सिध गोसटि

(पुटः: 15)


ਨਉ ਸਰ ਸੁਭਰ ਦਸਵੈ ਪੂਰੇ ॥
नउ सर सुभर दसवै पूरे ॥

नवद्वारेषु नियन्त्रणं कृत्वा दशमद्वारस्य सम्यक् नियन्त्रणं प्राप्नोति ।

ਤਹ ਅਨਹਤ ਸੁੰਨ ਵਜਾਵਹਿ ਤੂਰੇ ॥
तह अनहत सुंन वजावहि तूरे ॥

तत्र निरपेक्षेश्वरस्य अप्रहृतः शब्दप्रवाहः स्पन्दते प्रतिध्वन्यते च ।

ਸਾਚੈ ਰਾਚੇ ਦੇਖਿ ਹਜੂਰੇ ॥
साचै राचे देखि हजूरे ॥

सत्यं भगवन्तं नित्यं पश्य, तेन सह विलीयताम्।

ਘਟਿ ਘਟਿ ਸਾਚੁ ਰਹਿਆ ਭਰਪੂਰੇ ॥
घटि घटि साचु रहिआ भरपूरे ॥

सच्चिदानन्दः व्याप्तः एकैकं हृदयं व्याप्तः।

ਗੁਪਤੀ ਬਾਣੀ ਪਰਗਟੁ ਹੋਇ ॥
गुपती बाणी परगटु होइ ॥

वचनस्य गुप्ता बाणी प्रकाशिता भवति।

ਨਾਨਕ ਪਰਖਿ ਲਏ ਸਚੁ ਸੋਇ ॥੫੩॥
नानक परखि लए सचु सोइ ॥५३॥

नानक सत्येश्वरः प्रकाशितः ज्ञायते च। ||५३||

ਸਹਜ ਭਾਇ ਮਿਲੀਐ ਸੁਖੁ ਹੋਵੈ ॥
सहज भाइ मिलीऐ सुखु होवै ॥

अन्तर्ज्ञानेन प्रेम्णा च भगवता सह मिलित्वा शान्तिः लभ्यते।

ਗੁਰਮੁਖਿ ਜਾਗੈ ਨੀਦ ਨ ਸੋਵੈ ॥
गुरमुखि जागै नीद न सोवै ॥

गुरमुखः जागृतः जागरूकः च तिष्ठति; सः निद्रां न पतति।

ਸੁੰਨ ਸਬਦੁ ਅਪਰੰਪਰਿ ਧਾਰੈ ॥
सुंन सबदु अपरंपरि धारै ॥

सः असीमितं, निरपेक्षं शबादं गहने अन्तः निक्षिपति।

ਕਹਤੇ ਮੁਕਤੁ ਸਬਦਿ ਨਿਸਤਾਰੈ ॥
कहते मुकतु सबदि निसतारै ॥

शबदं जपन् मुक्तो भवति, परान् अपि तारयति।

ਗੁਰ ਕੀ ਦੀਖਿਆ ਸੇ ਸਚਿ ਰਾਤੇ ॥
गुर की दीखिआ से सचि राते ॥

ये गुरुशिक्षां आचरन्ति ते सत्यस्य अनुकूलाः भवन्ति।

ਨਾਨਕ ਆਪੁ ਗਵਾਇ ਮਿਲਣ ਨਹੀ ਭ੍ਰਾਤੇ ॥੫੪॥
नानक आपु गवाइ मिलण नही भ्राते ॥५४॥

स्वाभिमानं निर्मूलनं ये भगवता सह मिलन्ति नानक; न संशयेन विरक्ताः तिष्ठन्ति। ||५४||

ਕੁਬੁਧਿ ਚਵਾਵੈ ਸੋ ਕਿਤੁ ਠਾਇ ॥
कुबुधि चवावै सो कितु ठाइ ॥

"कुतः तत् स्थानं यत्र दुष्टविचाराः नश्यन्ति?"

ਕਿਉ ਤਤੁ ਨ ਬੂਝੈ ਚੋਟਾ ਖਾਇ ॥
किउ ततु न बूझै चोटा खाइ ॥

मर्त्यः यथार्थस्य सारं न अवगच्छति; किमर्थं सः दुःखेन दुःखं प्राप्नुयात्?"

ਜਮ ਦਰਿ ਬਾਧੇ ਕੋਇ ਨ ਰਾਖੈ ॥
जम दरि बाधे कोइ न राखै ॥

मृत्युद्वारे बद्धं कोऽपि तारयितुं न शक्नोति।

ਬਿਨੁ ਸਬਦੈ ਨਾਹੀ ਪਤਿ ਸਾਖੈ ॥
बिनु सबदै नाही पति साखै ॥

शाबादं विना कस्यचित् श्रेयः गौरवं वा नास्ति ।

ਕਿਉ ਕਰਿ ਬੂਝੈ ਪਾਵੈ ਪਾਰੁ ॥
किउ करि बूझै पावै पारु ॥

"कथं अवगमनं प्राप्य लङ्घयितुं शक्यते?"

ਨਾਨਕ ਮਨਮੁਖਿ ਨ ਬੁਝੈ ਗਵਾਰੁ ॥੫੫॥
नानक मनमुखि न बुझै गवारु ॥५५॥

नानक, मूढः स्वेच्छा मनमुखः न अवगच्छति। ||५५||

ਕੁਬੁਧਿ ਮਿਟੈ ਗੁਰਸਬਦੁ ਬੀਚਾਰਿ ॥
कुबुधि मिटै गुरसबदु बीचारि ॥

गुरवस्य शाबादस्य वचनं चिन्तयन् दुष्टविचाराः मेट्यन्ते।

ਸਤਿਗੁਰੁ ਭੇਟੈ ਮੋਖ ਦੁਆਰ ॥
सतिगुरु भेटै मोख दुआर ॥

सच्चे गुरुणा सह मिलित्वा मुक्तिद्वारं लभ्यते।