ओअंकारु

(पुटः: 18)


ਨਾਨਕ ਪ੍ਰੀਤਮ ਰਸਿ ਮਿਲੇ ਲਾਹਾ ਲੈ ਪਰਥਾਇ ॥
नानक प्रीतम रसि मिले लाहा लै परथाइ ॥

प्रियेन सह प्रेम्णा मिलित्वा नानक इतः परं लोके लाभं लभते।

ਰਚਨਾ ਰਾਚਿ ਜਿਨਿ ਰਚੀ ਜਿਨਿ ਸਿਰਿਆ ਆਕਾਰੁ ॥
रचना राचि जिनि रची जिनि सिरिआ आकारु ॥

सृष्टिं सृष्टिं सृष्ट्वा सृष्टिं स तव रूपं च कृतवान्।

ਗੁਰਮੁਖਿ ਬੇਅੰਤੁ ਧਿਆਈਐ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥੪੬॥
गुरमुखि बेअंतु धिआईऐ अंतु न पारावारु ॥४६॥

गुरमुखत्वेन अनन्तं भगवन्तं ध्याय यस्य अन्तं सीमां वा नास्ति। ||४६||

ੜਾੜੈ ਰੂੜਾ ਹਰਿ ਜੀਉ ਸੋਈ ॥
ड़ाड़ै रूड़ा हरि जीउ सोई ॥

र्हर्हः - प्रियः प्रभुः सुन्दरः अस्ति;

ਤਿਸੁ ਬਿਨੁ ਰਾਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥
तिसु बिनु राजा अवरु न कोई ॥

तमव्यतिरिक्तः अन्यः राजा नास्ति ।

ੜਾੜੈ ਗਾਰੁੜੁ ਤੁਮ ਸੁਣਹੁ ਹਰਿ ਵਸੈ ਮਨ ਮਾਹਿ ॥
ड़ाड़ै गारुड़ु तुम सुणहु हरि वसै मन माहि ॥

र्हर्हः - शृणु मन्त्रं भगवता तव मनसि निवसितुं आगमिष्यति।

ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਪਾਈਐ ਮਤੁ ਕੋ ਭਰਮਿ ਭੁਲਾਹਿ ॥
गुरपरसादी हरि पाईऐ मतु को भरमि भुलाहि ॥

गुरुप्रसादेन भगवन्तं विन्दति; मा संशयेन मोहिताः भवन्तु।

ਸੋ ਸਾਹੁ ਸਾਚਾ ਜਿਸੁ ਹਰਿ ਧਨੁ ਰਾਸਿ ॥
सो साहु साचा जिसु हरि धनु रासि ॥

स एव सच्चिदानन्दः, यस्य भगवतः धनराजधानी अस्ति।

ਗੁਰਮੁਖਿ ਪੂਰਾ ਤਿਸੁ ਸਾਬਾਸਿ ॥
गुरमुखि पूरा तिसु साबासि ॥

गुरमुखः सिद्धः - तस्मै ताडयतु !

ਰੂੜੀ ਬਾਣੀ ਹਰਿ ਪਾਇਆ ਗੁਰਸਬਦੀ ਬੀਚਾਰਿ ॥
रूड़ी बाणी हरि पाइआ गुरसबदी बीचारि ॥

गुरुबाणीसुन्दरवचनद्वारा भगवान् लभ्यते; गुरस्य शब्दस्य चिन्तनं कुर्वन्तु।

ਆਪੁ ਗਇਆ ਦੁਖੁ ਕਟਿਆ ਹਰਿ ਵਰੁ ਪਾਇਆ ਨਾਰਿ ॥੪੭॥
आपु गइआ दुखु कटिआ हरि वरु पाइआ नारि ॥४७॥

आत्मदम्भो निवर्तते, वेदना च निर्मूलते; आत्मा वधूः स्वपतिं प्रभुं प्राप्नोति। ||४७||

ਸੁਇਨਾ ਰੁਪਾ ਸੰਚੀਐ ਧਨੁ ਕਾਚਾ ਬਿਖੁ ਛਾਰੁ ॥
सुइना रुपा संचीऐ धनु काचा बिखु छारु ॥

सुवर्णं रजतं च सञ्चयति, किन्तु एतत् धनं मिथ्या विषं च, भस्मात् अधिकं किमपि नास्ति।

ਸਾਹੁ ਸਦਾਏ ਸੰਚਿ ਧਨੁ ਦੁਬਿਧਾ ਹੋਇ ਖੁਆਰੁ ॥
साहु सदाए संचि धनु दुबिधा होइ खुआरु ॥

सः स्वं बैंकर इति वदति, धनसङ्ग्रहं कुर्वन्, परन्तु सः द्वैधबुद्ध्या नष्टः भवति।

ਸਚਿਆਰੀ ਸਚੁ ਸੰਚਿਆ ਸਾਚਉ ਨਾਮੁ ਅਮੋਲੁ ॥
सचिआरी सचु संचिआ साचउ नामु अमोलु ॥

सत्यवादिनः सत्यं सङ्गृह्णन्ति; the True Name अमूल्यम् अस्ति।

ਹਰਿ ਨਿਰਮਾਇਲੁ ਊਜਲੋ ਪਤਿ ਸਾਚੀ ਸਚੁ ਬੋਲੁ ॥
हरि निरमाइलु ऊजलो पति साची सचु बोलु ॥

भगवान् निर्मलः शुद्धः च अस्ति; तस्य माध्यमेन तेषां गौरवः सत्यः, तेषां वाक् सत्यं च।

ਸਾਜਨੁ ਮੀਤੁ ਸੁਜਾਣੁ ਤੂ ਤੂ ਸਰਵਰੁ ਤੂ ਹੰਸੁ ॥
साजनु मीतु सुजाणु तू तू सरवरु तू हंसु ॥

त्वं मम मित्रं सहचरं च सर्वज्ञः प्रभुः; त्वं सरः, त्वं हंसः ।

ਸਾਚਉ ਠਾਕੁਰੁ ਮਨਿ ਵਸੈ ਹਉ ਬਲਿਹਾਰੀ ਤਿਸੁ ॥
साचउ ठाकुरु मनि वसै हउ बलिहारी तिसु ॥

अहं तस्य सत्त्वस्य यज्ञः अस्मि यस्य सच्चिदानन्दगुरोः पूरितचित्तः।

ਮਾਇਆ ਮਮਤਾ ਮੋਹਣੀ ਜਿਨਿ ਕੀਤੀ ਸੋ ਜਾਣੁ ॥
माइआ ममता मोहणी जिनि कीती सो जाणु ॥

मायां प्रेम आसक्तिं च सृजितं तं विद्धि प्रलोभनकर्ताम्।

ਬਿਖਿਆ ਅੰਮ੍ਰਿਤੁ ਏਕੁ ਹੈ ਬੂਝੈ ਪੁਰਖੁ ਸੁਜਾਣੁ ॥੪੮॥
बिखिआ अंम्रितु एकु है बूझै पुरखु सुजाणु ॥४८॥

सर्वज्ञं प्रिमलेश्वरं यः साक्षात्करो विषमृतं च समानं पश्यति। ||४८||

ਖਿਮਾ ਵਿਹੂਣੇ ਖਪਿ ਗਏ ਖੂਹਣਿ ਲਖ ਅਸੰਖ ॥
खिमा विहूणे खपि गए खूहणि लख असंख ॥

धैर्यं क्षमां विना असंख्यशतसहस्राणि नष्टाः ।