शरीरस्य भण्डारे एतत् मनः वणिक्;
हे नानक, सत्ये सहजतया व्यवहारं करोति। ||३९||
गुरमुखः सेतुः, दैवस्य वास्तुकारेन निर्मितः ।
श्रीलङ्कां - शरीरं - लुण्ठितवन्तः ये राग-राक्षसाः ते जिताः।
राम चन्द - मन - वध किया है रावन - अभिमान;
गुरमुखः बभीखानः प्रकाशितं रहस्यं अवगच्छति।
गुरमुखः समुद्रस्य पारं पाषाणमपि वहति ।
गुरमुखः कोटिजनानाम् उद्धारं करोति । ||४०||
पुनर्जन्मनि आगमनगमनानि गुरमुखस्य कृते समाप्ताः भवन्ति।
भगवतः प्राङ्गणे गुरमुखस्य सम्मानः भवति।
गुरमुखः सत्यस्य असत्यस्य च भेदं करोति।
गुरमुखः स्वस्य ध्यानं आकाशीयेश्वरे केन्द्रीक्रियते।
भगवतः प्राङ्गणे गुरमुखः तस्य स्तुतिषु लीनः भवति।
गुरमुख बन्धनैर्न बाध्यते नानक। ||४१||
गुरमुखः अमलेश्वरस्य नाम प्राप्नोति।
शाबादस्य माध्यमेन गुरमुखः स्वस्य अहङ्कारं दहति।
गुरमुखः सच्चे भगवतः महिमा स्तुतिं गायति।
गुरमुखः सत्येश्वरे लीनः तिष्ठति।
सत्यनामद्वारा गुरमुखस्य सम्मानः, उन्नयनः च भवति।
हे नानक गुरमुखः सर्वलोकान् अवगच्छति। ||४२||