सलोक, पञ्चम मेहलः १.
अस्मिन् अद्भुते जगतः वने अराजकता, भ्रमः च अस्ति; राजमार्गेभ्यः क्रन्दनानि निर्गच्छन्ति।
अहं त्वयि प्रेम्णा पति भगवन्; हे नानक, अहं हर्षेण वनं लङ्घयामि। ||१||
यदि रागगुजरी इत्यस्य सम्यक् उपमा अस्ति तर्हि मरुभूमिविच्छिन्नस्य व्यक्तिस्य स्यात्, यस्य हस्तौ चषकं भवति, जलं धारयति। परन्तु यदा तेषां संयोजितहस्तयोः जलं शनैः शनैः प्रवहितुं आरभते तदा एव व्यक्तिः जलस्य वास्तविकं मूल्यं महत्त्वं च अवगच्छति तथैव रागगुजारी श्रोतारं कालस्य गमनस्य साक्षात्कारं, अवगतं च कर्तुं नेति तथा च एवं प्रकारेण कालस्य एव बहुमूल्यं स्वरूपं मूल्याङ्कनं कर्तुं आगच्छति। प्रकाशनं श्रोतारं स्वस्य मृत्यु-मृत्यु-विषये जागरूकतां स्वीकृतिं च आनयति, येन ते स्वस्य अवशिष्टस्य 'जीवनकालस्य' अधिकबुद्धिपूर्वकं उपयोगं कुर्वन्ति।