सिध गोसटि

(पुटः: 5)


ਬਿਨੁ ਦੰਤਾ ਕਿਉ ਖਾਈਐ ਸਾਰੁ ॥
बिनु दंता किउ खाईऐ सारु ॥

दन्तं विना कथं लोहं खादिष्यसि ?

ਨਾਨਕ ਸਾਚਾ ਕਰਹੁ ਬੀਚਾਰੁ ॥੧੯॥
नानक साचा करहु बीचारु ॥१९॥

सत्यं मतं नो देहि नानक।" ||१९||

ਸਤਿਗੁਰ ਕੈ ਜਨਮੇ ਗਵਨੁ ਮਿਟਾਇਆ ॥
सतिगुर कै जनमे गवनु मिटाइआ ॥

सत्यगुरुगृहे जातः पुनर्जन्मभ्रमणं मम समाप्तम्।

ਅਨਹਤਿ ਰਾਤੇ ਇਹੁ ਮਨੁ ਲਾਇਆ ॥
अनहति राते इहु मनु लाइआ ॥

मम मनः अप्रहृतध्वनिप्रवाहेन सह आसक्तं, अनुकूलं च अस्ति।

ਮਨਸਾ ਆਸਾ ਸਬਦਿ ਜਲਾਈ ॥
मनसा आसा सबदि जलाई ॥

शाबादस्य वचनस्य माध्यमेन मम आशाः इच्छाः च दग्धाः अभवन्।

ਗੁਰਮੁਖਿ ਜੋਤਿ ਨਿਰੰਤਰਿ ਪਾਈ ॥
गुरमुखि जोति निरंतरि पाई ॥

गुरमुखत्वेन अहं प्रकाशं मम आत्मनः नाभिकस्य अन्तः गभीरं प्राप्नोमि।

ਤ੍ਰੈ ਗੁਣ ਮੇਟੇ ਖਾਈਐ ਸਾਰੁ ॥
त्रै गुण मेटे खाईऐ सारु ॥

गुणत्रयं निर्मूल्य लोहं भुङ्क्ते ।

ਨਾਨਕ ਤਾਰੇ ਤਾਰਣਹਾਰੁ ॥੨੦॥
नानक तारे तारणहारु ॥२०॥

हे नानक मुक्तिदाता मुक्तिं करोति। ||२०||

ਆਦਿ ਕਉ ਕਵਨੁ ਬੀਚਾਰੁ ਕਥੀਅਲੇ ਸੁੰਨ ਕਹਾ ਘਰ ਵਾਸੋ ॥
आदि कउ कवनु बीचारु कथीअले सुंन कहा घर वासो ॥

"आदौ किं कथयसि? तदा निरपेक्षः कस्मिन् गृहे निवसति स्म?"

ਗਿਆਨ ਕੀ ਮੁਦ੍ਰਾ ਕਵਨ ਕਥੀਅਲੇ ਘਟਿ ਘਟਿ ਕਵਨ ਨਿਵਾਸੋ ॥
गिआन की मुद्रा कवन कथीअले घटि घटि कवन निवासो ॥

आध्यात्मिकप्रज्ञायाः कानि कर्णकुण्डलानि सन्ति ? एकैकं हृदये कः निवसति ?

ਕਾਲ ਕਾ ਠੀਗਾ ਕਿਉ ਜਲਾਈਅਲੇ ਕਿਉ ਨਿਰਭਉ ਘਰਿ ਜਾਈਐ ॥
काल का ठीगा किउ जलाईअले किउ निरभउ घरि जाईऐ ॥

कथं मृत्युप्रहारं परिहरति । अभयस्य गृहं कथं प्रविशति ।

ਸਹਜ ਸੰਤੋਖ ਕਾ ਆਸਣੁ ਜਾਣੈ ਕਿਉ ਛੇਦੇ ਬੈਰਾਈਐ ॥
सहज संतोख का आसणु जाणै किउ छेदे बैराईऐ ॥

कथं अन्तःकरणस्य, सन्तोषस्य च मुद्रां ज्ञात्वा, प्रतिद्वन्द्विनं च जितुम् अर्हति?"

