गुरमुखः भगवतः प्राङ्गणे मानं प्राप्नोति।
गुरमुखो लभते परमेश्वरं भयनाशनम् |
गुरमुखः सत्कर्म करोति, अन्येभ्यः प्रेरयति।
हे नानक गुरमुख भगवत्संयोगे एकीभवति। ||३६||
गुरमुखः सिमृतान्, शास्त्रान्, वेदान् च अवगच्छति।
गुरमुखः एकैकस्य हृदयस्य रहस्यं जानाति।
गुरमुखः द्वेषं ईर्ष्यां च निवारयति।
गुरमुखः सर्वं लेखा मेटयति।
गुरमुखः भगवतः नाम प्रेम्णा ओतप्रोतः अस्ति।
गुरमुखः स्वेश्वरं गुरुं च साक्षात्करोति नानक। ||३७||
गुरुं विना भ्रमति पुनर्जन्म आगमनं गच्छन् च।
गुरुं विना कार्यं व्यर्थं भवति।
गुरुं विना मनः सर्वथा अस्थिरं भवति।
गुरुं विना अतृप्तः, विषं खादति च।
गुरुं विना माया विषसर्पेण दंष्टः, म्रियते च।
गुरु विना नानक सर्वं नष्टम्। ||३८||
गुरुं मिलति यः पारं वहति।
तस्य पापानि मेट्यन्ते, स गुणेन मुक्तः भवति।
गुरोः शबदस्य वचनं चिन्तयन् मुक्तिशान्तिः परा भवति।
गुरमुखः कदापि न पराजितः।