"किं मूलं सर्वस्य प्रभवः? एतेषां कालानां कृते का उपदेशाः धारयन्ति?"
तव गुरुः कः ? त्वं कस्य शिष्यः ?
किं तत् वाक्यं येन त्वं असक्तः तिष्ठसि ।
शृणु यद् वदामः नानक हे बालक |
अस्माभिः उक्तं विषये भवतः मतं ददातु।
शबदः कथं नो वहति भयंकरं लोकाब्धिम्?" ||४३||
वायुतः आरम्भः अभवत् । इति सच्चिगुरुशिक्षायाः युगम्।
शाबादः एव गुरुः, यस्मिन् अहं प्रेम्णा मम चेतनां केन्द्रीक्रियते; अहं चायलः शिष्यः।
अवाच्यभाषणं वदन् अहं असक्तः तिष्ठामि।
नानक युगेषु जगेश्वरः गुरुः मम।
एकदेवस्य वचनस्य शब्दस्य प्रवचनं चिन्तयामि।
अहङ्कारस्य अग्निं गुरमुखः निवारयति। ||४४||
"मोमदन्तैः कथं लोहं चर्व्यते?"
किं तत् अन्नं दर्पहरति?
कथं वसति प्रासादे हिमगृहे वह्निवस्त्रधारिणः ।
कुतः सा गुहा, यस्याभ्यन्तरे अकम्पितः तिष्ठेत् ।
तत्र तत्र व्याप्तं कस्य ज्ञातव्यम् ?
किं तत् ध्यानं यत् मनः स्वयमेव लीनः भवति?" ||४५||
अहङ्कारं व्यक्तिवादं च अन्तःतः उन्मूलनं कृत्वा, २.
द्वन्द्वं च मेटयन् मर्त्यः ईश्वरेण सह एकः भवति।