प्रियेन सह प्रेम्णा मिलित्वा नानक इतः परं लोके लाभं लभते।
सृष्टिं सृष्टिं सृष्ट्वा सृष्टिं स तव रूपं च कृतवान्।
गुरमुखत्वेन अनन्तं भगवन्तं ध्याय यस्य अन्तं सीमां वा नास्ति। ||४६||
र्हर्हः - प्रियः प्रभुः सुन्दरः अस्ति;
तमव्यतिरिक्तः अन्यः राजा नास्ति ।
र्हर्हः - शृणु मन्त्रं भगवता तव मनसि निवसितुं आगमिष्यति।
गुरुप्रसादेन भगवन्तं विन्दति; मा संशयेन मोहिताः भवन्तु।
स एव सच्चिदानन्दः, यस्य भगवतः धनराजधानी अस्ति।
गुरमुखः सिद्धः - तस्मै ताडयतु !
गुरुबाणीसुन्दरवचनद्वारा भगवान् लभ्यते; गुरस्य शब्दस्य चिन्तनं कुर्वन्तु।
आत्मदम्भो निवर्तते, वेदना च निर्मूलते; आत्मा वधूः स्वपतिं प्रभुं प्राप्नोति। ||४७||
सुवर्णं रजतं च सञ्चयति, किन्तु एतत् धनं मिथ्या विषं च, भस्मात् अधिकं किमपि नास्ति।
सः स्वं बैंकर इति वदति, धनसङ्ग्रहं कुर्वन्, परन्तु सः द्वैधबुद्ध्या नष्टः भवति।
सत्यवादिनः सत्यं सङ्गृह्णन्ति; the True Name अमूल्यम् अस्ति।
भगवान् निर्मलः शुद्धः च अस्ति; तस्य माध्यमेन तेषां गौरवः सत्यः, तेषां वाक् सत्यं च।
त्वं मम मित्रं सहचरं च सर्वज्ञः प्रभुः; त्वं सरः, त्वं हंसः ।
अहं तस्य सत्त्वस्य यज्ञः अस्मि यस्य सच्चिदानन्दगुरोः पूरितचित्तः।
मायां प्रेम आसक्तिं च सृजितं तं विद्धि प्रलोभनकर्ताम्।
सर्वज्ञं प्रिमलेश्वरं यः साक्षात्करो विषमृतं च समानं पश्यति। ||४८||
धैर्यं क्षमां विना असंख्यशतसहस्राणि नष्टाः ।