सिध गोसटि

(पुटः: 11)


ਤਨੁ ਹਟੜੀ ਇਹੁ ਮਨੁ ਵਣਜਾਰਾ ॥
तनु हटड़ी इहु मनु वणजारा ॥

शरीरस्य भण्डारे एतत् मनः वणिक्;

ਨਾਨਕ ਸਹਜੇ ਸਚੁ ਵਾਪਾਰਾ ॥੩੯॥
नानक सहजे सचु वापारा ॥३९॥

हे नानक, सत्ये सहजतया व्यवहारं करोति। ||३९||

ਗੁਰਮੁਖਿ ਬਾਂਧਿਓ ਸੇਤੁ ਬਿਧਾਤੈ ॥
गुरमुखि बांधिओ सेतु बिधातै ॥

गुरमुखः सेतुः, दैवस्य वास्तुकारेन निर्मितः ।

ਲੰਕਾ ਲੂਟੀ ਦੈਤ ਸੰਤਾਪੈ ॥
लंका लूटी दैत संतापै ॥

श्रीलङ्कां - शरीरं - लुण्ठितवन्तः ये राग-राक्षसाः ते जिताः।

ਰਾਮਚੰਦਿ ਮਾਰਿਓ ਅਹਿ ਰਾਵਣੁ ॥
रामचंदि मारिओ अहि रावणु ॥

राम चन्द - मन - वध किया है रावन - अभिमान;

ਭੇਦੁ ਬਭੀਖਣ ਗੁਰਮੁਖਿ ਪਰਚਾਇਣੁ ॥
भेदु बभीखण गुरमुखि परचाइणु ॥

गुरमुखः बभीखानः प्रकाशितं रहस्यं अवगच्छति।

ਗੁਰਮੁਖਿ ਸਾਇਰਿ ਪਾਹਣ ਤਾਰੇ ॥
गुरमुखि साइरि पाहण तारे ॥

गुरमुखः समुद्रस्य पारं पाषाणमपि वहति ।

ਗੁਰਮੁਖਿ ਕੋਟਿ ਤੇਤੀਸ ਉਧਾਰੇ ॥੪੦॥
गुरमुखि कोटि तेतीस उधारे ॥४०॥

गुरमुखः कोटिजनानाम् उद्धारं करोति । ||४०||

ਗੁਰਮੁਖਿ ਚੂਕੈ ਆਵਣ ਜਾਣੁ ॥
गुरमुखि चूकै आवण जाणु ॥

पुनर्जन्मनि आगमनगमनानि गुरमुखस्य कृते समाप्ताः भवन्ति।

ਗੁਰਮੁਖਿ ਦਰਗਹ ਪਾਵੈ ਮਾਣੁ ॥
गुरमुखि दरगह पावै माणु ॥

भगवतः प्राङ्गणे गुरमुखस्य सम्मानः भवति।

ਗੁਰਮੁਖਿ ਖੋਟੇ ਖਰੇ ਪਛਾਣੁ ॥
गुरमुखि खोटे खरे पछाणु ॥

गुरमुखः सत्यस्य असत्यस्य च भेदं करोति।

ਗੁਰਮੁਖਿ ਲਾਗੈ ਸਹਜਿ ਧਿਆਨੁ ॥
गुरमुखि लागै सहजि धिआनु ॥

गुरमुखः स्वस्य ध्यानं आकाशीयेश्वरे केन्द्रीक्रियते।

ਗੁਰਮੁਖਿ ਦਰਗਹ ਸਿਫਤਿ ਸਮਾਇ ॥
गुरमुखि दरगह सिफति समाइ ॥

भगवतः प्राङ्गणे गुरमुखः तस्य स्तुतिषु लीनः भवति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਬੰਧੁ ਨ ਪਾਇ ॥੪੧॥
नानक गुरमुखि बंधु न पाइ ॥४१॥

गुरमुख बन्धनैर्न बाध्यते नानक। ||४१||

ਗੁਰਮੁਖਿ ਨਾਮੁ ਨਿਰੰਜਨ ਪਾਏ ॥
गुरमुखि नामु निरंजन पाए ॥

गुरमुखः अमलेश्वरस्य नाम प्राप्नोति।

ਗੁਰਮੁਖਿ ਹਉਮੈ ਸਬਦਿ ਜਲਾਏ ॥
गुरमुखि हउमै सबदि जलाए ॥

शाबादस्य माध्यमेन गुरमुखः स्वस्य अहङ्कारं दहति।

ਗੁਰਮੁਖਿ ਸਾਚੇ ਕੇ ਗੁਣ ਗਾਏ ॥
गुरमुखि साचे के गुण गाए ॥

गुरमुखः सच्चे भगवतः महिमा स्तुतिं गायति।

ਗੁਰਮੁਖਿ ਸਾਚੈ ਰਹੈ ਸਮਾਏ ॥
गुरमुखि साचै रहै समाए ॥

गुरमुखः सत्येश्वरे लीनः तिष्ठति।

ਗੁਰਮੁਖਿ ਸਾਚਿ ਨਾਮਿ ਪਤਿ ਊਤਮ ਹੋਇ ॥
गुरमुखि साचि नामि पति ऊतम होइ ॥

सत्यनामद्वारा गुरमुखस्य सम्मानः, उन्नयनः च भवति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਗਲ ਭਵਣ ਕੀ ਸੋਝੀ ਹੋਇ ॥੪੨॥
नानक गुरमुखि सगल भवण की सोझी होइ ॥४२॥

हे नानक गुरमुखः सर्वलोकान् अवगच्छति। ||४२||