भी वसहि नालि ॥

दोषैर्दोषैश्चाभिन्नः, किन्तु तस्य अन्तः अपि गुणः वसति।

ਵਿਣੁ ਸਤਗੁਰ ਗੁਣ ਨ ਜਾਪਨੀ ਜਿਚਰੁ ਸਬਦਿ ਨ ਕਰੇ ਬੀਚਾਰੁ ॥੪੪॥
विणु सतगुर गुण न जापनी जिचरु सबदि न करे बीचारु ॥४४॥

सत्यगुरुं विना ईश्वरस्य गुणान् न पश्यति; ईश्वरस्य गौरवगुणान् न जपति। ||४४||

ਲਸਕਰੀਆ ਘਰ ਸੰਮਲੇ ਆਏ ਵਜਹੁ ਲਿਖਾਇ ॥
लसकरीआ घर संमले आए वजहु लिखाइ ॥

ईश्वरस्य सैनिकाः स्वगृहाणां पालनं कुर्वन्ति; तेषां वेतनं पूर्वं निर्धारितं भवति, तेषां जगति आगमनात् पूर्वम्।

ਕਾਰ ਕਮਾਵਹਿ ਸਿਰਿ ਧਣੀ ਲਾਹਾ ਪਲੈ ਪਾਇ ॥
कार कमावहि सिरि धणी लाहा पलै पाइ ॥

सेवन्ते भगवन्तं गुरुं, लाभं च लभन्ते।

ਲਬੁ ਲੋਭੁ ਬੁਰਿਆਈਆ ਛੋਡੇ ਮਨਹੁ ਵਿਸਾਰਿ ॥
लबु लोभु बुरिआईआ छोडे मनहु विसारि ॥

लोभं लोभं दुष्कृतं च परित्यज्य विस्मरन्ति मनसा।

ਗੜਿ ਦੋਹੀ ਪਾਤਿਸਾਹ ਕੀ ਕਦੇ ਨ ਆਵੈ ਹਾਰਿ ॥
गड़ि दोही पातिसाह की कदे न आवै हारि ॥

शरीरदुर्गे ते स्वस्य परमराजस्य विजयं विज्ञापयन्ति; ते कदापि कदापि न पराजिताः न भवन्ति।

ਚਾਕਰੁ ਕਹੀਐ ਖਸਮ ਕਾ ਸਉਹੇ ਉਤਰ ਦੇਇ ॥
चाकरु कहीऐ खसम का सउहे उतर देइ ॥

यः स्वं स्वामिनः गुरोः दासः इति कथयति तथापि तम् अवज्ञां वदति ।

ਵਜਹੁ ਗਵਾਏ ਆਪਣਾ ਤਖਤਿ ਨ ਬੈਸਹਿ ਸੇਇ ॥
वजहु गवाए आपणा तखति न बैसहि सेइ ॥

वेतनं त्यक्ष्यति, न तु सिंहासने उपविष्टः भविष्यति।

ਪ੍ਰੀਤਮ ਹਥਿ ਵਡਿਆਈਆ ਜੈ ਭਾਵੈ ਤੈ ਦੇਇ ॥
प्रीतम हथि वडिआईआ जै भावै तै देइ ॥

गौरवपूर्णं महत्त्वं मम प्रियस्य हस्तेषु तिष्ठति; ददाति, स्वेच्छाप्रसन्नतानुसारम्।

ਆਪਿ ਕਰੇ ਕਿਸੁ ਆਖੀਐ ਅਵਰੁ ਨ ਕੋਇ ਕਰੇਇ ॥੪੫॥
आपि करे किसु आखीऐ अवरु न कोइ करेइ ॥४५॥

सः एव सर्वं करोति; अन्यं कस्य सम्बोधनं कर्तव्यम् ? अन्यः कोऽपि किमपि न करोति। ||४५||

ਬੀਜਉ ਸੂਝੈ ਕੋ ਨਹੀ ਬਹੈ ਦੁਲੀਚਾ ਪਾਇ ॥
बीजउ सूझै को नही बहै दुलीचा पाइ ॥

न शक्नोमि अन्यं कल्पयितुं, यः राजकुशनेषु उपविष्टः भवितुम् अर्हति ।

ਨਰਕ ਨਿਵਾਰਣੁ ਨਰਹ ਨਰੁ ਸਾਚਉ ਸਾਚੈ ਨਾਇ ॥
नरक निवारणु नरह नरु साचउ साचै नाइ ॥

मनुष्याणां परमपुरुषः नरकं निर्मूलयति; सः सत्यः, सत्यं च तस्य नाम।

ਵਣੁ ਤ੍ਰਿਣੁ ਢੂਢਤ ਫਿਰਿ ਰਹੀ ਮਨ ਮਹਿ ਕਰਉ ਬੀਚਾਰੁ ॥
वणु त्रिणु ढूढत फिरि रही मन महि करउ बीचारु ॥

अहं तं अन्वेष्य वनेषु, तृणक्षेत्रेषु च भ्रमितवान्; अहं तं मनसा अन्तः चिन्तयामि।

ਲਾਲ ਰਤਨ ਬਹੁ ਮਾਣਕੀ ਸਤਿਗੁਰ ਹਾਥਿ ਭੰਡਾਰੁ ॥
लाल रतन बहु माणकी सतिगुर हाथि भंडारु ॥

असंख्यमुक्तिमणिमरकतनिधयः सच्चिगुरुहस्ते सन्ति।

ਊਤਮੁ ਹੋਵਾ ਪ੍ਰਭੁ ਮਿਲੈ ਇਕ ਮਨਿ ਏਕੈ ਭਾਇ ॥
ऊतमु होवा प्रभु मिलै इक मनि एकै भाइ ॥

ईश्वरेण सह मिलित्वा अहं उच्चः उन्नतः च अस्मि; अहं एकमनः एकेश्वरं प्रेम करोमि।