शब्दस्य वचने गहने नित्यं अवशोषणं भवतः कर्णवलयः भवतु; अहंकारं आसक्तिं च निर्मूलयन्तु।
यौनकामं, क्रोधं, अहंकारं च परित्यजन्तु, गुरुस्य शबादस्य वचनस्य माध्यमेन च यथार्थबोधं प्राप्नुवन्तु।
भवतः पट्टिकायुक्तं कोटं भिक्षाटनं च पश्यतु भगवन्तं सर्वत्र व्याप्तं व्याप्तं च; एकेश्वरो त्वां पारं वहति नानक ।
सत्यं अस्माकं प्रभुः गुरुः सत्यं तस्य नाम। तद्विश्लेष्य गुरुवचनं सत्यं ज्ञास्यसि। ||१०||
संसारविरक्तिः मनः विमुखं भवतु, एतत् ते भिक्षाकटोरा भवतु । पञ्चतत्त्वानां पाठाः तव टोपी भवतु।
शरीरं तव ध्यानचटं, मनः कटिवस्त्रं भवतु।
सत्यं, सन्तोषं, आत्म-अनुशासनं च भवतः सहचराः भवन्तु।
नानक गुरमुखः नाम भगवतः नाम वसति। ||११||
"को निगूढः? कः मुक्तः?"
अन्तः बहिश्च कः एकीकृतः ?
कः आगच्छति, कः गच्छति?
कः व्याप्तः व्याप्तः त्रैलोक्यम्?" ||१२||
सः एकैकस्य हृदयस्य अन्तः निगूढः अस्ति। गुरमुखः मुक्तः भवति।
शाबादस्य वचनस्य माध्यमेन अन्तः बहिः च एकीकृतः भवति।
स्वेच्छा मनमुखं नश्यति, आगच्छति गच्छति च।
हे नानक गुरमुख सत्ये विलीयते। ||१३||
"कथं बन्धे स्थाप्यते, मयनागेन च भक्षितः?"
कथं हानिः कथं च लभ्यते ।
कथं निर्मलः शुद्धश्च भवति ? कथं अविद्यायाः तमः अपहृतः ?
यथार्थतत्त्वमिदं यः विज्ञास्यति स नो गुरुः।" ||१४||