सिध गोसटि

(पुटः: 12)


ਕਵਣ ਮੂਲੁ ਕਵਣ ਮਤਿ ਵੇਲਾ ॥
कवण मूलु कवण मति वेला ॥

"किं मूलं सर्वस्य प्रभवः? एतेषां कालानां कृते का उपदेशाः धारयन्ति?"

ਤੇਰਾ ਕਵਣੁ ਗੁਰੂ ਜਿਸ ਕਾ ਤੂ ਚੇਲਾ ॥
तेरा कवणु गुरू जिस का तू चेला ॥

तव गुरुः कः ? त्वं कस्य शिष्यः ?

ਕਵਣ ਕਥਾ ਲੇ ਰਹਹੁ ਨਿਰਾਲੇ ॥
कवण कथा ले रहहु निराले ॥

किं तत् वाक्यं येन त्वं असक्तः तिष्ठसि ।

ਬੋਲੈ ਨਾਨਕੁ ਸੁਣਹੁ ਤੁਮ ਬਾਲੇ ॥
बोलै नानकु सुणहु तुम बाले ॥

शृणु यद् वदामः नानक हे बालक |

ਏਸੁ ਕਥਾ ਕਾ ਦੇਇ ਬੀਚਾਰੁ ॥
एसु कथा का देइ बीचारु ॥

अस्माभिः उक्तं विषये भवतः मतं ददातु।

ਭਵਜਲੁ ਸਬਦਿ ਲੰਘਾਵਣਹਾਰੁ ॥੪੩॥
भवजलु सबदि लंघावणहारु ॥४३॥

शबदः कथं नो वहति भयंकरं लोकाब्धिम्?" ||४३||

ਪਵਨ ਅਰੰਭੁ ਸਤਿਗੁਰ ਮਤਿ ਵੇਲਾ ॥
पवन अरंभु सतिगुर मति वेला ॥

वायुतः आरम्भः अभवत् । इति सच्चिगुरुशिक्षायाः युगम्।

ਸਬਦੁ ਗੁਰੂ ਸੁਰਤਿ ਧੁਨਿ ਚੇਲਾ ॥
सबदु गुरू सुरति धुनि चेला ॥

शाबादः एव गुरुः, यस्मिन् अहं प्रेम्णा मम चेतनां केन्द्रीक्रियते; अहं चायलः शिष्यः।

ਅਕਥ ਕਥਾ ਲੇ ਰਹਉ ਨਿਰਾਲਾ ॥
अकथ कथा ले रहउ निराला ॥

अवाच्यभाषणं वदन् अहं असक्तः तिष्ठामि।

ਨਾਨਕ ਜੁਗਿ ਜੁਗਿ ਗੁਰ ਗੋਪਾਲਾ ॥
नानक जुगि जुगि गुर गोपाला ॥

नानक युगेषु जगेश्वरः गुरुः मम।

ਏਕੁ ਸਬਦੁ ਜਿਤੁ ਕਥਾ ਵੀਚਾਰੀ ॥
एकु सबदु जितु कथा वीचारी ॥

एकदेवस्य वचनस्य शब्दस्य प्रवचनं चिन्तयामि।

ਗੁਰਮੁਖਿ ਹਉਮੈ ਅਗਨਿ ਨਿਵਾਰੀ ॥੪੪॥
गुरमुखि हउमै अगनि निवारी ॥४४॥

अहङ्कारस्य अग्निं गुरमुखः निवारयति। ||४४||

ਮੈਣ ਕੇ ਦੰਤ ਕਿਉ ਖਾਈਐ ਸਾਰੁ ॥
मैण के दंत किउ खाईऐ सारु ॥

"मोमदन्तैः कथं लोहं चर्व्यते?"

ਜਿਤੁ ਗਰਬੁ ਜਾਇ ਸੁ ਕਵਣੁ ਆਹਾਰੁ ॥
जितु गरबु जाइ सु कवणु आहारु ॥

किं तत् अन्नं दर्पहरति?

ਹਿਵੈ ਕਾ ਘਰੁ ਮੰਦਰੁ ਅਗਨਿ ਪਿਰਾਹਨੁ ॥
हिवै का घरु मंदरु अगनि पिराहनु ॥

कथं वसति प्रासादे हिमगृहे वह्निवस्त्रधारिणः ।

ਕਵਨ ਗੁਫਾ ਜਿਤੁ ਰਹੈ ਅਵਾਹਨੁ ॥
कवन गुफा जितु रहै अवाहनु ॥

कुतः सा गुहा, यस्याभ्यन्तरे अकम्पितः तिष्ठेत् ।

ਇਤ ਉਤ ਕਿਸ ਕਉ ਜਾਣਿ ਸਮਾਵੈ ॥
इत उत किस कउ जाणि समावै ॥

तत्र तत्र व्याप्तं कस्य ज्ञातव्यम् ?

ਕਵਨ ਧਿਆਨੁ ਮਨੁ ਮਨਹਿ ਸਮਾਵੈ ॥੪੫॥
कवन धिआनु मनु मनहि समावै ॥४५॥

किं तत् ध्यानं यत् मनः स्वयमेव लीनः भवति?" ||४५||

ਹਉ ਹਉ ਮੈ ਮੈ ਵਿਚਹੁ ਖੋਵੈ ॥
हउ हउ मै मै विचहु खोवै ॥

अहङ्कारं व्यक्तिवादं च अन्तःतः उन्मूलनं कृत्वा, २.

ਦੂਜਾ ਮੇਟੈ ਏਕੋ ਹੋਵੈ ॥
दूजा मेटै एको होवै ॥

द्वन्द्वं च मेटयन् मर्त्यः ईश्वरेण सह एकः भवति।