सिध गोसटि

(पुटः: 1)


ਰਾਮਕਲੀ ਮਹਲਾ ੧ ਸਿਧ ਗੋਸਟਿ ॥
रामकली महला १ सिध गोसटि ॥

रामकली, प्रथम मेहल, सिद्ध गोष्ट ~ Conversations With The Siddhas:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਿਧ ਸਭਾ ਕਰਿ ਆਸਣਿ ਬੈਠੇ ਸੰਤ ਸਭਾ ਜੈਕਾਰੋ ॥
सिध सभा करि आसणि बैठे संत सभा जैकारो ॥

सिद्धैः सभां निर्मितवती; योगमुद्रासु उपविश्य ते अस्य सन्तसमागमस्य नमस्कारं कुरु इति उद्घोषयन्ति स्म।

ਤਿਸੁ ਆਗੈ ਰਹਰਾਸਿ ਹਮਾਰੀ ਸਾਚਾ ਅਪਰ ਅਪਾਰੋ ॥
तिसु आगै रहरासि हमारी साचा अपर अपारो ॥

सत्यमनन्तमतुलं रम्यं नमोऽस्तु तस्मै ।

ਮਸਤਕੁ ਕਾਟਿ ਧਰੀ ਤਿਸੁ ਆਗੈ ਤਨੁ ਮਨੁ ਆਗੈ ਦੇਉ ॥
मसतकु काटि धरी तिसु आगै तनु मनु आगै देउ ॥

अहं मम शिरः छित्त्वा तस्मै समर्पयामि; अहं तस्मै मम शरीरं मनः च समर्पयामि।

ਨਾਨਕ ਸੰਤੁ ਮਿਲੈ ਸਚੁ ਪਾਈਐ ਸਹਜ ਭਾਇ ਜਸੁ ਲੇਉ ॥੧॥
नानक संतु मिलै सचु पाईऐ सहज भाइ जसु लेउ ॥१॥

हे नानक सन्तैः सह मिलित्वा सत्यं लभ्यते स्वतःस्फूर्तं भेदेन धन्यः। ||१||

ਕਿਆ ਭਵੀਐ ਸਚਿ ਸੂਚਾ ਹੋਇ ॥
किआ भवीऐ सचि सूचा होइ ॥

परिभ्रमणेन किं प्रयोजनम् ? शुद्धता केवलं सत्यद्वारा एव आगच्छति।

ਸਾਚ ਸਬਦ ਬਿਨੁ ਮੁਕਤਿ ਨ ਕੋਇ ॥੧॥ ਰਹਾਉ ॥
साच सबद बिनु मुकति न कोइ ॥१॥ रहाउ ॥

शाबादस्य सत्यं वचनं विना कोऽपि मुक्तिं न लभते। ||१||विराम||

ਕਵਨ ਤੁਮੇ ਕਿਆ ਨਾਉ ਤੁਮਾਰਾ ਕਉਨੁ ਮਾਰਗੁ ਕਉਨੁ ਸੁਆਓ ॥
कवन तुमे किआ नाउ तुमारा कउनु मारगु कउनु सुआओ ॥

त्वं कः असि? भवतः नाम किमस्ति? भवतः मार्गः कः ? भवतः किं लक्ष्यम् ?

ਸਾਚੁ ਕਹਉ ਅਰਦਾਸਿ ਹਮਾਰੀ ਹਉ ਸੰਤ ਜਨਾ ਬਲਿ ਜਾਓ ॥
साचु कहउ अरदासि हमारी हउ संत जना बलि जाओ ॥

वयं प्रार्थयामः यत् भवान् अस्मान् सत्यं उत्तरं ददातु; वयं विनयशीलसन्तानाम् बलिदानं स्मः।

ਕਹ ਬੈਸਹੁ ਕਹ ਰਹੀਐ ਬਾਲੇ ਕਹ ਆਵਹੁ ਕਹ ਜਾਹੋ ॥
कह बैसहु कह रहीऐ बाले कह आवहु कह जाहो ॥

भवतः आसनं कुत्र अस्ति ? कुत्र निवससि बालक ? कुतः आगतः कुतः च गच्छसि ।

ਨਾਨਕੁ ਬੋਲੈ ਸੁਣਿ ਬੈਰਾਗੀ ਕਿਆ ਤੁਮਾਰਾ ਰਾਹੋ ॥੨॥
नानकु बोलै सुणि बैरागी किआ तुमारा राहो ॥२॥

