सिध गोसटि

(पुटः: 20)


ਗੁਰਮੁਖਿ ਜੋਗੀ ਜੁਗਤਿ ਪਛਾਣੈ ॥
गुरमुखि जोगी जुगति पछाणै ॥

गुरमुखः योगमार्गं साक्षात्करोति।

ਗੁਰਮੁਖਿ ਨਾਨਕ ਏਕੋ ਜਾਣੈ ॥੬੯॥
गुरमुखि नानक एको जाणै ॥६९॥

नानक गुरमुखः एकेश्वरं जानाति। ||६९||

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਜੋਗੁ ਨ ਹੋਈ ॥
बिनु सतिगुर सेवे जोगु न होई ॥

सच्चि गुरवे सेवां विना योगो न सिध्यति;

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਮੁਕਤਿ ਨ ਕੋਈ ॥
बिनु सतिगुर भेटे मुकति न कोई ॥

सत्यगुरुं विना न कश्चित् मुक्तः भवति।

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਨਾਮੁ ਪਾਇਆ ਨ ਜਾਇ ॥
बिनु सतिगुर भेटे नामु पाइआ न जाइ ॥

सच्चे गुरुं विना न लभ्यते नाम।

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਮਹਾ ਦੁਖੁ ਪਾਇ ॥
बिनु सतिगुर भेटे महा दुखु पाइ ॥

सत्यगुरुं विना मिलित्वा घोरदुःखं प्राप्नोति ।

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਮਹਾ ਗਰਬਿ ਗੁਬਾਰਿ ॥
बिनु सतिगुर भेटे महा गरबि गुबारि ॥

सच्चिगुरुं न मिलित्वा केवलं अहङ्कारगर्वस्य गहनतमं भवति।

ਨਾਨਕ ਬਿਨੁ ਗੁਰ ਮੁਆ ਜਨਮੁ ਹਾਰਿ ॥੭੦॥
नानक बिनु गुर मुआ जनमु हारि ॥७०॥

सत्यगुरुं विना म्रियते नानक अस्य जीवनस्य अवसरं नष्टम्। ||७०||

ਗੁਰਮੁਖਿ ਮਨੁ ਜੀਤਾ ਹਉਮੈ ਮਾਰਿ ॥
गुरमुखि मनु जीता हउमै मारि ॥

अहङ्कारं वशीकृत्य मनः जियते गुरमुखः |

ਗੁਰਮੁਖਿ ਸਾਚੁ ਰਖਿਆ ਉਰ ਧਾਰਿ ॥
गुरमुखि साचु रखिआ उर धारि ॥

गुरमुखः सत्यं हृदये निषेधयति।

ਗੁਰਮੁਖਿ ਜਗੁ ਜੀਤਾ ਜਮਕਾਲੁ ਮਾਰਿ ਬਿਦਾਰਿ ॥
गुरमुखि जगु जीता जमकालु मारि बिदारि ॥

गुरमुखः जगत् जिते; सः मृत्युदूतं पातयति, हन्ति च।

ਗੁਰਮੁਖਿ ਦਰਗਹ ਨ ਆਵੈ ਹਾਰਿ ॥
गुरमुखि दरगह न आवै हारि ॥

गुरमुखः भगवतः न्यायालये न हास्यति।

ਗੁਰਮੁਖਿ ਮੇਲਿ ਮਿਲਾਏ ਸੁੋ ਜਾਣੈ ॥
गुरमुखि मेलि मिलाए सुो जाणै ॥

गुरमुखः ईश्वरस्य संघे एकीकृतः अस्ति; स एव जानाति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਬਦਿ ਪਛਾਣੈ ॥੭੧॥
नानक गुरमुखि सबदि पछाणै ॥७१॥

हे नानक, गुरमुखः शब्दवचनं साक्षात्करोति। ||७१||

ਸਬਦੈ ਕਾ ਨਿਬੇੜਾ ਸੁਣਿ ਤੂ ਅਉਧੂ ਬਿਨੁ ਨਾਵੈ ਜੋਗੁ ਨ ਹੋਈ ॥
सबदै का निबेड़ा सुणि तू अउधू बिनु नावै जोगु न होई ॥

एष शब्दसारः - शृणुत हे सन्यासी योगिनः | नाम विना योगः नास्ति।

ਨਾਮੇ ਰਾਤੇ ਅਨਦਿਨੁ ਮਾਤੇ ਨਾਮੈ ਤੇ ਸੁਖੁ ਹੋਈ ॥
नामे राते अनदिनु माते नामै ते सुखु होई ॥

ये नामानुरूपाः सन्ति, ते रात्रौ दिवा मत्ताः तिष्ठन्ति; नामद्वारा ते शान्तिं प्राप्नुवन्ति।

ਨਾਮੈ ਹੀ ਤੇ ਸਭੁ ਪਰਗਟੁ ਹੋਵੈ ਨਾਮੇ ਸੋਝੀ ਪਾਈ ॥
नामै ही ते सभु परगटु होवै नामे सोझी पाई ॥

नामद्वारा सर्वं प्रकाशितं भवति; नामद्वारा अवगमनं लभ्यते।

ਬਿਨੁ ਨਾਵੈ ਭੇਖ ਕਰਹਿ ਬਹੁਤੇਰੇ ਸਚੈ ਆਪਿ ਖੁਆਈ ॥
बिनु नावै भेख करहि बहुतेरे सचै आपि खुआई ॥

नाम विना जनाः सर्वविधधर्मवस्त्रं धारयन्ति; सत्येश्वरेन एव तान् भ्रमिताः।

ਸਤਿਗੁਰ ਤੇ ਨਾਮੁ ਪਾਈਐ ਅਉਧੂ ਜੋਗ ਜੁਗਤਿ ਤਾ ਹੋਈ ॥
सतिगुर ते नामु पाईऐ अउधू जोग जुगति ता होई ॥

सच्चे गुरवे संन्यासी नाम लभ्यते, ततः, योगमार्गः लभ्यते।

ਕਰਿ ਬੀਚਾਰੁ ਮਨਿ ਦੇਖਹੁ ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਮੁਕਤਿ ਨ ਹੋਈ ॥੭੨॥
करि बीचारु मनि देखहु नानक बिनु नावै मुकति न होई ॥७२॥

एतत् मनसि चिन्तय, पश्य च; नाम विना नानक मुक्तिर्न विद्यते। ||७२||