दन्तं विना कथं लोहं खादिष्यसि ?
सत्यं मतं नो देहि नानक।" ||१९||
सत्यगुरुगृहे जातः पुनर्जन्मभ्रमणं मम समाप्तम्।
मम मनः अप्रहृतध्वनिप्रवाहेन सह आसक्तं, अनुकूलं च अस्ति।
शाबादस्य वचनस्य माध्यमेन मम आशाः इच्छाः च दग्धाः अभवन्।
गुरमुखत्वेन अहं प्रकाशं मम आत्मनः नाभिकस्य अन्तः गभीरं प्राप्नोमि।
गुणत्रयं निर्मूल्य लोहं भुङ्क्ते ।
हे नानक मुक्तिदाता मुक्तिं करोति। ||२०||
"आदौ किं कथयसि? तदा निरपेक्षः कस्मिन् गृहे निवसति स्म?"
आध्यात्मिकप्रज्ञायाः कानि कर्णकुण्डलानि सन्ति ? एकैकं हृदये कः निवसति ?
कथं मृत्युप्रहारं परिहरति । अभयस्य गृहं कथं प्रविशति ।
कथं अन्तःकरणस्य, सन्तोषस्य च मुद्रां ज्ञात्वा, प्रतिद्वन्द्विनं च जितुम् अर्हति?"
गुरुशब्दवचनद्वारा अहङ्कारः भ्रष्टाचारश्च जियते, ततः अन्तः आत्मनः गृहे निवासं कर्तुं आगच्छति।
यः सृष्टिं सृष्टेः शबदं साक्षात्करोति - नानकः तस्य दासः। ||२१||
"कुतः आगताः? कुत्र गच्छामः? कुत्र लीना भविष्यामः?"
अस्य शब्दस्य अर्थं प्रकाशयति गुरुः यस्य सर्वथा लोभः नास्ति।
अव्यक्ततत्त्वस्य कथं तत्त्वं लभ्यते । कथं गुरमुखः भूत्वा, भगवतः प्रेम निषेधयति।
स एव चैतन्यः, सः एव प्रजापतिः; अस्माभिः सह नानकं तव प्रज्ञां विभजतु” इति।
तस्य आज्ञानुसारं वयं आगच्छामः, तस्य आज्ञायाः च वयं गच्छामः; तस्य आज्ञया वयं अवशोषणे विलीयन्ते।
सिद्धगुरुद्वारा सत्यं जीवतु; शब्दवचनद्वारा गौरवस्य अवस्था प्राप्यते। ||२२||