मनमुखाः संशयेन भ्रान्ताः प्रान्तरे भ्रमन्ति।
मार्गं त्यक्त्वा लुण्ठिताः भवन्ति; दाहगृहेषु स्वमन्त्रं जपन्ति।
ते शबदं न चिन्तयन्ति; अपि तु अश्लीलवाक्यानि उच्चारयन्ति।
सत्यानुरूपाः शान्तिं विदुः नानक । ||२६||
गुरमुखः ईश्वरस्य सच्चिदानन्दभयेन वसति।
गुरुबाणीवचनद्वारा गुरमुखः अपरिष्कृतस्य परिष्कारं करोति।
गुरमुखः भगवतः अमलं, महिमा स्तुतिं गायति।
गुरमुखः परमं पवित्रं पदं प्राप्नोति।
गुरमुखः शरीरस्य प्रत्येकं केशैः भगवन्तं ध्यायति।
हे नानक गुरमुख सत्ये विलीयते। ||२७||
गुरमुखः सच्चे गुरुं प्रियं करोति; इति वेदचिन्तनम्।
सच्चे गुरुं प्रीणयन् गुरमुखं पारं वहति।
सच्चि गुरूं प्रसन्नं कुर्वन् गुरमुखः शाबादस्य आध्यात्मिकं प्रज्ञां प्राप्नोति।
सच्चे गुरुं प्रीणयन् गुरमुखः अन्तः मार्गं ज्ञातुं आगच्छति।
गुरमुखः अदृष्टानन्तं भगवन्तं प्राप्नोति।
हे नानक गुरमुख मुक्तिद्वारं विन्दति | ||२८||
गुरमुखः अकथितं प्रज्ञां वदति।
स्वपरिवारस्य मध्ये गुरमुखः आध्यात्मिकजीवनं यापयति ।
गुरमुखः प्रेम्णा अन्तर्गतं ध्यायति।
गुरमुखः शबदं लभते, धर्माचरणं च।