मनुष्यः दुर्बुद्ध्या बद्धः, माया नागेन च भक्षितः।
स्वेच्छा मनमुखः हानिं करोति, गुरमुखं च लभते।
सत्यगुरुं मिलित्वा अन्धकारं निवर्तते।
अहङ्कारनिर्मूलनं नानक भगवति विलीयते | ||१५||
अन्तः गहने केन्द्रितः, सम्यक् अवशोषणे,
आत्मा हंसः न उड्डीयते, देहभित्तिः न पतति।
तदा, तस्य यथार्थं गृहं सहजशान्तिगुहायां वर्तते इति ज्ञायते ।
सत्यवादिनां प्रेम करोति नानक । ||१६||
"किमर्थं त्वं गृहं त्यक्त्वा भ्रमणशीलः उदासी अभवः?
किमर्थं त्वया एतानि धर्मवस्त्राणि स्वीकृतानि?
भवन्तः किं व्यापारं कुर्वन्ति ?
कथं परान् त्वया सह पारयिष्यसि?" ||१७||
अहं गुरमुखान् अन्वेषमाणः भ्रमणशीलः उदासी अभवम्।
भगवतः दर्शनस्य धन्यदर्शनार्थिनः एतानि वस्त्राणि मया स्वीकृतानि।
अहं सत्यस्य वणिजस्य व्यापारं करोमि।
नानक गुरमुखत्वेन अन्यान् पारं वहामि | ||१८||
"भवता जीवनस्य मार्गः कथं परिवर्तितः?"
भवता मनः केन सह सम्बद्धम् ?
कथं त्वया आशाः कामाः वशीकृताः?
कथं भवता स्वस्य नाभिकस्य अन्तः गभीरं प्रकाशं प्राप्तम्?