सिध गोसटि

(पुटः: 16)


ਤਤੁ ਨ ਚੀਨੈ ਮਨਮੁਖੁ ਜਲਿ ਜਾਇ ॥
ततु न चीनै मनमुखु जलि जाइ ॥

स्वेच्छा मनमुखं न तत्त्वतत्त्वं विज्ञायते, भस्म दग्धः भवति।

ਦੁਰਮਤਿ ਵਿਛੁੜਿ ਚੋਟਾ ਖਾਇ ॥
दुरमति विछुड़ि चोटा खाइ ॥

तस्य दुरात्मना भगवतः पृथक् करोति, सः दुःखं प्राप्नोति।

ਮਾਨੈ ਹੁਕਮੁ ਸਭੇ ਗੁਣ ਗਿਆਨ ॥
मानै हुकमु सभे गुण गिआन ॥

भगवतः आज्ञायाः हुकमं स्वीकृत्य सः सर्वगुणैः आध्यात्मिकप्रज्ञाभिः च धन्यः भवति।

ਨਾਨਕ ਦਰਗਹ ਪਾਵੈ ਮਾਨੁ ॥੫੬॥
नानक दरगह पावै मानु ॥५६॥

भगवतः प्राङ्गणे सत्कृतो नानक। ||५६||

ਸਾਚੁ ਵਖਰੁ ਧਨੁ ਪਲੈ ਹੋਇ ॥
साचु वखरु धनु पलै होइ ॥

वणिजं सच्चिदानीं धनं यस्य सः ।

ਆਪਿ ਤਰੈ ਤਾਰੇ ਭੀ ਸੋਇ ॥
आपि तरै तारे भी सोइ ॥

तरति, अन्येषां अपि पारं वहति।

ਸਹਜਿ ਰਤਾ ਬੂਝੈ ਪਤਿ ਹੋਇ ॥
सहजि रता बूझै पति होइ ॥

यः सहजतया अवगच्छति, भगवता अनुकूलः च सः सम्मानितः भवति।

ਤਾ ਕੀ ਕੀਮਤਿ ਕਰੈ ਨ ਕੋਇ ॥
ता की कीमति करै न कोइ ॥

तस्य मूल्यं कोऽपि अनुमानयितुं न शक्नोति।

ਜਹ ਦੇਖਾ ਤਹ ਰਹਿਆ ਸਮਾਇ ॥
जह देखा तह रहिआ समाइ ॥

यत्र यत्र पश्यामि तत्र पश्यामि भगवन्तं व्याप्तं व्याप्तं च ।

ਨਾਨਕ ਪਾਰਿ ਪਰੈ ਸਚ ਭਾਇ ॥੫੭॥
नानक पारि परै सच भाइ ॥५७॥

सत्येश्वरप्रेमद्वारा नानक तरति । ||५७||

ਸੁ ਸਬਦ ਕਾ ਕਹਾ ਵਾਸੁ ਕਥੀਅਲੇ ਜਿਤੁ ਤਰੀਐ ਭਵਜਲੁ ਸੰਸਾਰੋ ॥
सु सबद का कहा वासु कथीअले जितु तरीऐ भवजलु संसारो ॥

"कुत्र शाबादः वसति इति उच्यते? किं अस्मान् भयङ्करं विश्वसमुद्रं पारं करिष्यति?"

ਤ੍ਰੈ ਸਤ ਅੰਗੁਲ ਵਾਈ ਕਹੀਐ ਤਿਸੁ ਕਹੁ ਕਵਨੁ ਅਧਾਰੋ ॥
त्रै सत अंगुल वाई कहीऐ तिसु कहु कवनु अधारो ॥

निःश्वासः दश अङ्गुलीदीर्घतां प्रसारयति; निःश्वासस्य किम् आश्रयः ?

ਬੋਲੈ ਖੇਲੈ ਅਸਥਿਰੁ ਹੋਵੈ ਕਿਉ ਕਰਿ ਅਲਖੁ ਲਖਾਏ ॥
बोलै खेलै असथिरु होवै किउ करि अलखु लखाए ॥

वदन् क्रीडन् कथं स्थिरः स्थिरः च भवेत् । अदृष्टं कथं दृश्यते?"

ਸੁਣਿ ਸੁਆਮੀ ਸਚੁ ਨਾਨਕੁ ਪ੍ਰਣਵੈ ਅਪਣੇ ਮਨ ਸਮਝਾਏ ॥
सुणि सुआमी सचु नानकु प्रणवै अपणे मन समझाए ॥

शृणु हे नाथ; नानकः सत्यं प्रार्थयति। स्वस्य मनः उपदिशतु।

ਗੁਰਮੁਖਿ ਸਬਦੇ ਸਚਿ ਲਿਵ ਲਾਗੈ ਕਰਿ ਨਦਰੀ ਮੇਲਿ ਮਿਲਾਏ ॥
गुरमुखि सबदे सचि लिव लागै करि नदरी मेलि मिलाए ॥

गुरमुखः प्रेम्णा सच्चे शब्दस्य अनुकूलः अस्ति। अनुग्रहदृष्टिं दत्त्वा अस्मान् स्वसङ्घं एकीकरोति।

ਆਪੇ ਦਾਨਾ ਆਪੇ ਬੀਨਾ ਪੂਰੈ ਭਾਗਿ ਸਮਾਏ ॥੫੮॥
आपे दाना आपे बीना पूरै भागि समाए ॥५८॥

स एव सर्वज्ञः सर्वदर्शी च। सम्यक् दैवेन वयं तस्मिन् विलीनाः भवेम। ||५८||

ਸੁ ਸਬਦ ਕਉ ਨਿਰੰਤਰਿ ਵਾਸੁ ਅਲਖੰ ਜਹ ਦੇਖਾ ਤਹ ਸੋਈ ॥
सु सबद कउ निरंतरि वासु अलखं जह देखा तह सोई ॥

स शाबादः सर्वभूतानां नाभिके गहने निवसति। ईश्वरः अदृश्यः अस्ति; यत्र यत्र पश्यामि तत्र तं पश्यामि।

ਪਵਨ ਕਾ ਵਾਸਾ ਸੁੰਨ ਨਿਵਾਸਾ ਅਕਲ ਕਲਾ ਧਰ ਸੋਈ ॥
पवन का वासा सुंन निवासा अकल कला धर सोई ॥

वायुः निरपेक्षस्य भगवतः निवासः अस्ति। तस्य गुणाः न सन्ति; तस्य सर्वे गुणाः सन्ति।

ਨਦਰਿ ਕਰੇ ਸਬਦੁ ਘਟ ਮਹਿ ਵਸੈ ਵਿਚਹੁ ਭਰਮੁ ਗਵਾਏ ॥
नदरि करे सबदु घट महि वसै विचहु भरमु गवाए ॥

यदा सः स्वस्य अनुग्रहदृष्टिं ददाति तदा शब्दः हृदयस्य अन्तः स्थातुं आगच्छति, अन्तः संशयः च निर्मूलितः भवति।

ਤਨੁ ਮਨੁ ਨਿਰਮਲੁ ਨਿਰਮਲ ਬਾਣੀ ਨਾਮੁੋ ਮੰਨਿ ਵਸਾਏ ॥
तनु मनु निरमलु निरमल बाणी नामुो मंनि वसाए ॥

शरीरं मनश्च निर्मलं भवति, तस्य बनिस्य निर्मलवचनेन। तस्य नाम तव मनसि निहितं भवतु।