गुरुश्रद्धया मनः सत्ये विलीयते, २.
ततः च नानकः प्रार्थयति, मृत्युना न भक्ष्यते। ||४९||
नाम सारं भगवतः नाम सर्वेभ्यः उच्चतमं श्रेष्ठं च प्रसिद्धम्।
नाम विना दुःखमृत्युना पीडितः भवति ।
यदा सत्त्वं तत्त्वे विलीयते तदा मनः तृप्तं सिद्धं च भवति ।
द्वन्द्वं गतं, एकेश्वरस्य गृहं प्रविशति ।
निःश्वासः दशमद्वारस्य आकाशं पारं कृत्वा स्पन्दते।
नानक मर्त्यस्तदा सहजतया नित्यं अविचलेश्वरं मिलति। ||५०||
निरपेक्षः प्रभुः अन्तः गभीरः अस्ति; निरपेक्षः प्रभुः अस्माकं बहिः अपि अस्ति। निरपेक्षः प्रभुः सर्वथा त्रैलोक्यं पूरयति।
चतुर्थावस्थायां भगवन्तं वेद, गुणदोषाधीना न भवति।
एकैकं हृदयं व्याप्तं परमेश्वरस्य रहस्यं वेद ।
जानाति आदिभूतं निर्मलं दिव्यं प्रभुम्।
अमलनामसंयुक्तः स विनयशीलः सत्त्वः,
हे नानक, स्वयं एव प्राइमल भगवान् दैवस्य शिल्पकारः। ||५१||
अव्यक्तशून्यं ब्रह्मेश्वरं सर्वे वदन्ति ।
कथं एतत् निरपेक्षं शून्यं लभ्यते ?
के ते, ये अस्मिन् निरपेक्षशून्ये अनुकूलाः सन्ति?"
ते भगवतः सदृशाः यस्मात् उत्पन्नाः।
न जायन्ते न म्रियन्ते; न आगच्छन्ति गच्छन्ति च।
गुरमुखाः मनः उपदिशन्ति नानक। ||५२||