सिध गोसटि

(पुटः: 8)


ਸਬਦਿ ਭੇਦਿ ਜਾਣੈ ਜਾਣਾਈ ॥
सबदि भेदि जाणै जाणाई ॥

सः शाबादस्य रहस्यं जानाति, अन्येषां च तत् ज्ञातुं प्रेरयति।

ਨਾਨਕ ਹਉਮੈ ਜਾਲਿ ਸਮਾਈ ॥੨੯॥
नानक हउमै जालि समाई ॥२९॥

अहङ्कारं दहन् नानक भगवति विलीयते | ||२९||

ਗੁਰਮੁਖਿ ਧਰਤੀ ਸਾਚੈ ਸਾਜੀ ॥
गुरमुखि धरती साचै साजी ॥

गुरमुखानां कृते सच्चिदानन्देन पृथिवीं निर्मितवती।

ਤਿਸ ਮਹਿ ਓਪਤਿ ਖਪਤਿ ਸੁ ਬਾਜੀ ॥
तिस महि ओपति खपति सु बाजी ॥

तत्र सृष्टिविनाशक्रीडां प्रवर्तयत् ।

ਗੁਰ ਕੈ ਸਬਦਿ ਰਪੈ ਰੰਗੁ ਲਾਇ ॥
गुर कै सबदि रपै रंगु लाइ ॥

गुरुशब्दवचनेन पूरितः भगवतः प्रेम निरूपयति।

ਸਾਚਿ ਰਤਉ ਪਤਿ ਸਿਉ ਘਰਿ ਜਾਇ ॥
साचि रतउ पति सिउ घरि जाइ ॥

सत्यस्य अनुकूलः सः मानेन स्वगृहं गच्छति।

ਸਾਚ ਸਬਦ ਬਿਨੁ ਪਤਿ ਨਹੀ ਪਾਵੈ ॥
साच सबद बिनु पति नही पावै ॥

शाबादस्य सत्यं वचनं विना कोऽपि गौरवं न प्राप्नोति।

ਨਾਨਕ ਬਿਨੁ ਨਾਵੈ ਕਿਉ ਸਾਚਿ ਸਮਾਵੈ ॥੩੦॥
नानक बिनु नावै किउ साचि समावै ॥३०॥

नाम विना नानक सत्ये कथं लीनः स्यात् । ||३०||

ਗੁਰਮੁਖਿ ਅਸਟ ਸਿਧੀ ਸਭਿ ਬੁਧੀ ॥
गुरमुखि असट सिधी सभि बुधी ॥

गुरमुखः अष्टौ चमत्कारिकान् आध्यात्मिकशक्तयः, सर्वान् प्रज्ञां च प्राप्नोति।

ਗੁਰਮੁਖਿ ਭਵਜਲੁ ਤਰੀਐ ਸਚ ਸੁਧੀ ॥
गुरमुखि भवजलु तरीऐ सच सुधी ॥

गुरमुखः भयानकं जगत्-सागरं लङ्घयति, सत्यं च अवगमनं प्राप्नोति।

ਗੁਰਮੁਖਿ ਸਰ ਅਪਸਰ ਬਿਧਿ ਜਾਣੈ ॥
गुरमुखि सर अपसर बिधि जाणै ॥

गुरमुखः सत्यस्य असत्यस्य च मार्गं जानाति।

ਗੁਰਮੁਖਿ ਪਰਵਿਰਤਿ ਨਰਵਿਰਤਿ ਪਛਾਣੈ ॥
गुरमुखि परविरति नरविरति पछाणै ॥

गुरमुखः लौकिकतां वैराग्यं च जानाति।

ਗੁਰਮੁਖਿ ਤਾਰੇ ਪਾਰਿ ਉਤਾਰੇ ॥
गुरमुखि तारे पारि उतारे ॥

गुरमुखः तरति, अन्येषां अपि पारं वहति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਬਦਿ ਨਿਸਤਾਰੇ ॥੩੧॥
नानक गुरमुखि सबदि निसतारे ॥३१॥

हे नानक, गुरमुखः शबादद्वारा मुक्तः भवति। ||३१||

ਨਾਮੇ ਰਾਤੇ ਹਉਮੈ ਜਾਇ ॥
नामे राते हउमै जाइ ॥

नाम भगवतः नाम्ना अनुकूलः अहंकारः निवर्तते।

ਨਾਮਿ ਰਤੇ ਸਚਿ ਰਹੇ ਸਮਾਇ ॥
नामि रते सचि रहे समाइ ॥

नामानुरूपाः सत्येश्वरे लीनाः तिष्ठन्ति।

ਨਾਮਿ ਰਤੇ ਜੋਗ ਜੁਗਤਿ ਬੀਚਾਰੁ ॥
नामि रते जोग जुगति बीचारु ॥

नामानुरूपाः योगमार्गं चिन्तयन्ति।

ਨਾਮਿ ਰਤੇ ਪਾਵਹਿ ਮੋਖ ਦੁਆਰੁ ॥
नामि रते पावहि मोख दुआरु ॥

नामानुरूपाः ते मुक्तिद्वारं विन्दन्ति।

ਨਾਮਿ ਰਤੇ ਤ੍ਰਿਭਵਣ ਸੋਝੀ ਹੋਇ ॥
नामि रते त्रिभवण सोझी होइ ॥

नामानुरूपाः त्रैलोक्यम् अवगच्छन्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥੩੨॥
नानक नामि रते सदा सुखु होइ ॥३२॥

नानक हे नामानुरूप, शाश्वती शान्ति लभते। ||३२||