कथय नानक - विरक्ताः सिद्धाः तव उत्तरं श्रोतुं प्रतीक्षन्ते। का ते मार्गः?" ||२||

ਘਟਿ ਘਟਿ ਬੈਸਿ ਨਿਰੰਤਰਿ ਰਹੀਐ ਚਾਲਹਿ ਸਤਿਗੁਰ ਭਾਏ ॥
घटि घटि बैसि निरंतरि रहीऐ चालहि सतिगुर भाए ॥

सः प्रत्येकस्य हृदयस्य नाभिकस्य अन्तः गभीरं निवसति। एतत् मम आसनं मम गृहं च। सत्यगुरुस्य इच्छायाः अनुरूपं चरामि।

ਸਹਜੇ ਆਏ ਹੁਕਮਿ ਸਿਧਾਏ ਨਾਨਕ ਸਦਾ ਰਜਾਏ ॥
सहजे आए हुकमि सिधाए नानक सदा रजाए ॥

अहं आकाशीयेश्वरदेवात् आगतः; अहं यत्र गन्तुं आज्ञापयति तत्र गच्छामि। अहं नानकः, तस्य इच्छायाः आज्ञानुसारं सदा।

ਆਸਣਿ ਬੈਸਣਿ ਥਿਰੁ ਨਾਰਾਇਣੁ ਐਸੀ ਗੁਰਮਤਿ ਪਾਏ ॥
आसणि बैसणि थिरु नाराइणु ऐसी गुरमति पाए ॥

नित्यमक्षरस्य भगवतः मुद्रायां उपविशामि। एतानि मया गुरुतः उपदेशाः प्राप्ताः।

ਗੁਰਮੁਖਿ ਬੂਝੈ ਆਪੁ ਪਛਾਣੈ ਸਚੇ ਸਚਿ ਸਮਾਏ ॥੩॥
गुरमुखि बूझै आपु पछाणै सचे सचि समाए ॥३॥

गुरमुखत्वेन अहं आत्मनः अवगमनं, साक्षात्कारं च कर्तुं आगतः; अहं सत्यस्य सत्यतमस्य मध्ये विलीयते। ||३||

ਦੁਨੀਆ ਸਾਗਰੁ ਦੁਤਰੁ ਕਹੀਐ ਕਿਉ ਕਰਿ ਪਾਈਐ ਪਾਰੋ ॥
दुनीआ सागरु दुतरु कहीऐ किउ करि पाईऐ पारो ॥

"लोकसागरः द्रोहः दुर्गमः कथं तरति?"

ਚਰਪਟੁ ਬੋਲੈ ਅਉਧੂ ਨਾਨਕ ਦੇਹੁ ਸਚਾ ਬੀਚਾਰੋ ॥
चरपटु बोलै अउधू नानक देहु सचा बीचारो ॥

चारपत योगी कथयति-ननक, तत् चिन्तय, अस्मान् तव सत्यं प्रतिवचनं ददातु।

ਆਪੇ ਆਖੈ ਆਪੇ ਸਮਝੈ ਤਿਸੁ ਕਿਆ ਉਤਰੁ ਦੀਜੈ ॥
आपे आखै आपे समझै तिसु किआ उतरु दीजै ॥

आत्मनः अवगमनं वदन्तं कस्मैचित् किं उत्तरं दातुं शक्नोमि ।

ਸਾਚੁ ਕਹਹੁ ਤੁਮ ਪਾਰਗਰਾਮੀ ਤੁਝੁ ਕਿਆ ਬੈਸਣੁ ਦੀਜੈ ॥੪॥
साचु कहहु तुम पारगरामी तुझु किआ बैसणु दीजै ॥४॥

अहं सत्यं वदामि; यदि त्वं पूर्वमेव लङ्घितवान् तर्हि कथं त्वया सह विवादं करोमि? ||४||