सिध गोसटि

(पुटः: 6)


ਆਦਿ ਕਉ ਬਿਸਮਾਦੁ ਬੀਚਾਰੁ ਕਥੀਅਲੇ ਸੁੰਨ ਨਿਰੰਤਰਿ ਵਾਸੁ ਲੀਆ ॥
आदि कउ बिसमादु बीचारु कथीअले सुंन निरंतरि वासु लीआ ॥

केवलं आरम्भस्य विषये आश्चर्यस्य भावः एव व्यक्तुं शक्नुमः । निरपेक्षः तदा स्वस्य अन्तः गभीरं अनन्तं स्थितवान्।

ਅਕਲਪਤ ਮੁਦ੍ਰਾ ਗੁਰ ਗਿਆਨੁ ਬੀਚਾਰੀਅਲੇ ਘਟਿ ਘਟਿ ਸਾਚਾ ਸਰਬ ਜੀਆ ॥
अकलपत मुद्रा गुर गिआनु बीचारीअले घटि घटि साचा सरब जीआ ॥

गुरुस्य आध्यात्मिक प्रज्ञायाः कर्णकुण्डली इति इच्छा मुक्तिं मन्यताम्। सच्चिदानन्दः सर्वेषां आत्मानः एकैकस्य हृदयस्य अन्तः निवसति।

ਗੁਰ ਬਚਨੀ ਅਵਿਗਤਿ ਸਮਾਈਐ ਤਤੁ ਨਿਰੰਜਨੁ ਸਹਜਿ ਲਹੈ ॥
गुर बचनी अविगति समाईऐ ततु निरंजनु सहजि लहै ॥

गुरुवचनद्वारा निरपेक्षे विलीयते, सहजतया च निर्मलतत्त्वं प्राप्नोति।

ਨਾਨਕ ਦੂਜੀ ਕਾਰ ਨ ਕਰਣੀ ਸੇਵੈ ਸਿਖੁ ਸੁ ਖੋਜਿ ਲਹੈ ॥
नानक दूजी कार न करणी सेवै सिखु सु खोजि लहै ॥

नानक, स सिक्खः मार्गं अन्विष्य विन्दति, अन्यं न सेवते।

ਹੁਕਮੁ ਬਿਸਮਾਦੁ ਹੁਕਮਿ ਪਛਾਣੈ ਜੀਅ ਜੁਗਤਿ ਸਚੁ ਜਾਣੈ ਸੋਈ ॥
हुकमु बिसमादु हुकमि पछाणै जीअ जुगति सचु जाणै सोई ॥

अद्भुतं आश्चर्यजनकं च तस्य आज्ञा; स एव स्वस्य आज्ञां साक्षात्करोति, स्वस्य प्राणिनां यथार्थजीवनपद्धतिं च जानाति।

ਆਪੁ ਮੇਟਿ ਨਿਰਾਲਮੁ ਹੋਵੈ ਅੰਤਰਿ ਸਾਚੁ ਜੋਗੀ ਕਹੀਐ ਸੋਈ ॥੨੩॥
आपु मेटि निरालमु होवै अंतरि साचु जोगी कहीऐ सोई ॥२३॥

आत्मनः अभिमानं निर्मूलयति यः कामहीनः भवति; स एव योगी, यः सच्चिदानन्दं गभीरं निषेधयति। ||२३||

ਅਵਿਗਤੋ ਨਿਰਮਾਇਲੁ ਉਪਜੇ ਨਿਰਗੁਣ ਤੇ ਸਰਗੁਣੁ ਥੀਆ ॥
अविगतो निरमाइलु उपजे निरगुण ते सरगुणु थीआ ॥

निरपेक्षसत्त्वस्य अवस्थातः सः निर्मलरूपं धारितवान्; निराकारात्, सः परमं रूपं गृहीतवान्।

ਸਤਿਗੁਰ ਪਰਚੈ ਪਰਮ ਪਦੁ ਪਾਈਐ ਸਾਚੈ ਸਬਦਿ ਸਮਾਇ ਲੀਆ ॥
सतिगुर परचै परम पदु पाईऐ साचै सबदि समाइ लीआ ॥

सत्यगुरुप्रीत्यनेन परमं पदं लभ्यते, सच्चबादवचने लीनः भवति।

ਏਕੇ ਕਉ ਸਚੁ ਏਕਾ ਜਾਣੈ ਹਉਮੈ ਦੂਜਾ ਦੂਰਿ ਕੀਆ ॥
एके कउ सचु एका जाणै हउमै दूजा दूरि कीआ ॥

