सिध गोसटि

(पुटः: 10)


ਗੁਰਮੁਖਿ ਪਾਵੈ ਦਰਗਹ ਮਾਨੁ ॥
गुरमुखि पावै दरगह मानु ॥

गुरमुखः भगवतः प्राङ्गणे मानं प्राप्नोति।

ਗੁਰਮੁਖਿ ਭਉ ਭੰਜਨੁ ਪਰਧਾਨੁ ॥
गुरमुखि भउ भंजनु परधानु ॥

गुरमुखो लभते परमेश्वरं भयनाशनम् |

ਗੁਰਮੁਖਿ ਕਰਣੀ ਕਾਰ ਕਰਾਏ ॥
गुरमुखि करणी कार कराए ॥

गुरमुखः सत्कर्म करोति, अन्येभ्यः प्रेरयति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਮੇਲਿ ਮਿਲਾਏ ॥੩੬॥
नानक गुरमुखि मेलि मिलाए ॥३६॥

हे नानक गुरमुख भगवत्संयोगे एकीभवति। ||३६||

ਗੁਰਮੁਖਿ ਸਾਸਤ੍ਰ ਸਿਮ੍ਰਿਤਿ ਬੇਦ ॥
गुरमुखि सासत्र सिम्रिति बेद ॥

गुरमुखः सिमृतान्, शास्त्रान्, वेदान् च अवगच्छति।

ਗੁਰਮੁਖਿ ਪਾਵੈ ਘਟਿ ਘਟਿ ਭੇਦ ॥
गुरमुखि पावै घटि घटि भेद ॥

गुरमुखः एकैकस्य हृदयस्य रहस्यं जानाति।

ਗੁਰਮੁਖਿ ਵੈਰ ਵਿਰੋਧ ਗਵਾਵੈ ॥
गुरमुखि वैर विरोध गवावै ॥

गुरमुखः द्वेषं ईर्ष्यां च निवारयति।

ਗੁਰਮੁਖਿ ਸਗਲੀ ਗਣਤ ਮਿਟਾਵੈ ॥
गुरमुखि सगली गणत मिटावै ॥

गुरमुखः सर्वं लेखा मेटयति।

ਗੁਰਮੁਖਿ ਰਾਮ ਨਾਮ ਰੰਗਿ ਰਾਤਾ ॥
गुरमुखि राम नाम रंगि राता ॥

गुरमुखः भगवतः नाम प्रेम्णा ओतप्रोतः अस्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਖਸਮੁ ਪਛਾਤਾ ॥੩੭॥
नानक गुरमुखि खसमु पछाता ॥३७॥

गुरमुखः स्वेश्वरं गुरुं च साक्षात्करोति नानक। ||३७||

ਬਿਨੁ ਗੁਰ ਭਰਮੈ ਆਵੈ ਜਾਇ ॥
बिनु गुर भरमै आवै जाइ ॥

गुरुं विना भ्रमति पुनर्जन्म आगमनं गच्छन् च।

ਬਿਨੁ ਗੁਰ ਘਾਲ ਨ ਪਵਈ ਥਾਇ ॥
बिनु गुर घाल न पवई थाइ ॥

गुरुं विना कार्यं व्यर्थं भवति।

ਬਿਨੁ ਗੁਰ ਮਨੂਆ ਅਤਿ ਡੋਲਾਇ ॥
बिनु गुर मनूआ अति डोलाइ ॥

गुरुं विना मनः सर्वथा अस्थिरं भवति।

ਬਿਨੁ ਗੁਰ ਤ੍ਰਿਪਤਿ ਨਹੀ ਬਿਖੁ ਖਾਇ ॥
बिनु गुर त्रिपति नही बिखु खाइ ॥

गुरुं विना अतृप्तः, विषं खादति च।

ਬਿਨੁ ਗੁਰ ਬਿਸੀਅਰੁ ਡਸੈ ਮਰਿ ਵਾਟ ॥
बिनु गुर बिसीअरु डसै मरि वाट ॥

गुरुं विना माया विषसर्पेण दंष्टः, म्रियते च।

ਨਾਨਕ ਗੁਰ ਬਿਨੁ ਘਾਟੇ ਘਾਟ ॥੩੮॥
नानक गुर बिनु घाटे घाट ॥३८॥

गुरु विना नानक सर्वं नष्टम्। ||३८||

ਜਿਸੁ ਗੁਰੁ ਮਿਲੈ ਤਿਸੁ ਪਾਰਿ ਉਤਾਰੈ ॥
जिसु गुरु मिलै तिसु पारि उतारै ॥

गुरुं मिलति यः पारं वहति।

ਅਵਗਣ ਮੇਟੈ ਗੁਣਿ ਨਿਸਤਾਰੈ ॥
अवगण मेटै गुणि निसतारै ॥

तस्य पापानि मेट्यन्ते, स गुणेन मुक्तः भवति।

ਮੁਕਤਿ ਮਹਾ ਸੁਖ ਗੁਰਸਬਦੁ ਬੀਚਾਰਿ ॥
मुकति महा सुख गुरसबदु बीचारि ॥

गुरोः शबदस्य वचनं चिन्तयन् मुक्तिशान्तिः परा भवति।

ਗੁਰਮੁਖਿ ਕਦੇ ਨ ਆਵੈ ਹਾਰਿ ॥
गुरमुखि कदे न आवै हारि ॥

गुरमुखः कदापि न पराजितः।