सिध गोसटि

(पुटः: 9)


ਨਾਮਿ ਰਤੇ ਸਿਧ ਗੋਸਟਿ ਹੋਇ ॥
नामि रते सिध गोसटि होइ ॥

नामानुरूपाः सिद्धगोष्ठ - सिद्धैः सह वार्तालापं प्राप्नुवन्ति।

ਨਾਮਿ ਰਤੇ ਸਦਾ ਤਪੁ ਹੋਇ ॥
नामि रते सदा तपु होइ ॥

नामानुरूपाः सदा तीव्रध्यानं कुर्वन्ति।

ਨਾਮਿ ਰਤੇ ਸਚੁ ਕਰਣੀ ਸਾਰੁ ॥
नामि रते सचु करणी सारु ॥

नामस्य अनुकूलाः ते सत्यं उत्तमं च जीवनशैलीं यापयन्ति।

ਨਾਮਿ ਰਤੇ ਗੁਣ ਗਿਆਨ ਬੀਚਾਰੁ ॥
नामि रते गुण गिआन बीचारु ॥

नामस्य अनुकूलाः ते भगवतः गुणानाम् आध्यात्मिकप्रज्ञायाः च चिन्तनं कुर्वन्ति।

ਬਿਨੁ ਨਾਵੈ ਬੋਲੈ ਸਭੁ ਵੇਕਾਰੁ ॥
बिनु नावै बोलै सभु वेकारु ॥

नाम्ना विना सर्वं यदुक्तं निष्प्रयोजनम्।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਤਿਨ ਕਉ ਜੈਕਾਰੁ ॥੩੩॥
नानक नामि रते तिन कउ जैकारु ॥३३॥

नानके नामानुरूपे तेषां विजयः उच्यते। ||३३||

ਪੂਰੇ ਗੁਰ ਤੇ ਨਾਮੁ ਪਾਇਆ ਜਾਇ ॥
पूरे गुर ते नामु पाइआ जाइ ॥

सिद्धगुरुद्वारा नाम भगवतः नाम लभते ।

ਜੋਗ ਜੁਗਤਿ ਸਚਿ ਰਹੈ ਸਮਾਇ ॥
जोग जुगति सचि रहै समाइ ॥

योगमार्गः सत्ये लीनः एव तिष्ठति।

ਬਾਰਹ ਮਹਿ ਜੋਗੀ ਭਰਮਾਏ ਸੰਨਿਆਸੀ ਛਿਅ ਚਾਰਿ ॥
बारह महि जोगी भरमाए संनिआसी छिअ चारि ॥

योगिनः द्वादश योगविद्यालयेषु भ्रमन्ति; षड्षु चतुर्षु च संन्यासिनः।

ਗੁਰ ਕੈ ਸਬਦਿ ਜੋ ਮਰਿ ਜੀਵੈ ਸੋ ਪਾਏ ਮੋਖ ਦੁਆਰੁ ॥
गुर कै सबदि जो मरि जीवै सो पाए मोख दुआरु ॥

यः जीवितः सन् मृतः तिष्ठति, गुरुस्य शबादस्य वचनस्य माध्यमेन सः मुक्तिद्वारं प्राप्नोति।

ਬਿਨੁ ਸਬਦੈ ਸਭਿ ਦੂਜੈ ਲਾਗੇ ਦੇਖਹੁ ਰਿਦੈ ਬੀਚਾਰਿ ॥
बिनु सबदै सभि दूजै लागे देखहु रिदै बीचारि ॥

शाबादं विना सर्वे द्वैतसक्ताः। एतत् हृदये चिन्तय, पश्य च।

ਨਾਨਕ ਵਡੇ ਸੇ ਵਡਭਾਗੀ ਜਿਨੀ ਸਚੁ ਰਖਿਆ ਉਰ ਧਾਰਿ ॥੩੪॥
नानक वडे से वडभागी जिनी सचु रखिआ उर धारि ॥३४॥

ये नानक, धन्याः सुभाग्याः च ये सत्येश्वरं हृदये निहितं कुर्वन्ति। ||३४||

ਗੁਰਮੁਖਿ ਰਤਨੁ ਲਹੈ ਲਿਵ ਲਾਇ ॥
गुरमुखि रतनु लहै लिव लाइ ॥

गुरमुखः लभते रत्नम्, प्रेम्णा भगवते केन्द्रितः।

ਗੁਰਮੁਖਿ ਪਰਖੈ ਰਤਨੁ ਸੁਭਾਇ ॥
गुरमुखि परखै रतनु सुभाइ ॥

गुरमुखः अस्य रत्नस्य मूल्यं सहजतया परिचिनोति।

ਗੁਰਮੁਖਿ ਸਾਚੀ ਕਾਰ ਕਮਾਇ ॥
गुरमुखि साची कार कमाइ ॥

गुरमुखः कर्मणि सत्यस्य अभ्यासं करोति।

ਗੁਰਮੁਖਿ ਸਾਚੇ ਮਨੁ ਪਤੀਆਇ ॥
गुरमुखि साचे मनु पतीआइ ॥

गुरमुखस्य मनः सच्चे भगवते प्रसन्नं भवति।

ਗੁਰਮੁਖਿ ਅਲਖੁ ਲਖਾਏ ਤਿਸੁ ਭਾਵੈ ॥
गुरमुखि अलखु लखाए तिसु भावै ॥

गुरमुख अदृष्टं पश्यति, यदा भगवन्तं प्रीणयति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਚੋਟ ਨ ਖਾਵੈ ॥੩੫॥
नानक गुरमुखि चोट न खावै ॥३५॥

हे नानक गुरमुखस्य दण्डं न सहितुं प्रयोजनम्। ||३५||

ਗੁਰਮੁਖਿ ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨੁ ॥
गुरमुखि नामु दानु इसनानु ॥

गुरमुखं नाम दानशुद्धियुक्तम् |

ਗੁਰਮੁਖਿ ਲਾਗੈ ਸਹਜਿ ਧਿਆਨੁ ॥
गुरमुखि लागै सहजि धिआनु ॥

गुरमुखः स्वस्य ध्यानं आकाशीयेश्वरे केन्द्रीक्रियते।