सः सत्यं भगवन्तं एकमेव इति जानाति; सः स्वस्य अहङ्कारं द्वैतं च दूरं प्रेषयति।

ਸੋ ਜੋਗੀ ਗੁਰਸਬਦੁ ਪਛਾਣੈ ਅੰਤਰਿ ਕਮਲੁ ਪ੍ਰਗਾਸੁ ਥੀਆ ॥
सो जोगी गुरसबदु पछाणै अंतरि कमलु प्रगासु थीआ ॥

स एव योगी, यः गुरुस्य शाबादस्य वचनं साक्षात्करोति; हृदयस्य पद्मं अन्तः प्रफुल्लितं भवति।

ਜੀਵਤੁ ਮਰੈ ਤਾ ਸਭੁ ਕਿਛੁ ਸੂਝੈ ਅੰਤਰਿ ਜਾਣੈ ਸਰਬ ਦਇਆ ॥
जीवतु मरै ता सभु किछु सूझै अंतरि जाणै सरब दइआ ॥

यदि जीवितः मृतः तिष्ठति तर्हि सर्वं अवगच्छति; सः भगवन्तं गभीरं जानाति, यः सर्वेषां दयालुः, दयालुः च अस्ति।

ਨਾਨਕ ਤਾ ਕਉ ਮਿਲੈ ਵਡਾਈ ਆਪੁ ਪਛਾਣੈ ਸਰਬ ਜੀਆ ॥੨੪॥
नानक ता कउ मिलै वडाई आपु पछाणै सरब जीआ ॥२४॥

हे नानक महिमामहात्म्येन धन्यः; सः सर्वेषु भूतेषु आत्मानं साक्षात्करोति। ||२४||

ਸਾਚੌ ਉਪਜੈ ਸਾਚਿ ਸਮਾਵੈ ਸਾਚੇ ਸੂਚੇ ਏਕ ਮਇਆ ॥
साचौ उपजै साचि समावै साचे सूचे एक मइआ ॥

वयं सत्यात् निर्गच्छामः, पुनः सत्ये विलीनाः भवेम। शुद्धः सत्त्वः एकसत्येश्वरे विलीयते।

ਝੂਠੇ ਆਵਹਿ ਠਵਰ ਨ ਪਾਵਹਿ ਦੂਜੈ ਆਵਾ ਗਉਣੁ ਭਇਆ ॥
झूठे आवहि ठवर न पावहि दूजै आवा गउणु भइआ ॥

मिथ्या आगच्छन्ति, विश्रामस्थानं न प्राप्नुवन्ति; द्वन्द्वे आगच्छन्ति गच्छन्ति च।

ਆਵਾ ਗਉਣੁ ਮਿਟੈ ਗੁਰਸਬਦੀ ਆਪੇ ਪਰਖੈ ਬਖਸਿ ਲਇਆ ॥
आवा गउणु मिटै गुरसबदी आपे परखै बखसि लइआ ॥

पुनर्जन्मनि एतत् आगमनगमनं गुरुस्य शबादस्य वचनेन समाप्तं भवति; भगवान् स्वयं विश्लेष्य क्षमाम् अयच्छति।

ਏਕਾ ਬੇਦਨ ਦੂਜੈ ਬਿਆਪੀ ਨਾਮੁ ਰਸਾਇਣੁ ਵੀਸਰਿਆ ॥
एका बेदन दूजै बिआपी नामु रसाइणु वीसरिआ ॥

द्वन्द्वरोगेण पीडितः नाम विस्मरति अमृताम् ।

ਸੋ ਬੂਝੈ ਜਿਸੁ ਆਪਿ ਬੁਝਾਏ ਗੁਰ ਕੈ ਸਬਦਿ ਸੁ ਮੁਕਤੁ ਭਇਆ ॥
सो बूझै जिसु आपि बुझाए गुर कै सबदि सु मुकतु भइआ ॥

स एव अवगच्छति, यं भगवता अवगन्तुं प्रेरयति। गुरुशब्दवाचनेन मुक्तिः भवति।

ਨਾਨਕ ਤਾਰੇ ਤਾਰਣਹਾਰਾ ਹਉਮੈ ਦੂਜਾ ਪਰਹਰਿਆ ॥੨੫॥
नानक तारे तारणहारा हउमै दूजा परहरिआ ॥२५॥

अहङ्कारं द्वैतं च निष्कासयति नानक मुक्तिदाता। ||२५||

ਮਨਮੁਖਿ ਭੂਲੈ ਜਮ ਕੀ ਕਾਣਿ ॥
मनमुखि भूलै जम की काणि ॥

स्वेच्छा मनमुखाः मोहिताः, मृत्युच्छाया अधः।

ਪਰ ਘਰੁ ਜੋਹੈ ਹਾਣੇ ਹਾਣਿ ॥
पर घरु जोहै हाणे हाणि ॥

परेषां गृहाणि पश्यन्ति, हानिश्च भवन्ति।