केवलं आरम्भस्य विषये आश्चर्यस्य भावः एव व्यक्तुं शक्नुमः । निरपेक्षः तदा स्वस्य अन्तः गभीरं अनन्तं स्थितवान्।
गुरुस्य आध्यात्मिक प्रज्ञायाः कर्णकुण्डली इति इच्छा मुक्तिं मन्यताम्। सच्चिदानन्दः सर्वेषां आत्मानः एकैकस्य हृदयस्य अन्तः निवसति।
गुरुवचनद्वारा निरपेक्षे विलीयते, सहजतया च निर्मलतत्त्वं प्राप्नोति।
नानक, स सिक्खः मार्गं अन्विष्य विन्दति, अन्यं न सेवते।
अद्भुतं आश्चर्यजनकं च तस्य आज्ञा; स एव स्वस्य आज्ञां साक्षात्करोति, स्वस्य प्राणिनां यथार्थजीवनपद्धतिं च जानाति।
आत्मनः अभिमानं निर्मूलयति यः कामहीनः भवति; स एव योगी, यः सच्चिदानन्दं गभीरं निषेधयति। ||२३||
निरपेक्षसत्त्वस्य अवस्थातः सः निर्मलरूपं धारितवान्; निराकारात्, सः परमं रूपं गृहीतवान्।
सत्यगुरुप्रीत्यनेन परमं पदं लभ्यते, सच्चबादवचने लीनः भवति।
सः सत्यं भगवन्तं एकमेव इति जानाति; सः स्वस्य अहङ्कारं द्वैतं च दूरं प्रेषयति।
स एव योगी, यः गुरुस्य शाबादस्य वचनं साक्षात्करोति; हृदयस्य पद्मं अन्तः प्रफुल्लितं भवति।
यदि जीवितः मृतः तिष्ठति तर्हि सर्वं अवगच्छति; सः भगवन्तं गभीरं जानाति, यः सर्वेषां दयालुः, दयालुः च अस्ति।
हे नानक महिमामहात्म्येन धन्यः; सः सर्वेषु भूतेषु आत्मानं साक्षात्करोति। ||२४||
वयं सत्यात् निर्गच्छामः, पुनः सत्ये विलीनाः भवेम। शुद्धः सत्त्वः एकसत्येश्वरे विलीयते।
मिथ्या आगच्छन्ति, विश्रामस्थानं न प्राप्नुवन्ति; द्वन्द्वे आगच्छन्ति गच्छन्ति च।
पुनर्जन्मनि एतत् आगमनगमनं गुरुस्य शबादस्य वचनेन समाप्तं भवति; भगवान् स्वयं विश्लेष्य क्षमाम् अयच्छति।
द्वन्द्वरोगेण पीडितः नाम विस्मरति अमृताम् ।
स एव अवगच्छति, यं भगवता अवगन्तुं प्रेरयति। गुरुशब्दवाचनेन मुक्तिः भवति।
अहङ्कारं द्वैतं च निष्कासयति नानक मुक्तिदाता। ||२५||
स्वेच्छा मनमुखाः मोहिताः, मृत्युच्छाया अधः।
परेषां गृहाणि पश्यन्ति, हानिश्च भवन्ति।