सिध गोसटि

(पुटः: 17)


ਸਬਦਿ ਗੁਰੂ ਭਵਸਾਗਰੁ ਤਰੀਐ ਇਤ ਉਤ ਏਕੋ ਜਾਣੈ ॥
सबदि गुरू भवसागरु तरीऐ इत उत एको जाणै ॥

शाबादः गुरुः, भवन्तं भयङ्करं जगत्-सागरं पारं नेतुम्। एकेश्वरमेव विद्धि इह परतः।

ਚਿਹਨੁ ਵਰਨੁ ਨਹੀ ਛਾਇਆ ਮਾਇਆ ਨਾਨਕ ਸਬਦੁ ਪਛਾਣੈ ॥੫੯॥
चिहनु वरनु नही छाइआ माइआ नानक सबदु पछाणै ॥५९॥

तस्य न रूपं न वर्णं न छाया न माया; हे नानक, शाबादं साक्षात्करो। ||५९||

ਤ੍ਰੈ ਸਤ ਅੰਗੁਲ ਵਾਈ ਅਉਧੂ ਸੁੰਨ ਸਚੁ ਆਹਾਰੋ ॥
त्रै सत अंगुल वाई अउधू सुंन सचु आहारो ॥

दशाङ्गुलदीर्घविस्तारितस्य निःश्वासस्य आश्रमं सत्यब्रह्म सत्यं सन्यासी ।

ਗੁਰਮੁਖਿ ਬੋਲੈ ਤਤੁ ਬਿਰੋਲੈ ਚੀਨੈ ਅਲਖ ਅਪਾਰੋ ॥
गुरमुखि बोलै ततु बिरोलै चीनै अलख अपारो ॥

गुरमुखः यथार्थस्य सारं वदति, मथयति च, अदृष्टं, अनन्तं भगवन्तं च साक्षात्करोति।

ਤ੍ਰੈ ਗੁਣ ਮੇਟੈ ਸਬਦੁ ਵਸਾਏ ਤਾ ਮਨਿ ਚੂਕੈ ਅਹੰਕਾਰੋ ॥
त्रै गुण मेटै सबदु वसाए ता मनि चूकै अहंकारो ॥

गुणत्रयं निर्मूलयन् शब्दं अन्तः निक्षिपति, ततः, तस्य मनः अहङ्कारात् मुक्तः भवति।

ਅੰਤਰਿ ਬਾਹਰਿ ਏਕੋ ਜਾਣੈ ਤਾ ਹਰਿ ਨਾਮਿ ਲਗੈ ਪਿਆਰੋ ॥
अंतरि बाहरि एको जाणै ता हरि नामि लगै पिआरो ॥

अन्तः बहिश्च सः एकमेव भगवन्तं जानाति; सः भगवतः नाम प्रेम्णा भवति।

ਸੁਖਮਨਾ ਇੜਾ ਪਿੰਗੁਲਾ ਬੂਝੈ ਜਾ ਆਪੇ ਅਲਖੁ ਲਖਾਏ ॥
सुखमना इड़ा पिंगुला बूझै जा आपे अलखु लखाए ॥

स सुष्मणं इडां च पिङ्गलं च विज्ञायते यदा अदृष्टेश्वरः आत्मानं प्रकाशयति।

ਨਾਨਕ ਤਿਹੁ ਤੇ ਊਪਰਿ ਸਾਚਾ ਸਤਿਗੁਰ ਸਬਦਿ ਸਮਾਏ ॥੬੦॥
नानक तिहु ते ऊपरि साचा सतिगुर सबदि समाए ॥६०॥

एतेषां त्रयाणां ऊर्जानालानां उपरि सत्येश्वरः नानक । सच्चिगुरवस्य शबदस्य वचनेन तेन सह विलीयते। ||६०||

ਮਨ ਕਾ ਜੀਉ ਪਵਨੁ ਕਥੀਅਲੇ ਪਵਨੁ ਕਹਾ ਰਸੁ ਖਾਈ ॥
मन का जीउ पवनु कथीअले पवनु कहा रसु खाई ॥

"वायुः मनसः आत्मा उच्यते। वायुः तु किं खादति?"

