सः शाबादस्य रहस्यं जानाति, अन्येषां च तत् ज्ञातुं प्रेरयति।
अहङ्कारं दहन् नानक भगवति विलीयते | ||२९||
गुरमुखानां कृते सच्चिदानन्देन पृथिवीं निर्मितवती।
तत्र सृष्टिविनाशक्रीडां प्रवर्तयत् ।
गुरुशब्दवचनेन पूरितः भगवतः प्रेम निरूपयति।
सत्यस्य अनुकूलः सः मानेन स्वगृहं गच्छति।
शाबादस्य सत्यं वचनं विना कोऽपि गौरवं न प्राप्नोति।
नाम विना नानक सत्ये कथं लीनः स्यात् । ||३०||
गुरमुखः अष्टौ चमत्कारिकान् आध्यात्मिकशक्तयः, सर्वान् प्रज्ञां च प्राप्नोति।
गुरमुखः भयानकं जगत्-सागरं लङ्घयति, सत्यं च अवगमनं प्राप्नोति।
गुरमुखः सत्यस्य असत्यस्य च मार्गं जानाति।
गुरमुखः लौकिकतां वैराग्यं च जानाति।
गुरमुखः तरति, अन्येषां अपि पारं वहति।
हे नानक, गुरमुखः शबादद्वारा मुक्तः भवति। ||३१||
नाम भगवतः नाम्ना अनुकूलः अहंकारः निवर्तते।
नामानुरूपाः सत्येश्वरे लीनाः तिष्ठन्ति।
नामानुरूपाः योगमार्गं चिन्तयन्ति।
नामानुरूपाः ते मुक्तिद्वारं विन्दन्ति।
नामानुरूपाः त्रैलोक्यम् अवगच्छन्ति।
नानक हे नामानुरूप, शाश्वती शान्ति लभते। ||३२||