मूर्खस्य, स्वैच्छिकस्य मनमुखस्य कृते जगत् कठिनम्;
शब्दाभ्यासं कुर्वन् लोहं चर्वति।
एकं भगवन्तं विद्धि अन्तः बहिः च।
हे नानक, अग्निः शम्यते, सत्यगुरु इच्छासुखद्वारा। ||४६||
ईश्वरस्य सत्यभयेन ओतप्रोतः अभिमानः अपहृतः भवति;
सः एकः इति अवगत्य शब्दं चिन्तयतु।
हृदयस्य अन्तः स्थितेन सत्येन शब्देन सह,
शरीरं मनश्च शीतलं शान्तं च भगवतः प्रेम्णा वर्णितम्।
यौनकामक्रोधभ्रष्टाग्निः शम्यते ।
प्रसादकटाक्षं प्रयच्छति नानक। ||४७||
"चित्तस्य चन्द्रः शीतलः कृष्णः कथं बोधितः?"
कथं सूर्यः एतावत् तेजस्वी प्रज्वलति ?
कथं निवर्तते मृत्युदृष्टिः नित्यं प्रहरणम्।
केन अवगमनेन गुरमुखस्य गौरवः रक्षितः ?
को योद्धा, यः मृत्युं जयति?
प्रत्युत्तरं तव विचारणीयं देहि नानक।" ||४८||
शबादं स्वरं दत्त्वा मनसः चन्द्रोऽनन्तं प्रकाशते।
चन्द्रस्य गृहे सूर्यस्य वसति तदा तमः निवर्तते ।
सुखदुःखं च समानं, यदा नाम भगवतः नामस्य समर्थनं गृह्णाति।
सः स्वयमेव तारयति, अस्मान् पारं वहति च।