ओअंकारु

(पुटः: 19)


ਗਣਤ ਨ ਆਵੈ ਕਿਉ ਗਣੀ ਖਪਿ ਖਪਿ ਮੁਏ ਬਿਸੰਖ ॥
गणत न आवै किउ गणी खपि खपि मुए बिसंख ॥

तेषां संख्या गणयितुं न शक्यते; कथं तान् गणयितुं शक्नोमि स्म ? व्याकुलाः भ्रान्तः च अगणिताः संख्याः मृताः।

ਖਸਮੁ ਪਛਾਣੈ ਆਪਣਾ ਖੂਲੈ ਬੰਧੁ ਨ ਪਾਇ ॥
खसमु पछाणै आपणा खूलै बंधु न पाइ ॥

यः स्वेश्वरं स्वामिनं च साक्षात्करो मुक्तः भवति, न तु शृङ्खलाभिः बद्धः ।

ਸਬਦਿ ਮਹਲੀ ਖਰਾ ਤੂ ਖਿਮਾ ਸਚੁ ਸੁਖ ਭਾਇ ॥
सबदि महली खरा तू खिमा सचु सुख भाइ ॥

शबादस्य वचनस्य माध्यमेन भगवतः सान्निध्यस्य भवनं प्रविशतु; धैर्यं क्षमा सत्यं शान्तिं च भवन्तः धन्याः भविष्यन्ति।

ਖਰਚੁ ਖਰਾ ਧਨੁ ਧਿਆਨੁ ਤੂ ਆਪੇ ਵਸਹਿ ਸਰੀਰਿ ॥
खरचु खरा धनु धिआनु तू आपे वसहि सरीरि ॥

ध्यानसम्पदां भागं गृह्णीत, भगवता एव तव शरीरान्तरे स्थास्यति ।

ਮਨਿ ਤਨਿ ਮੁਖਿ ਜਾਪੈ ਸਦਾ ਗੁਣ ਅੰਤਰਿ ਮਨਿ ਧੀਰ ॥
मनि तनि मुखि जापै सदा गुण अंतरि मनि धीर ॥

मनसा देहमुखेन तस्य गौरवगुणान् जपे सदा; साहसं, संयमः च भवतः मनसः गहने प्रविशति।

ਹਉਮੈ ਖਪੈ ਖਪਾਇਸੀ ਬੀਜਉ ਵਥੁ ਵਿਕਾਰੁ ॥
हउमै खपै खपाइसी बीजउ वथु विकारु ॥

अहङ्कारस्य माध्यमेन विचलितः, नाशः च भवति; भगवतः परं सर्वं दूषितं भवति।

ਜੰਤ ਉਪਾਇ ਵਿਚਿ ਪਾਇਅਨੁ ਕਰਤਾ ਅਲਗੁ ਅਪਾਰੁ ॥੪੯॥
जंत उपाइ विचि पाइअनु करता अलगु अपारु ॥४९॥

स्वस्य प्राणिनां निर्माणं कृत्वा तेषु स्वं स्थापयति स्म; प्रजापतिः असक्तः अनन्तः च अस्ति। ||४९||

ਸ੍ਰਿਸਟੇ ਭੇਉ ਨ ਜਾਣੈ ਕੋਇ ॥
स्रिसटे भेउ न जाणै कोइ ॥

जगतः प्रजापतिः रहस्यं कोऽपि न जानाति।

ਸ੍ਰਿਸਟਾ ਕਰੈ ਸੁ ਨਿਹਚਉ ਹੋਇ ॥
स्रिसटा करै सु निहचउ होइ ॥

जगतः प्रजापतिः यत् करोति, तत् अवश्यमेव भवति।

ਸੰਪੈ ਕਉ ਈਸਰੁ ਧਿਆਈਐ ॥
संपै कउ ईसरु धिआईऐ ॥

धनार्थं केचन भगवन्तं ध्यायन्ति।

ਸੰਪੈ ਪੁਰਬਿ ਲਿਖੇ ਕੀ ਪਾਈਐ ॥
संपै पुरबि लिखे की पाईऐ ॥

पूर्वनिर्दिष्टेन दैवेन धनं लभ्यते।

ਸੰਪੈ ਕਾਰਣਿ ਚਾਕਰ ਚੋਰ ॥
संपै कारणि चाकर चोर ॥

धनार्थं केचिद् भृत्या वा चौरा वा भवन्ति ।

ਸੰਪੈ ਸਾਥਿ ਨ ਚਾਲੈ ਹੋਰ ॥
संपै साथि न चालै होर ॥

तेषां मृत्योः सति धनं न गच्छति; अन्येषां हस्तेषु गच्छति।

ਬਿਨੁ ਸਾਚੇ ਨਹੀ ਦਰਗਹ ਮਾਨੁ ॥
बिनु साचे नही दरगह मानु ॥

सत्यं विना भगवतः प्राङ्गणे मानः न लभ्यते।

ਹਰਿ ਰਸੁ ਪੀਵੈ ਛੁਟੈ ਨਿਦਾਨਿ ॥੫੦॥
हरि रसु पीवै छुटै निदानि ॥५०॥

भगवतः सूक्ष्मतत्त्वे पिबन् अन्ते मुक्तः भवति। ||५०||

ਹੇਰਤ ਹੇਰਤ ਹੇ ਸਖੀ ਹੋਇ ਰਹੀ ਹੈਰਾਨੁ ॥
हेरत हेरत हे सखी होइ रही हैरानु ॥

दृष्ट्वा च प्रतीयमानं च मम सहचराः आश्चर्यचकितः विस्मितः च अस्मि।

ਹਉ ਹਉ ਕਰਤੀ ਮੈ ਮੁਈ ਸਬਦਿ ਰਵੈ ਮਨਿ ਗਿਆਨੁ ॥
हउ हउ करती मै मुई सबदि रवै मनि गिआनु ॥

स्वामित्वे स्वाभिमाने च विज्ञापितः मम अहङ्कारः मृतः अस्ति। मम मनः शब्दवचनं जपति, आध्यात्मिकं प्रज्ञां च प्राप्नोति।

ਹਾਰ ਡੋਰ ਕੰਕਨ ਘਣੇ ਕਰਿ ਥਾਕੀ ਸੀਗਾਰੁ ॥
हार डोर कंकन घणे करि थाकी सीगारु ॥

एतानि सर्वाणि हारं केशबन्धनकङ्कणं च धारयित्वा आत्मनः अलङ्कारं कृत्वा एतावत् श्रान्तः अस्मि ।

ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਇਆ ਸਗਲ ਗੁਣਾ ਗਲਿ ਹਾਰੁ ॥
मिलि प्रीतम सुखु पाइआ सगल गुणा गलि हारु ॥

मम प्रियेन सह मिलित्वा अहं शान्तिं प्राप्तवान्; अधुना, अहं समग्रगुणस्य हारं धारयामि।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਈਐ ਹਰਿ ਸਿਉ ਪ੍ਰੀਤਿ ਪਿਆਰੁ ॥
नानक गुरमुखि पाईऐ हरि सिउ प्रीति पिआरु ॥

नानक गुरमुखः भगवन्तं प्रीतिस्नेहेन प्रवाप्नोति।