गुरुप्रसादेन भगवतः प्रेम्णः अनुकूलः भवति।
अम्ब्रोसियामृते पिबन् सत्यमत्तः ।
गुरुं चिन्तयन् अन्तः अग्निः निष्प्रभः भवति।
अम्ब्रोसियलामृते पिबन् आत्मा शान्तिपूर्वकं निवसति।
आराधना सच्चिदेवं पूजयन् गुरमुखः जीवननदीं तरति।
गभीरचिन्तनानन्तरं नानक इदमवगम्यते। ||६३||
"कुत्र वसति एषः मनः-गजः कुत्र निवसति प्राणः?"
शबदः कुत्र निवसति यथा मनसः भ्रमणानि निवर्तन्ते?"
यदा भगवान् स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति तदा सः तं सत्यगुरुं प्रति नयति। ततः, एतत् मनः अन्तः स्वगृहे निवसति।
यदा व्यक्तिः अहङ्कारं भक्षयति तदा सः निर्मलः भवति, तस्य भ्रमणशीलं मनः च निरुद्धं भवति ।
"कथं मूलं साक्षात्करोति? आत्मानं कथं ज्ञास्यति। कथं चन्द्रस्य गृहे सूर्यः प्रविशति?"
गुरमुखः अहङ्कारं अन्तःतः निवारयति; ततो नानक स्वाभाविकतया चन्द्रगृहं प्रविशति। ||६४||
यदा मनः स्थिरं स्थिरं च भवति तदा हृदये एव तिष्ठति, ततः गुरमुखः सर्वस्य मूलं साक्षात्करोति।
श्वासः नाभिगृहे उपविष्टः; गुरमुखः अन्वेषयति, यथार्थस्य सारं च विन्दति।
अयं शब्दः आत्मनः नाभिकं, अन्तः गहने, स्वस्य गृहे व्याप्तः अस्ति; अस्य शब्दस्य प्रकाशः त्रैलोक्येषु व्याप्तः अस्ति।
सत्येश्वरस्य क्षुधा तव दुःखं भक्षयिष्यति, सत्येश्वरद्वारा त्वं तृप्तः भविष्यसि ।
गुरमुखः बाणीयाः अप्रहृतध्वनिप्रवाहं जानाति; कथं दुर्लभाः सन्ति ये अवगच्छन्ति।
कथयति नानकः सत्यं वदन् सत्यवर्णेन रञ्जितः भवति, यः कदापि न क्षीणः भविष्यति। ||६५||
"यदा एतत् हृदयं शरीरं च न आसीत्, तदा मनः कुत्र निवसति स्म?"
यदा नाभिपद्मस्य आश्रयः नासीत् तदा कस्मिन् गृहे श्वासः निवसति स्म ।