सिध गोसटि

(पुटः: 3)


ਅੰਤਰਿ ਸਬਦੁ ਨਿਰੰਤਰਿ ਮੁਦ੍ਰਾ ਹਉਮੈ ਮਮਤਾ ਦੂਰਿ ਕਰੀ ॥
अंतरि सबदु निरंतरि मुद्रा हउमै ममता दूरि करी ॥

शब्दस्य वचने गहने नित्यं अवशोषणं भवतः कर्णवलयः भवतु; अहंकारं आसक्तिं च निर्मूलयन्तु।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਅਹੰਕਾਰੁ ਨਿਵਾਰੈ ਗੁਰ ਕੈ ਸਬਦਿ ਸੁ ਸਮਝ ਪਰੀ ॥
कामु क्रोधु अहंकारु निवारै गुर कै सबदि सु समझ परी ॥

यौनकामं, क्रोधं, अहंकारं च परित्यजन्तु, गुरुस्य शबादस्य वचनस्य माध्यमेन च यथार्थबोधं प्राप्नुवन्तु।

ਖਿੰਥਾ ਝੋਲੀ ਭਰਿਪੁਰਿ ਰਹਿਆ ਨਾਨਕ ਤਾਰੈ ਏਕੁ ਹਰੀ ॥
खिंथा झोली भरिपुरि रहिआ नानक तारै एकु हरी ॥

भवतः पट्टिकायुक्तं कोटं भिक्षाटनं च पश्यतु भगवन्तं सर्वत्र व्याप्तं व्याप्तं च; एकेश्वरो त्वां पारं वहति नानक ।

ਸਾਚਾ ਸਾਹਿਬੁ ਸਾਚੀ ਨਾਈ ਪਰਖੈ ਗੁਰ ਕੀ ਬਾਤ ਖਰੀ ॥੧੦॥
साचा साहिबु साची नाई परखै गुर की बात खरी ॥१०॥

सत्यं अस्माकं प्रभुः गुरुः सत्यं तस्य नाम। तद्विश्लेष्य गुरुवचनं सत्यं ज्ञास्यसि। ||१०||

ਊਂਧਉ ਖਪਰੁ ਪੰਚ ਭੂ ਟੋਪੀ ॥
ऊंधउ खपरु पंच भू टोपी ॥

संसारविरक्तिः मनः विमुखं भवतु, एतत् ते भिक्षाकटोरा भवतु । पञ्चतत्त्वानां पाठाः तव टोपी भवतु।

ਕਾਂਇਆ ਕੜਾਸਣੁ ਮਨੁ ਜਾਗੋਟੀ ॥
कांइआ कड़ासणु मनु जागोटी ॥

शरीरं तव ध्यानचटं, मनः कटिवस्त्रं भवतु।

ਸਤੁ ਸੰਤੋਖੁ ਸੰਜਮੁ ਹੈ ਨਾਲਿ ॥
सतु संतोखु संजमु है नालि ॥

सत्यं, सन्तोषं, आत्म-अनुशासनं च भवतः सहचराः भवन्तु।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਨਾਮੁ ਸਮਾਲਿ ॥੧੧॥
नानक गुरमुखि नामु समालि ॥११॥

नानक गुरमुखः नाम भगवतः नाम वसति। ||११||

ਕਵਨੁ ਸੁ ਗੁਪਤਾ ਕਵਨੁ ਸੁ ਮੁਕਤਾ ॥
कवनु सु गुपता कवनु सु मुकता ॥

"को निगूढः? कः मुक्तः?"

ਕਵਨੁ ਸੁ ਅੰਤਰਿ ਬਾਹਰਿ ਜੁਗਤਾ ॥
कवनु सु अंतरि बाहरि जुगता ॥

अन्तः बहिश्च कः एकीकृतः ?

ਕਵਨੁ ਸੁ ਆਵੈ ਕਵਨੁ ਸੁ ਜਾਇ ॥
कवनु सु आवै कवनु सु जाइ ॥

कः आगच्छति, कः गच्छति?

ਕਵਨੁ ਸੁ ਤ੍ਰਿਭਵਣਿ ਰਹਿਆ ਸਮਾਇ ॥੧੨॥
कवनु सु त्रिभवणि रहिआ समाइ ॥१२॥

कः व्याप्तः व्याप्तः त्रैलोक्यम्?" ||१२||

ਘਟਿ ਘਟਿ ਗੁਪਤਾ ਗੁਰਮੁਖਿ ਮੁਕਤਾ ॥
घटि घटि गुपता गुरमुखि मुकता ॥

सः एकैकस्य हृदयस्य अन्तः निगूढः अस्ति। गुरमुखः मुक्तः भवति।

ਅੰਤਰਿ ਬਾਹਰਿ ਸਬਦਿ ਸੁ ਜੁਗਤਾ ॥
अंतरि बाहरि सबदि सु जुगता ॥

शाबादस्य वचनस्य माध्यमेन अन्तः बहिः च एकीकृतः भवति।

ਮਨਮੁਖਿ ਬਿਨਸੈ ਆਵੈ ਜਾਇ ॥
मनमुखि बिनसै आवै जाइ ॥

स्वेच्छा मनमुखं नश्यति, आगच्छति गच्छति च।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਾਚਿ ਸਮਾਇ ॥੧੩॥
नानक गुरमुखि साचि समाइ ॥१३॥

हे नानक गुरमुख सत्ये विलीयते। ||१३||

ਕਿਉ ਕਰਿ ਬਾਧਾ ਸਰਪਨਿ ਖਾਧਾ ॥
किउ करि बाधा सरपनि खाधा ॥

"कथं बन्धे स्थाप्यते, मयनागेन च भक्षितः?"

ਕਿਉ ਕਰਿ ਖੋਇਆ ਕਿਉ ਕਰਿ ਲਾਧਾ ॥
किउ करि खोइआ किउ करि लाधा ॥

कथं हानिः कथं च लभ्यते ।

ਕਿਉ ਕਰਿ ਨਿਰਮਲੁ ਕਿਉ ਕਰਿ ਅੰਧਿਆਰਾ ॥
किउ करि निरमलु किउ करि अंधिआरा ॥

कथं निर्मलः शुद्धश्च भवति ? कथं अविद्यायाः तमः अपहृतः ?

ਇਹੁ ਤਤੁ ਬੀਚਾਰੈ ਸੁ ਗੁਰੂ ਹਮਾਰਾ ॥੧੪॥
इहु ततु बीचारै सु गुरू हमारा ॥१४॥

यथार्थतत्त्वमिदं यः विज्ञास्यति स नो गुरुः।" ||१४||