सिध गोसटि

(पुटः: 13)


ਜਗੁ ਕਰੜਾ ਮਨਮੁਖੁ ਗਾਵਾਰੁ ॥
जगु करड़ा मनमुखु गावारु ॥

मूर्खस्य, स्वैच्छिकस्य मनमुखस्य कृते जगत् कठिनम्;

ਸਬਦੁ ਕਮਾਈਐ ਖਾਈਐ ਸਾਰੁ ॥
सबदु कमाईऐ खाईऐ सारु ॥

शब्दाभ्यासं कुर्वन् लोहं चर्वति।

ਅੰਤਰਿ ਬਾਹਰਿ ਏਕੋ ਜਾਣੈ ॥
अंतरि बाहरि एको जाणै ॥

एकं भगवन्तं विद्धि अन्तः बहिः च।

ਨਾਨਕ ਅਗਨਿ ਮਰੈ ਸਤਿਗੁਰ ਕੈ ਭਾਣੈ ॥੪੬॥
नानक अगनि मरै सतिगुर कै भाणै ॥४६॥

हे नानक, अग्निः शम्यते, सत्यगुरु इच्छासुखद्वारा। ||४६||

ਸਚ ਭੈ ਰਾਤਾ ਗਰਬੁ ਨਿਵਾਰੈ ॥
सच भै राता गरबु निवारै ॥

ईश्वरस्य सत्यभयेन ओतप्रोतः अभिमानः अपहृतः भवति;

ਏਕੋ ਜਾਤਾ ਸਬਦੁ ਵੀਚਾਰੈ ॥
एको जाता सबदु वीचारै ॥

सः एकः इति अवगत्य शब्दं चिन्तयतु।

ਸਬਦੁ ਵਸੈ ਸਚੁ ਅੰਤਰਿ ਹੀਆ ॥
सबदु वसै सचु अंतरि हीआ ॥

हृदयस्य अन्तः स्थितेन सत्येन शब्देन सह,

ਤਨੁ ਮਨੁ ਸੀਤਲੁ ਰੰਗਿ ਰੰਗੀਆ ॥
तनु मनु सीतलु रंगि रंगीआ ॥

शरीरं मनश्च शीतलं शान्तं च भगवतः प्रेम्णा वर्णितम्।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਬਿਖੁ ਅਗਨਿ ਨਿਵਾਰੇ ॥
कामु क्रोधु बिखु अगनि निवारे ॥

यौनकामक्रोधभ्रष्टाग्निः शम्यते ।

ਨਾਨਕ ਨਦਰੀ ਨਦਰਿ ਪਿਆਰੇ ॥੪੭॥
नानक नदरी नदरि पिआरे ॥४७॥

प्रसादकटाक्षं प्रयच्छति नानक। ||४७||

ਕਵਨ ਮੁਖਿ ਚੰਦੁ ਹਿਵੈ ਘਰੁ ਛਾਇਆ ॥
कवन मुखि चंदु हिवै घरु छाइआ ॥

"चित्तस्य चन्द्रः शीतलः कृष्णः कथं बोधितः?"

ਕਵਨ ਮੁਖਿ ਸੂਰਜੁ ਤਪੈ ਤਪਾਇਆ ॥
कवन मुखि सूरजु तपै तपाइआ ॥

कथं सूर्यः एतावत् तेजस्वी प्रज्वलति ?

ਕਵਨ ਮੁਖਿ ਕਾਲੁ ਜੋਹਤ ਨਿਤ ਰਹੈ ॥
कवन मुखि कालु जोहत नित रहै ॥

कथं निवर्तते मृत्युदृष्टिः नित्यं प्रहरणम्।

ਕਵਨ ਬੁਧਿ ਗੁਰਮੁਖਿ ਪਤਿ ਰਹੈ ॥
कवन बुधि गुरमुखि पति रहै ॥

केन अवगमनेन गुरमुखस्य गौरवः रक्षितः ?

ਕਵਨੁ ਜੋਧੁ ਜੋ ਕਾਲੁ ਸੰਘਾਰੈ ॥
कवनु जोधु जो कालु संघारै ॥

को योद्धा, यः मृत्युं जयति?

ਬੋਲੈ ਬਾਣੀ ਨਾਨਕੁ ਬੀਚਾਰੈ ॥੪੮॥
बोलै बाणी नानकु बीचारै ॥४८॥

प्रत्युत्तरं तव विचारणीयं देहि नानक।" ||४८||

ਸਬਦੁ ਭਾਖਤ ਸਸਿ ਜੋਤਿ ਅਪਾਰਾ ॥
सबदु भाखत ससि जोति अपारा ॥

शबादं स्वरं दत्त्वा मनसः चन्द्रोऽनन्तं प्रकाशते।

ਸਸਿ ਘਰਿ ਸੂਰੁ ਵਸੈ ਮਿਟੈ ਅੰਧਿਆਰਾ ॥
ससि घरि सूरु वसै मिटै अंधिआरा ॥

चन्द्रस्य गृहे सूर्यस्य वसति तदा तमः निवर्तते ।

ਸੁਖੁ ਦੁਖੁ ਸਮ ਕਰਿ ਨਾਮੁ ਅਧਾਰਾ ॥
सुखु दुखु सम करि नामु अधारा ॥

सुखदुःखं च समानं, यदा नाम भगवतः नामस्य समर्थनं गृह्णाति।

ਆਪੇ ਪਾਰਿ ਉਤਾਰਣਹਾਰਾ ॥
आपे पारि उतारणहारा ॥

सः स्वयमेव तारयति, अस्मान् पारं वहति च।