शाबादः गुरुः, भवन्तं भयङ्करं जगत्-सागरं पारं नेतुम्। एकेश्वरमेव विद्धि इह परतः।
तस्य न रूपं न वर्णं न छाया न माया; हे नानक, शाबादं साक्षात्करो। ||५९||
दशाङ्गुलदीर्घविस्तारितस्य निःश्वासस्य आश्रमं सत्यब्रह्म सत्यं सन्यासी ।
गुरमुखः यथार्थस्य सारं वदति, मथयति च, अदृष्टं, अनन्तं भगवन्तं च साक्षात्करोति।
गुणत्रयं निर्मूलयन् शब्दं अन्तः निक्षिपति, ततः, तस्य मनः अहङ्कारात् मुक्तः भवति।
अन्तः बहिश्च सः एकमेव भगवन्तं जानाति; सः भगवतः नाम प्रेम्णा भवति।
स सुष्मणं इडां च पिङ्गलं च विज्ञायते यदा अदृष्टेश्वरः आत्मानं प्रकाशयति।
एतेषां त्रयाणां ऊर्जानालानां उपरि सत्येश्वरः नानक । सच्चिगुरवस्य शबदस्य वचनेन तेन सह विलीयते। ||६०||
"वायुः मनसः आत्मा उच्यते। वायुः तु किं खादति?"
अध्यात्मगुरुः, एकान्तवासी च का मार्गः। सिद्धस्य किं वृत्तिः?"
शाबादं विना सारं न आगच्छति सन्यासी अहङ्कारतृष्णा न प्रयाति।
शब्देन ओतप्रोतः अम्ब्रोसियलसारं लभते, सत्यनाम्ना पूर्णः तिष्ठति।
"किं सा प्रज्ञा यया स्थिरं स्थिरं च तिष्ठति? किं भोजनं तृप्तिं जनयति?"
हे नानक यदा सत्गुरुद्वारा दुःखं सुखं च समानं पश्यति तदा मृत्युना न भज्यते। ||६१||
यदि भगवतः प्रेम्णा न ओतप्रोतः, न च तस्य सूक्ष्मतत्त्वेन मत्तः ।
गुरुशब्दवचनं विना कुण्ठितः, स्वस्य अन्तः अग्निना भक्षितः च भवति।
वीर्यं बीजं च न रक्षति, शब्दं च न जपति।
सः निःश्वासं न नियन्त्रयति; सः सत्यं भगवन्तं न भजति, न पूजयति च।
अवाच्यवाक्यं तु वदन् सन्तुलितः तिष्ठति ।
नानक भगवन्तं परमात्मानमवाप्नोति। ||६२||