सिध गोसटि

(पुटः: 18)


ਗੁਰਪਰਸਾਦੀ ਰੰਗੇ ਰਾਤਾ ॥
गुरपरसादी रंगे राता ॥

गुरुप्रसादेन भगवतः प्रेम्णः अनुकूलः भवति।

ਅੰਮ੍ਰਿਤੁ ਪੀਆ ਸਾਚੇ ਮਾਤਾ ॥
अंम्रितु पीआ साचे माता ॥

अम्ब्रोसियामृते पिबन् सत्यमत्तः ।

ਗੁਰ ਵੀਚਾਰੀ ਅਗਨਿ ਨਿਵਾਰੀ ॥
गुर वीचारी अगनि निवारी ॥

गुरुं चिन्तयन् अन्तः अग्निः निष्प्रभः भवति।

ਅਪਿਉ ਪੀਓ ਆਤਮ ਸੁਖੁ ਧਾਰੀ ॥
अपिउ पीओ आतम सुखु धारी ॥

अम्ब्रोसियलामृते पिबन् आत्मा शान्तिपूर्वकं निवसति।

ਸਚੁ ਅਰਾਧਿਆ ਗੁਰਮੁਖਿ ਤਰੁ ਤਾਰੀ ॥
सचु अराधिआ गुरमुखि तरु तारी ॥

आराधना सच्चिदेवं पूजयन् गुरमुखः जीवननदीं तरति।

ਨਾਨਕ ਬੂਝੈ ਕੋ ਵੀਚਾਰੀ ॥੬੩॥
नानक बूझै को वीचारी ॥६३॥

गभीरचिन्तनानन्तरं नानक इदमवगम्यते। ||६३||

ਇਹੁ ਮਨੁ ਮੈਗਲੁ ਕਹਾ ਬਸੀਅਲੇ ਕਹਾ ਬਸੈ ਇਹੁ ਪਵਨਾ ॥
इहु मनु मैगलु कहा बसीअले कहा बसै इहु पवना ॥

"कुत्र वसति एषः मनः-गजः कुत्र निवसति प्राणः?"

ਕਹਾ ਬਸੈ ਸੁ ਸਬਦੁ ਅਉਧੂ ਤਾ ਕਉ ਚੂਕੈ ਮਨ ਕਾ ਭਵਨਾ ॥
कहा बसै सु सबदु अउधू ता कउ चूकै मन का भवना ॥

शबदः कुत्र निवसति यथा मनसः भ्रमणानि निवर्तन्ते?"

ਨਦਰਿ ਕਰੇ ਤਾ ਸਤਿਗੁਰੁ ਮੇਲੇ ਤਾ ਨਿਜ ਘਰਿ ਵਾਸਾ ਇਹੁ ਮਨੁ ਪਾਏ ॥
नदरि करे ता सतिगुरु मेले ता निज घरि वासा इहु मनु पाए ॥

यदा भगवान् स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति तदा सः तं सत्यगुरुं प्रति नयति। ततः, एतत् मनः अन्तः स्वगृहे निवसति।

ਆਪੈ ਆਪੁ ਖਾਇ ਤਾ ਨਿਰਮਲੁ ਹੋਵੈ ਧਾਵਤੁ ਵਰਜਿ ਰਹਾਏ ॥
आपै आपु खाइ ता निरमलु होवै धावतु वरजि रहाए ॥

यदा व्यक्तिः अहङ्कारं भक्षयति तदा सः निर्मलः भवति, तस्य भ्रमणशीलं मनः च निरुद्धं भवति ।

ਕਿਉ ਮੂਲੁ ਪਛਾਣੈ ਆਤਮੁ ਜਾਣੈ ਕਿਉ ਸਸਿ ਘਰਿ ਸੂਰੁ ਸਮਾਵੈ ॥
किउ मूलु पछाणै आतमु जाणै किउ ससि घरि सूरु समावै ॥

"कथं मूलं साक्षात्करोति? आत्मानं कथं ज्ञास्यति। कथं चन्द्रस्य गृहे सूर्यः प्रविशति?"

