त्वमेव तव स्थितिं विस्तारं च जानासि भगवन्; तस्य विषये कोऽपि किं वक्तुं शक्नोति ?
त्वं स्वयं गुप्तोऽसि स्वयं च प्रकाशितः । त्वं स्वयं सर्वान् भोगान् भुङ्क्ते ।
साधकाः सिद्धाः बहवः गुरुशिष्याः त्वां अन्वेष्य भ्रमन्ति भवतः इच्छानुसारम्।
तव नाम याचन्ते, त्वं च तेभ्यः दानेन आशीर्वादं ददासि । अहं तव दर्शनस्य धन्यदृष्टेः बलिदानः अस्मि।
शाश्वतः अविनाशी भगवान् ईश्वरः एतत् नाटकं मञ्चितवान्; गुरमुखः तत् अवगच्छति।
हे नानक, सः युगपर्यन्तं प्रसारयति; तस्मात् अन्यः नास्ति। ||७३||१||