सिध गोसटि

(पुटः: 4)


ਦੁਰਮਤਿ ਬਾਧਾ ਸਰਪਨਿ ਖਾਧਾ ॥
दुरमति बाधा सरपनि खाधा ॥

मनुष्यः दुर्बुद्ध्या बद्धः, माया नागेन च भक्षितः।

ਮਨਮੁਖਿ ਖੋਇਆ ਗੁਰਮੁਖਿ ਲਾਧਾ ॥
मनमुखि खोइआ गुरमुखि लाधा ॥

स्वेच्छा मनमुखः हानिं करोति, गुरमुखं च लभते।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਅੰਧੇਰਾ ਜਾਇ ॥
सतिगुरु मिलै अंधेरा जाइ ॥

सत्यगुरुं मिलित्वा अन्धकारं निवर्तते।

ਨਾਨਕ ਹਉਮੈ ਮੇਟਿ ਸਮਾਇ ॥੧੫॥
नानक हउमै मेटि समाइ ॥१५॥

अहङ्कारनिर्मूलनं नानक भगवति विलीयते | ||१५||

ਸੁੰਨ ਨਿਰੰਤਰਿ ਦੀਜੈ ਬੰਧੁ ॥
सुंन निरंतरि दीजै बंधु ॥

अन्तः गहने केन्द्रितः, सम्यक् अवशोषणे,

ਉਡੈ ਨ ਹੰਸਾ ਪੜੈ ਨ ਕੰਧੁ ॥
उडै न हंसा पड़ै न कंधु ॥

आत्मा हंसः न उड्डीयते, देहभित्तिः न पतति।

ਸਹਜ ਗੁਫਾ ਘਰੁ ਜਾਣੈ ਸਾਚਾ ॥
सहज गुफा घरु जाणै साचा ॥

तदा, तस्य यथार्थं गृहं सहजशान्तिगुहायां वर्तते इति ज्ञायते ।

ਨਾਨਕ ਸਾਚੇ ਭਾਵੈ ਸਾਚਾ ॥੧੬॥
नानक साचे भावै साचा ॥१६॥

सत्यवादिनां प्रेम करोति नानक । ||१६||

ਕਿਸੁ ਕਾਰਣਿ ਗ੍ਰਿਹੁ ਤਜਿਓ ਉਦਾਸੀ ॥
किसु कारणि ग्रिहु तजिओ उदासी ॥

"किमर्थं त्वं गृहं त्यक्त्वा भ्रमणशीलः उदासी अभवः?

ਕਿਸੁ ਕਾਰਣਿ ਇਹੁ ਭੇਖੁ ਨਿਵਾਸੀ ॥
किसु कारणि इहु भेखु निवासी ॥

किमर्थं त्वया एतानि धर्मवस्त्राणि स्वीकृतानि?

ਕਿਸੁ ਵਖਰ ਕੇ ਤੁਮ ਵਣਜਾਰੇ ॥
किसु वखर के तुम वणजारे ॥

भवन्तः किं व्यापारं कुर्वन्ति ?

ਕਿਉ ਕਰਿ ਸਾਥੁ ਲੰਘਾਵਹੁ ਪਾਰੇ ॥੧੭॥
किउ करि साथु लंघावहु पारे ॥१७॥

कथं परान् त्वया सह पारयिष्यसि?" ||१७||

ਗੁਰਮੁਖਿ ਖੋਜਤ ਭਏ ਉਦਾਸੀ ॥
गुरमुखि खोजत भए उदासी ॥

अहं गुरमुखान् अन्वेषमाणः भ्रमणशीलः उदासी अभवम्।

ਦਰਸਨ ਕੈ ਤਾਈ ਭੇਖ ਨਿਵਾਸੀ ॥
दरसन कै ताई भेख निवासी ॥

भगवतः दर्शनस्य धन्यदर्शनार्थिनः एतानि वस्त्राणि मया स्वीकृतानि।

ਸਾਚ ਵਖਰ ਕੇ ਹਮ ਵਣਜਾਰੇ ॥
साच वखर के हम वणजारे ॥

अहं सत्यस्य वणिजस्य व्यापारं करोमि।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਉਤਰਸਿ ਪਾਰੇ ॥੧੮॥
नानक गुरमुखि उतरसि पारे ॥१८॥

नानक गुरमुखत्वेन अन्यान् पारं वहामि | ||१८||

ਕਿਤੁ ਬਿਧਿ ਪੁਰਖਾ ਜਨਮੁ ਵਟਾਇਆ ॥
कितु बिधि पुरखा जनमु वटाइआ ॥

"भवता जीवनस्य मार्गः कथं परिवर्तितः?"

ਕਾਹੇ ਕਉ ਤੁਝੁ ਇਹੁ ਮਨੁ ਲਾਇਆ ॥
काहे कउ तुझु इहु मनु लाइआ ॥

भवता मनः केन सह सम्बद्धम् ?

ਕਿਤੁ ਬਿਧਿ ਆਸਾ ਮਨਸਾ ਖਾਈ ॥
कितु बिधि आसा मनसा खाई ॥

कथं त्वया आशाः कामाः वशीकृताः?

ਕਿਤੁ ਬਿਧਿ ਜੋਤਿ ਨਿਰੰਤਰਿ ਪਾਈ ॥
कितु बिधि जोति निरंतरि पाई ॥

कथं भवता स्वस्य नाभिकस्य अन्तः गभीरं प्रकाशं प्राप्तम्?