तेषां संख्या गणयितुं न शक्यते; कथं तान् गणयितुं शक्नोमि स्म ? व्याकुलाः भ्रान्तः च अगणिताः संख्याः मृताः।
यः स्वेश्वरं स्वामिनं च साक्षात्करो मुक्तः भवति, न तु शृङ्खलाभिः बद्धः ।
शबादस्य वचनस्य माध्यमेन भगवतः सान्निध्यस्य भवनं प्रविशतु; धैर्यं क्षमा सत्यं शान्तिं च भवन्तः धन्याः भविष्यन्ति।
ध्यानसम्पदां भागं गृह्णीत, भगवता एव तव शरीरान्तरे स्थास्यति ।
मनसा देहमुखेन तस्य गौरवगुणान् जपे सदा; साहसं, संयमः च भवतः मनसः गहने प्रविशति।
अहङ्कारस्य माध्यमेन विचलितः, नाशः च भवति; भगवतः परं सर्वं दूषितं भवति।
स्वस्य प्राणिनां निर्माणं कृत्वा तेषु स्वं स्थापयति स्म; प्रजापतिः असक्तः अनन्तः च अस्ति। ||४९||
जगतः प्रजापतिः रहस्यं कोऽपि न जानाति।
जगतः प्रजापतिः यत् करोति, तत् अवश्यमेव भवति।
धनार्थं केचन भगवन्तं ध्यायन्ति।
पूर्वनिर्दिष्टेन दैवेन धनं लभ्यते।
धनार्थं केचिद् भृत्या वा चौरा वा भवन्ति ।
तेषां मृत्योः सति धनं न गच्छति; अन्येषां हस्तेषु गच्छति।
सत्यं विना भगवतः प्राङ्गणे मानः न लभ्यते।
भगवतः सूक्ष्मतत्त्वे पिबन् अन्ते मुक्तः भवति। ||५०||
दृष्ट्वा च प्रतीयमानं च मम सहचराः आश्चर्यचकितः विस्मितः च अस्मि।
स्वामित्वे स्वाभिमाने च विज्ञापितः मम अहङ्कारः मृतः अस्ति। मम मनः शब्दवचनं जपति, आध्यात्मिकं प्रज्ञां च प्राप्नोति।
एतानि सर्वाणि हारं केशबन्धनकङ्कणं च धारयित्वा आत्मनः अलङ्कारं कृत्वा एतावत् श्रान्तः अस्मि ।
मम प्रियेन सह मिलित्वा अहं शान्तिं प्राप्तवान्; अधुना, अहं समग्रगुणस्य हारं धारयामि।
नानक गुरमुखः भगवन्तं प्रीतिस्नेहेन प्रवाप्नोति।