नवद्वारेषु नियन्त्रणं कृत्वा दशमद्वारस्य सम्यक् नियन्त्रणं प्राप्नोति ।
तत्र निरपेक्षेश्वरस्य अप्रहृतः शब्दप्रवाहः स्पन्दते प्रतिध्वन्यते च ।
सत्यं भगवन्तं नित्यं पश्य, तेन सह विलीयताम्।
सच्चिदानन्दः व्याप्तः एकैकं हृदयं व्याप्तः।
वचनस्य गुप्ता बाणी प्रकाशिता भवति।
नानक सत्येश्वरः प्रकाशितः ज्ञायते च। ||५३||
अन्तर्ज्ञानेन प्रेम्णा च भगवता सह मिलित्वा शान्तिः लभ्यते।
गुरमुखः जागृतः जागरूकः च तिष्ठति; सः निद्रां न पतति।
सः असीमितं, निरपेक्षं शबादं गहने अन्तः निक्षिपति।
शबदं जपन् मुक्तो भवति, परान् अपि तारयति।
ये गुरुशिक्षां आचरन्ति ते सत्यस्य अनुकूलाः भवन्ति।
स्वाभिमानं निर्मूलनं ये भगवता सह मिलन्ति नानक; न संशयेन विरक्ताः तिष्ठन्ति। ||५४||
"कुतः तत् स्थानं यत्र दुष्टविचाराः नश्यन्ति?"
मर्त्यः यथार्थस्य सारं न अवगच्छति; किमर्थं सः दुःखेन दुःखं प्राप्नुयात्?"
मृत्युद्वारे बद्धं कोऽपि तारयितुं न शक्नोति।
शाबादं विना कस्यचित् श्रेयः गौरवं वा नास्ति ।
"कथं अवगमनं प्राप्य लङ्घयितुं शक्यते?"
नानक, मूढः स्वेच्छा मनमुखः न अवगच्छति। ||५५||
गुरवस्य शाबादस्य वचनं चिन्तयन् दुष्टविचाराः मेट्यन्ते।
सच्चे गुरुणा सह मिलित्वा मुक्तिद्वारं लभ्यते।