नामानुरूपाः सिद्धगोष्ठ - सिद्धैः सह वार्तालापं प्राप्नुवन्ति।
नामानुरूपाः सदा तीव्रध्यानं कुर्वन्ति।
नामस्य अनुकूलाः ते सत्यं उत्तमं च जीवनशैलीं यापयन्ति।
नामस्य अनुकूलाः ते भगवतः गुणानाम् आध्यात्मिकप्रज्ञायाः च चिन्तनं कुर्वन्ति।
नाम्ना विना सर्वं यदुक्तं निष्प्रयोजनम्।
नानके नामानुरूपे तेषां विजयः उच्यते। ||३३||
सिद्धगुरुद्वारा नाम भगवतः नाम लभते ।
योगमार्गः सत्ये लीनः एव तिष्ठति।
योगिनः द्वादश योगविद्यालयेषु भ्रमन्ति; षड्षु चतुर्षु च संन्यासिनः।
यः जीवितः सन् मृतः तिष्ठति, गुरुस्य शबादस्य वचनस्य माध्यमेन सः मुक्तिद्वारं प्राप्नोति।
शाबादं विना सर्वे द्वैतसक्ताः। एतत् हृदये चिन्तय, पश्य च।
ये नानक, धन्याः सुभाग्याः च ये सत्येश्वरं हृदये निहितं कुर्वन्ति। ||३४||
गुरमुखः लभते रत्नम्, प्रेम्णा भगवते केन्द्रितः।
गुरमुखः अस्य रत्नस्य मूल्यं सहजतया परिचिनोति।
गुरमुखः कर्मणि सत्यस्य अभ्यासं करोति।
गुरमुखस्य मनः सच्चे भगवते प्रसन्नं भवति।
गुरमुख अदृष्टं पश्यति, यदा भगवन्तं प्रीणयति।
हे नानक गुरमुखस्य दण्डं न सहितुं प्रयोजनम्। ||३५||
गुरमुखं नाम दानशुद्धियुक्तम् |
गुरमुखः स्वस्य ध्यानं आकाशीयेश्वरे केन्द्रीक्रियते।