ਗੁਰਮੁਖਿ ਹਉਮੈ ਵਿਚਹੁ ਖੋਵੈ ਤਉ ਨਾਨਕ ਸਹਜਿ ਸਮਾਵੈ ॥੬੪॥
गुरमुखि हउमै विचहु खोवै तउ नानक सहजि समावै ॥६४॥

गुरमुखः अहङ्कारं अन्तःतः निवारयति; ततो नानक स्वाभाविकतया चन्द्रगृहं प्रविशति। ||६४||

ਇਹੁ ਮਨੁ ਨਿਹਚਲੁ ਹਿਰਦੈ ਵਸੀਅਲੇ ਗੁਰਮੁਖਿ ਮੂਲੁ ਪਛਾਣਿ ਰਹੈ ॥
इहु मनु निहचलु हिरदै वसीअले गुरमुखि मूलु पछाणि रहै ॥

यदा मनः स्थिरं स्थिरं च भवति तदा हृदये एव तिष्ठति, ततः गुरमुखः सर्वस्य मूलं साक्षात्करोति।

ਨਾਭਿ ਪਵਨੁ ਘਰਿ ਆਸਣਿ ਬੈਸੈ ਗੁਰਮੁਖਿ ਖੋਜਤ ਤਤੁ ਲਹੈ ॥
नाभि पवनु घरि आसणि बैसै गुरमुखि खोजत ततु लहै ॥

श्वासः नाभिगृहे उपविष्टः; गुरमुखः अन्वेषयति, यथार्थस्य सारं च विन्दति।

ਸੁ ਸਬਦੁ ਨਿਰੰਤਰਿ ਨਿਜ ਘਰਿ ਆਛੈ ਤ੍ਰਿਭਵਣ ਜੋਤਿ ਸੁ ਸਬਦਿ ਲਹੈ ॥
सु सबदु निरंतरि निज घरि आछै त्रिभवण जोति सु सबदि लहै ॥

अयं शब्दः आत्मनः नाभिकं, अन्तः गहने, स्वस्य गृहे व्याप्तः अस्ति; अस्य शब्दस्य प्रकाशः त्रैलोक्येषु व्याप्तः अस्ति।

ਖਾਵੈ ਦੂਖ ਭੂਖ ਸਾਚੇ ਕੀ ਸਾਚੇ ਹੀ ਤ੍ਰਿਪਤਾਸਿ ਰਹੈ ॥
खावै दूख भूख साचे की साचे ही त्रिपतासि रहै ॥

सत्येश्वरस्य क्षुधा तव दुःखं भक्षयिष्यति, सत्येश्वरद्वारा त्वं तृप्तः भविष्यसि ।

ਅਨਹਦ ਬਾਣੀ ਗੁਰਮੁਖਿ ਜਾਣੀ ਬਿਰਲੋ ਕੋ ਅਰਥਾਵੈ ॥
अनहद बाणी गुरमुखि जाणी बिरलो को अरथावै ॥

गुरमुखः बाणीयाः अप्रहृतध्वनिप्रवाहं जानाति; कथं दुर्लभाः सन्ति ये अवगच्छन्ति।

ਨਾਨਕੁ ਆਖੈ ਸਚੁ ਸੁਭਾਖੈ ਸਚਿ ਰਪੈ ਰੰਗੁ ਕਬਹੂ ਨ ਜਾਵੈ ॥੬੫॥
नानकु आखै सचु सुभाखै सचि रपै रंगु कबहू न जावै ॥६५॥

कथयति नानकः सत्यं वदन् सत्यवर्णेन रञ्जितः भवति, यः कदापि न क्षीणः भविष्यति। ||६५||

ਜਾ ਇਹੁ ਹਿਰਦਾ ਦੇਹ ਨ ਹੋਤੀ ਤਉ ਮਨੁ ਕੈਠੈ ਰਹਤਾ ॥
जा इहु हिरदा देह न होती तउ मनु कैठै रहता ॥

"यदा एतत् हृदयं शरीरं च न आसीत्, तदा मनः कुत्र निवसति स्म?"

ਨਾਭਿ ਕਮਲ ਅਸਥੰਭੁ ਨ ਹੋਤੋ ਤਾ ਪਵਨੁ ਕਵਨ ਘਰਿ ਸਹਤਾ ॥
नाभि कमल असथंभु न होतो ता पवनु कवन घरि सहता ॥

यदा नाभिपद्मस्य आश्रयः नासीत् तदा कस्मिन् गृहे श्वासः निवसति स्म ।