ਗਿਆਨ ਕੀ ਮੁਦ੍ਰਾ ਕਵਨ ਅਉਧੂ ਸਿਧ ਕੀ ਕਵਨ ਕਮਾਈ ॥
गिआन की मुद्रा कवन अउधू सिध की कवन कमाई ॥

अध्यात्मगुरुः, एकान्तवासी च का मार्गः। सिद्धस्य किं वृत्तिः?"

ਬਿਨੁ ਸਬਦੈ ਰਸੁ ਨ ਆਵੈ ਅਉਧੂ ਹਉਮੈ ਪਿਆਸ ਨ ਜਾਈ ॥
बिनु सबदै रसु न आवै अउधू हउमै पिआस न जाई ॥

शाबादं विना सारं न आगच्छति सन्यासी अहङ्कारतृष्णा न प्रयाति।

ਸਬਦਿ ਰਤੇ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪਾਇਆ ਸਾਚੇ ਰਹੇ ਅਘਾਈ ॥
सबदि रते अंम्रित रसु पाइआ साचे रहे अघाई ॥

शब्देन ओतप्रोतः अम्ब्रोसियलसारं लभते, सत्यनाम्ना पूर्णः तिष्ठति।

ਕਵਨ ਬੁਧਿ ਜਿਤੁ ਅਸਥਿਰੁ ਰਹੀਐ ਕਿਤੁ ਭੋਜਨਿ ਤ੍ਰਿਪਤਾਸੈ ॥
कवन बुधि जितु असथिरु रहीऐ कितु भोजनि त्रिपतासै ॥

"किं सा प्रज्ञा यया स्थिरं स्थिरं च तिष्ठति? किं भोजनं तृप्तिं जनयति?"

ਨਾਨਕ ਦੁਖੁ ਸੁਖੁ ਸਮ ਕਰਿ ਜਾਪੈ ਸਤਿਗੁਰ ਤੇ ਕਾਲੁ ਨ ਗ੍ਰਾਸੈ ॥੬੧॥
नानक दुखु सुखु सम करि जापै सतिगुर ते कालु न ग्रासै ॥६१॥

हे नानक यदा सत्गुरुद्वारा दुःखं सुखं च समानं पश्यति तदा मृत्युना न भज्यते। ||६१||

ਰੰਗਿ ਨ ਰਾਤਾ ਰਸਿ ਨਹੀ ਮਾਤਾ ॥
रंगि न राता रसि नही माता ॥

यदि भगवतः प्रेम्णा न ओतप्रोतः, न च तस्य सूक्ष्मतत्त्वेन मत्तः ।

ਬਿਨੁ ਗੁਰਸਬਦੈ ਜਲਿ ਬਲਿ ਤਾਤਾ ॥
बिनु गुरसबदै जलि बलि ताता ॥

गुरुशब्दवचनं विना कुण्ठितः, स्वस्य अन्तः अग्निना भक्षितः च भवति।

ਬਿੰਦੁ ਨ ਰਾਖਿਆ ਸਬਦੁ ਨ ਭਾਖਿਆ ॥
बिंदु न राखिआ सबदु न भाखिआ ॥

वीर्यं बीजं च न रक्षति, शब्दं च न जपति।

ਪਵਨੁ ਨ ਸਾਧਿਆ ਸਚੁ ਨ ਅਰਾਧਿਆ ॥
पवनु न साधिआ सचु न अराधिआ ॥

सः निःश्वासं न नियन्त्रयति; सः सत्यं भगवन्तं न भजति, न पूजयति च।

ਅਕਥ ਕਥਾ ਲੇ ਸਮ ਕਰਿ ਰਹੈ ॥
अकथ कथा ले सम करि रहै ॥

अवाच्यवाक्यं तु वदन् सन्तुलितः तिष्ठति ।

ਤਉ ਨਾਨਕ ਆਤਮ ਰਾਮ ਕਉ ਲਹੈ ॥੬੨॥
तउ नानक आतम राम कउ लहै ॥६२॥

नानक भगवन्तं परमात्मानमवाप्नोति। ||६२||