ਗੁਰ ਕੈ ਸਬਦਿ ਹਉਮੈ ਬਿਖੁ ਮਾਰੈ ਤਾ ਨਿਜ ਘਰਿ ਹੋਵੈ ਵਾਸੋ ॥
गुर कै सबदि हउमै बिखु मारै ता निज घरि होवै वासो ॥

गुरुशब्दवचनद्वारा अहङ्कारः भ्रष्टाचारश्च जियते, ततः अन्तः आत्मनः गृहे निवासं कर्तुं आगच्छति।

ਜਿਨਿ ਰਚਿ ਰਚਿਆ ਤਿਸੁ ਸਬਦਿ ਪਛਾਣੈ ਨਾਨਕੁ ਤਾ ਕਾ ਦਾਸੋ ॥੨੧॥
जिनि रचि रचिआ तिसु सबदि पछाणै नानकु ता का दासो ॥२१॥

यः सृष्टिं सृष्टेः शबदं साक्षात्करोति - नानकः तस्य दासः। ||२१||

ਕਹਾ ਤੇ ਆਵੈ ਕਹਾ ਇਹੁ ਜਾਵੈ ਕਹਾ ਇਹੁ ਰਹੈ ਸਮਾਈ ॥
कहा ते आवै कहा इहु जावै कहा इहु रहै समाई ॥

"कुतः आगताः? कुत्र गच्छामः? कुत्र लीना भविष्यामः?"

ਏਸੁ ਸਬਦ ਕਉ ਜੋ ਅਰਥਾਵੈ ਤਿਸੁ ਗੁਰ ਤਿਲੁ ਨ ਤਮਾਈ ॥
एसु सबद कउ जो अरथावै तिसु गुर तिलु न तमाई ॥

अस्य शब्दस्य अर्थं प्रकाशयति गुरुः यस्य सर्वथा लोभः नास्ति।

ਕਿਉ ਤਤੈ ਅਵਿਗਤੈ ਪਾਵੈ ਗੁਰਮੁਖਿ ਲਗੈ ਪਿਆਰੋ ॥
किउ ततै अविगतै पावै गुरमुखि लगै पिआरो ॥

अव्यक्ततत्त्वस्य कथं तत्त्वं लभ्यते । कथं गुरमुखः भूत्वा, भगवतः प्रेम निषेधयति।

ਆਪੇ ਸੁਰਤਾ ਆਪੇ ਕਰਤਾ ਕਹੁ ਨਾਨਕ ਬੀਚਾਰੋ ॥
आपे सुरता आपे करता कहु नानक बीचारो ॥

स एव चैतन्यः, सः एव प्रजापतिः; अस्माभिः सह नानकं तव प्रज्ञां विभजतु” इति।

ਹੁਕਮੇ ਆਵੈ ਹੁਕਮੇ ਜਾਵੈ ਹੁਕਮੇ ਰਹੈ ਸਮਾਈ ॥
हुकमे आवै हुकमे जावै हुकमे रहै समाई ॥

तस्य आज्ञानुसारं वयं आगच्छामः, तस्य आज्ञायाः च वयं गच्छामः; तस्य आज्ञया वयं अवशोषणे विलीयन्ते।

ਪੂਰੇ ਗੁਰ ਤੇ ਸਾਚੁ ਕਮਾਵੈ ਗਤਿ ਮਿਤਿ ਸਬਦੇ ਪਾਈ ॥੨੨॥
पूरे गुर ते साचु कमावै गति मिति सबदे पाई ॥२२॥

सिद्धगुरुद्वारा सत्यं जीवतु; शब्दवचनद्वारा गौरवस्य अवस्था प्राप्यते। ||२२||