सिध गोसटि

(पुटः: 21)


ਤੇਰੀ ਗਤਿ ਮਿਤਿ ਤੂਹੈ ਜਾਣਹਿ ਕਿਆ ਕੋ ਆਖਿ ਵਖਾਣੈ ॥
तेरी गति मिति तूहै जाणहि किआ को आखि वखाणै ॥

त्वमेव तव स्थितिं विस्तारं च जानासि भगवन्; तस्य विषये कोऽपि किं वक्तुं शक्नोति ?

ਤੂ ਆਪੇ ਗੁਪਤਾ ਆਪੇ ਪਰਗਟੁ ਆਪੇ ਸਭਿ ਰੰਗ ਮਾਣੈ ॥
तू आपे गुपता आपे परगटु आपे सभि रंग माणै ॥

त्वं स्वयं गुप्तोऽसि स्वयं च प्रकाशितः । त्वं स्वयं सर्वान् भोगान् भुङ्क्ते ।

ਸਾਧਿਕ ਸਿਧ ਗੁਰੂ ਬਹੁ ਚੇਲੇ ਖੋਜਤ ਫਿਰਹਿ ਫੁਰਮਾਣੈ ॥
साधिक सिध गुरू बहु चेले खोजत फिरहि फुरमाणै ॥

साधकाः सिद्धाः बहवः गुरुशिष्याः त्वां अन्वेष्य भ्रमन्ति भवतः इच्छानुसारम्।

ਮਾਗਹਿ ਨਾਮੁ ਪਾਇ ਇਹ ਭਿਖਿਆ ਤੇਰੇ ਦਰਸਨ ਕਉ ਕੁਰਬਾਣੈ ॥
मागहि नामु पाइ इह भिखिआ तेरे दरसन कउ कुरबाणै ॥

तव नाम याचन्ते, त्वं च तेभ्यः दानेन आशीर्वादं ददासि । अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि।

ਅਬਿਨਾਸੀ ਪ੍ਰਭਿ ਖੇਲੁ ਰਚਾਇਆ ਗੁਰਮੁਖਿ ਸੋਝੀ ਹੋਈ ॥
अबिनासी प्रभि खेलु रचाइआ गुरमुखि सोझी होई ॥

शाश्वतः अविनाशी भगवान् ईश्वरः एतत् नाटकं मञ्चितवान्; गुरमुखः तत् अवगच्छति।

ਨਾਨਕ ਸਭਿ ਜੁਗ ਆਪੇ ਵਰਤੈ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥੭੩॥੧॥
नानक सभि जुग आपे वरतै दूजा अवरु न कोई ॥७३॥१॥

हे नानक, सः युगपर्यन्तं प्रसारयति; तस्मात् अन्यः नास्ति। ||७३||१||