सिध गोसटि

(पुटः: 14)


ਗੁਰ ਪਰਚੈ ਮਨੁ ਸਾਚਿ ਸਮਾਇ ॥
गुर परचै मनु साचि समाइ ॥

गुरुश्रद्धया मनः सत्ये विलीयते, २.

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਕਾਲੁ ਨ ਖਾਇ ॥੪੯॥
प्रणवति नानकु कालु न खाइ ॥४९॥

ततः च नानकः प्रार्थयति, मृत्युना न भक्ष्यते। ||४९||

ਨਾਮ ਤਤੁ ਸਭ ਹੀ ਸਿਰਿ ਜਾਪੈ ॥
नाम ततु सभ ही सिरि जापै ॥

नाम सारं भगवतः नाम सर्वेभ्यः उच्चतमं श्रेष्ठं च प्रसिद्धम्।

ਬਿਨੁ ਨਾਵੈ ਦੁਖੁ ਕਾਲੁ ਸੰਤਾਪੈ ॥
बिनु नावै दुखु कालु संतापै ॥

नाम विना दुःखमृत्युना पीडितः भवति ।

ਤਤੋ ਤਤੁ ਮਿਲੈ ਮਨੁ ਮਾਨੈ ॥
ततो ततु मिलै मनु मानै ॥

यदा सत्त्वं तत्त्वे विलीयते तदा मनः तृप्तं सिद्धं च भवति ।

ਦੂਜਾ ਜਾਇ ਇਕਤੁ ਘਰਿ ਆਨੈ ॥
दूजा जाइ इकतु घरि आनै ॥

द्वन्द्वं गतं, एकेश्वरस्य गृहं प्रविशति ।

ਬੋਲੈ ਪਵਨਾ ਗਗਨੁ ਗਰਜੈ ॥
बोलै पवना गगनु गरजै ॥

निःश्वासः दशमद्वारस्य आकाशं पारं कृत्वा स्पन्दते।

ਨਾਨਕ ਨਿਹਚਲੁ ਮਿਲਣੁ ਸਹਜੈ ॥੫੦॥
नानक निहचलु मिलणु सहजै ॥५०॥

नानक मर्त्यस्तदा सहजतया नित्यं अविचलेश्वरं मिलति। ||५०||

ਅੰਤਰਿ ਸੁੰਨੰ ਬਾਹਰਿ ਸੁੰਨੰ ਤ੍ਰਿਭਵਣ ਸੁੰਨ ਮਸੁੰਨੰ ॥
अंतरि सुंनं बाहरि सुंनं त्रिभवण सुंन मसुंनं ॥

निरपेक्षः प्रभुः अन्तः गभीरः अस्ति; निरपेक्षः प्रभुः अस्माकं बहिः अपि अस्ति। निरपेक्षः प्रभुः सर्वथा त्रैलोक्यं पूरयति।

ਚਉਥੇ ਸੁੰਨੈ ਜੋ ਨਰੁ ਜਾਣੈ ਤਾ ਕਉ ਪਾਪੁ ਨ ਪੁੰਨੰ ॥
चउथे सुंनै जो नरु जाणै ता कउ पापु न पुंनं ॥

चतुर्थावस्थायां भगवन्तं वेद, गुणदोषाधीना न भवति।

ਘਟਿ ਘਟਿ ਸੁੰਨ ਕਾ ਜਾਣੈ ਭੇਉ ॥
घटि घटि सुंन का जाणै भेउ ॥

एकैकं हृदयं व्याप्तं परमेश्वरस्य रहस्यं वेद ।

ਆਦਿ ਪੁਰਖੁ ਨਿਰੰਜਨ ਦੇਉ ॥
आदि पुरखु निरंजन देउ ॥

जानाति आदिभूतं निर्मलं दिव्यं प्रभुम्।

ਜੋ ਜਨੁ ਨਾਮ ਨਿਰੰਜਨ ਰਾਤਾ ॥
जो जनु नाम निरंजन राता ॥

अमलनामसंयुक्तः स विनयशीलः सत्त्वः,

ਨਾਨਕ ਸੋਈ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥੫੧॥
नानक सोई पुरखु बिधाता ॥५१॥

हे नानक, स्वयं एव प्राइमल भगवान् दैवस्य शिल्पकारः। ||५१||

ਸੁੰਨੋ ਸੁੰਨੁ ਕਹੈ ਸਭੁ ਕੋਈ ॥
सुंनो सुंनु कहै सभु कोई ॥

अव्यक्तशून्यं ब्रह्मेश्वरं सर्वे वदन्ति ।

ਅਨਹਤ ਸੁੰਨੁ ਕਹਾ ਤੇ ਹੋਈ ॥
अनहत सुंनु कहा ते होई ॥

कथं एतत् निरपेक्षं शून्यं लभ्यते ?

ਅਨਹਤ ਸੁੰਨਿ ਰਤੇ ਸੇ ਕੈਸੇ ॥
अनहत सुंनि रते से कैसे ॥

के ते, ये अस्मिन् निरपेक्षशून्ये अनुकूलाः सन्ति?"

ਜਿਸ ਤੇ ਉਪਜੇ ਤਿਸ ਹੀ ਜੈਸੇ ॥
जिस ते उपजे तिस ही जैसे ॥

ते भगवतः सदृशाः यस्मात् उत्पन्नाः।

ਓਇ ਜਨਮਿ ਨ ਮਰਹਿ ਨ ਆਵਹਿ ਜਾਹਿ ॥
ओइ जनमि न मरहि न आवहि जाहि ॥

न जायन्ते न म्रियन्ते; न आगच्छन्ति गच्छन्ति च।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਮਨੁ ਸਮਝਾਹਿ ॥੫੨॥
नानक गुरमुखि मनु समझाहि ॥५२॥

गुरमुखाः मनः उपदिशन्ति नानक। ||५२||