स्वेच्छा मनमुखं न तत्त्वतत्त्वं विज्ञायते, भस्म दग्धः भवति।
तस्य दुरात्मना भगवतः पृथक् करोति, सः दुःखं प्राप्नोति।
भगवतः आज्ञायाः हुकमं स्वीकृत्य सः सर्वगुणैः आध्यात्मिकप्रज्ञाभिः च धन्यः भवति।
भगवतः प्राङ्गणे सत्कृतो नानक। ||५६||
वणिजं सच्चिदानीं धनं यस्य सः ।
तरति, अन्येषां अपि पारं वहति।
यः सहजतया अवगच्छति, भगवता अनुकूलः च सः सम्मानितः भवति।
तस्य मूल्यं कोऽपि अनुमानयितुं न शक्नोति।
यत्र यत्र पश्यामि तत्र पश्यामि भगवन्तं व्याप्तं व्याप्तं च ।
सत्येश्वरप्रेमद्वारा नानक तरति । ||५७||
"कुत्र शाबादः वसति इति उच्यते? किं अस्मान् भयङ्करं विश्वसमुद्रं पारं करिष्यति?"
निःश्वासः दश अङ्गुलीदीर्घतां प्रसारयति; निःश्वासस्य किम् आश्रयः ?
वदन् क्रीडन् कथं स्थिरः स्थिरः च भवेत् । अदृष्टं कथं दृश्यते?"
शृणु हे नाथ; नानकः सत्यं प्रार्थयति। स्वस्य मनः उपदिशतु।
गुरमुखः प्रेम्णा सच्चे शब्दस्य अनुकूलः अस्ति। अनुग्रहदृष्टिं दत्त्वा अस्मान् स्वसङ्घं एकीकरोति।
स एव सर्वज्ञः सर्वदर्शी च। सम्यक् दैवेन वयं तस्मिन् विलीनाः भवेम। ||५८||
स शाबादः सर्वभूतानां नाभिके गहने निवसति। ईश्वरः अदृश्यः अस्ति; यत्र यत्र पश्यामि तत्र तं पश्यामि।
वायुः निरपेक्षस्य भगवतः निवासः अस्ति। तस्य गुणाः न सन्ति; तस्य सर्वे गुणाः सन्ति।
यदा सः स्वस्य अनुग्रहदृष्टिं ददाति तदा शब्दः हृदयस्य अन्तः स्थातुं आगच्छति, अन्तः संशयः च निर्मूलितः भवति।
शरीरं मनश्च निर्मलं भवति, तस्य बनिस्य निर्मलवचनेन। तस्य नाम तव मनसि निहितं भवतु।