सिध गोसटि

(पुटः: 7)


ਮਨਮੁਖਿ ਭਰਮਿ ਭਵੈ ਬੇਬਾਣਿ ॥
मनमुखि भरमि भवै बेबाणि ॥

मनमुखाः संशयेन भ्रान्ताः प्रान्तरे भ्रमन्ति।

ਵੇਮਾਰਗਿ ਮੂਸੈ ਮੰਤ੍ਰਿ ਮਸਾਣਿ ॥
वेमारगि मूसै मंत्रि मसाणि ॥

मार्गं त्यक्त्वा लुण्ठिताः भवन्ति; दाहगृहेषु स्वमन्त्रं जपन्ति।

ਸਬਦੁ ਨ ਚੀਨੈ ਲਵੈ ਕੁਬਾਣਿ ॥
सबदु न चीनै लवै कुबाणि ॥

ते शबदं न चिन्तयन्ति; अपि तु अश्लीलवाक्यानि उच्चारयन्ति।

ਨਾਨਕ ਸਾਚਿ ਰਤੇ ਸੁਖੁ ਜਾਣਿ ॥੨੬॥
नानक साचि रते सुखु जाणि ॥२६॥

सत्यानुरूपाः शान्तिं विदुः नानक । ||२६||

ਗੁਰਮੁਖਿ ਸਾਚੇ ਕਾ ਭਉ ਪਾਵੈ ॥
गुरमुखि साचे का भउ पावै ॥

गुरमुखः ईश्वरस्य सच्चिदानन्दभयेन वसति।

ਗੁਰਮੁਖਿ ਬਾਣੀ ਅਘੜੁ ਘੜਾਵੈ ॥
गुरमुखि बाणी अघड़ु घड़ावै ॥

गुरुबाणीवचनद्वारा गुरमुखः अपरिष्कृतस्य परिष्कारं करोति।

ਗੁਰਮੁਖਿ ਨਿਰਮਲ ਹਰਿ ਗੁਣ ਗਾਵੈ ॥
गुरमुखि निरमल हरि गुण गावै ॥

गुरमुखः भगवतः अमलं, महिमा स्तुतिं गायति।

ਗੁਰਮੁਖਿ ਪਵਿਤ੍ਰੁ ਪਰਮ ਪਦੁ ਪਾਵੈ ॥
गुरमुखि पवित्रु परम पदु पावै ॥

गुरमुखः परमं पवित्रं पदं प्राप्नोति।

ਗੁਰਮੁਖਿ ਰੋਮਿ ਰੋਮਿ ਹਰਿ ਧਿਆਵੈ ॥
गुरमुखि रोमि रोमि हरि धिआवै ॥

गुरमुखः शरीरस्य प्रत्येकं केशैः भगवन्तं ध्यायति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਾਚਿ ਸਮਾਵੈ ॥੨੭॥
नानक गुरमुखि साचि समावै ॥२७॥

हे नानक गुरमुख सत्ये विलीयते। ||२७||

ਗੁਰਮੁਖਿ ਪਰਚੈ ਬੇਦ ਬੀਚਾਰੀ ॥
गुरमुखि परचै बेद बीचारी ॥

गुरमुखः सच्चे गुरुं प्रियं करोति; इति वेदचिन्तनम्।

ਗੁਰਮੁਖਿ ਪਰਚੈ ਤਰੀਐ ਤਾਰੀ ॥
गुरमुखि परचै तरीऐ तारी ॥

सच्चे गुरुं प्रीणयन् गुरमुखं पारं वहति।

ਗੁਰਮੁਖਿ ਪਰਚੈ ਸੁ ਸਬਦਿ ਗਿਆਨੀ ॥
गुरमुखि परचै सु सबदि गिआनी ॥

सच्चि गुरूं प्रसन्नं कुर्वन् गुरमुखः शाबादस्य आध्यात्मिकं प्रज्ञां प्राप्नोति।

ਗੁਰਮੁਖਿ ਪਰਚੈ ਅੰਤਰ ਬਿਧਿ ਜਾਨੀ ॥
गुरमुखि परचै अंतर बिधि जानी ॥

सच्चे गुरुं प्रीणयन् गुरमुखः अन्तः मार्गं ज्ञातुं आगच्छति।

ਗੁਰਮੁਖਿ ਪਾਈਐ ਅਲਖ ਅਪਾਰੁ ॥
गुरमुखि पाईऐ अलख अपारु ॥

गुरमुखः अदृष्टानन्तं भगवन्तं प्राप्नोति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਮੁਕਤਿ ਦੁਆਰੁ ॥੨੮॥
नानक गुरमुखि मुकति दुआरु ॥२८॥

हे नानक गुरमुख मुक्तिद्वारं विन्दति | ||२८||

ਗੁਰਮੁਖਿ ਅਕਥੁ ਕਥੈ ਬੀਚਾਰਿ ॥
गुरमुखि अकथु कथै बीचारि ॥

गुरमुखः अकथितं प्रज्ञां वदति।

ਗੁਰਮੁਖਿ ਨਿਬਹੈ ਸਪਰਵਾਰਿ ॥
गुरमुखि निबहै सपरवारि ॥

स्वपरिवारस्य मध्ये गुरमुखः आध्यात्मिकजीवनं यापयति ।

ਗੁਰਮੁਖਿ ਜਪੀਐ ਅੰਤਰਿ ਪਿਆਰਿ ॥
गुरमुखि जपीऐ अंतरि पिआरि ॥

गुरमुखः प्रेम्णा अन्तर्गतं ध्यायति।

ਗੁਰਮੁਖਿ ਪਾਈਐ ਸਬਦਿ ਅਚਾਰਿ ॥
गुरमुखि पाईऐ सबदि अचारि ॥

गुरमुखः शबदं लभते, धर्माचरणं च।