मारू, प्रथम मेहल : १.
बहुयुगं यावत् केवलं तमः एव प्रचलति स्म;
अनन्तः अनन्तः भगवान् आदिशून्ये लीनः आसीत्।
सः एकः एव अप्रभावितः सर्वथा अन्धकारे उपविष्टवान्; विग्रहलोकः नासीत् । ||१||
एवं षट्त्रिंशत् युगानि व्यतीतानि।
सः स्वेच्छाप्रीत्या सर्वं भवति।
न तस्य प्रतिद्वन्द्वी दृश्यते । स एव अनन्तोऽनन्तश्च । ||२||
ईश्वरः चतुर्युगेषु निगूढः अस्ति - एतत् सम्यक् अवगच्छतु।
एकैकं हृदयं व्याप्नोति, उदरान्तर्गतं च समाहितः।
एक एव प्रभुः युगेषु प्रबलः भवति। कथं दुर्लभाः सन्ति ये गुरुं चिन्तयन्ति, एतत् च अवगच्छन्ति। ||३||
शुक्राण्डसंयोगात् शरीरं निर्मितम् ।
वायुजलवह्निसंयोगात् जीवः क्रियते ।
स्वयं देहभवने हर्षेण क्रीडति; शेषं सर्वं केवलं मायाविस्तारे आसक्तिः एव। ||४||
मातुः गर्भान्तरे, उल्टा, मर्त्यः ईश्वरं ध्यायति स्म।
अन्तःज्ञः हृदयानां अन्वेषकः सर्वं जानाति।
एकैकं निःश्वासेन सः सत्यं नाम चिन्तयति स्म, आत्मनः अन्तः, गर्भस्य अन्तः । ||५||
चत्वारि महान् आशीर्वादान् प्राप्तुं सः जगति आगतः।
सः शिवशक्तयोः गृहे ऊर्जाद्रव्ययोः वसितुं आगतः।
किन्तु सः एकेश्वरं विस्मृतवान्, सः क्रीडां हारितवान्। अन्धः नाम भगवतः नाम विस्मरति। ||६||
बालकः स्वस्य बालक्रीडासु म्रियते।
ते रुदन्ति शोचन्ति च, सः तादृशः लीलाबालः आसीत् इति।
यस्य स्वामिनः प्रभुः तं पुनः गृहीतवान्। ये रोदन्ति शोचन्ति ते भ्रान्ताः। ||७||
किं कुर्वन्ति, यदि सः यौवने म्रियते?
ते क्रन्दन्ति "तस्य मम, सः मम!"
माया कृते रोदन्ति, नष्टाः च भवन्ति; तेषां जीवनं जगति शापितम् अस्ति। ||८||
तेषां कृष्णकेशाः अन्ते धूसराः भवन्ति ।
नाम विना धनं नष्टं कुर्वन्ति, ततः गच्छन्ति।
ते दुष्टबुद्धयः अन्धाः च - ते सर्वथा नष्टाः; लुण्ठिताः भवन्ति, दुःखेन च क्रन्दन्ति। ||९||
आत्मानं विज्ञाय, न रोदिति।
यदा सः सत्यगुरुं मिलति तदा सः अवगच्छति।
गुरुं विना गुरुकठिनद्वाराणि न उद्घाट्यन्ते। शब्दवचनं प्राप्य मुक्तो भवति। ||१०||
शरीरं वृद्धं भवति, आकारात् बहिः ताडितं भवति।
न तु भगवन्तं सख्यं भगवन्तं अन्ते अपि न ध्यायति।
नाम भगवतः नाम विस्मृत्य कृष्णमुखः प्रयाति। भगवतः प्राङ्गणे मिथ्याः अपमानिताः भवन्ति। ||११||
नाम विस्मृत्य मिथ्याः प्रयान्ति।
आगत्य गच्छन्ति च तेषां शिरसि रजः पतति।
आत्मावधूः स्वश्वशुरगृहे, परलोके, न गृहं लभते; सा मातापितृगृहस्य अस्मिन् जगति पीडां प्राप्नोति। ||१२||
खादति, वेषं च करोति, आनन्देन क्रीडति,
भगवतः भक्तिपूजां प्रेम्णा विना सा व्यर्थं म्रियते।
यः शुभाशुभयोः भेदं न करोति, सः मृत्युदूतेन ताडितः भवति; कथं कश्चित् एतस्मात् पलायितुं शक्नोति ? ||१३||
किं विद्यते, किं च त्यक्तव्यं च ।
गुरुणा सह सङ्गतिः, स्वस्य आत्मनः गृहस्य अन्तः, शब्दवचनं ज्ञातुं आगच्छति।
अन्यं कञ्चित् दुष्टं मा वद; एतत् जीवनपद्धतिं अनुसरणं कुर्वन्तु। सत्या ये सत्यास्ते सत्या भगवता विधीयन्ते। ||१४||
सत्यं विना भगवतः न्यायालये कोऽपि सफलः न भवति।
सत्यशाबादद्वारा सम्मानेन वस्त्रं भवति।
येषां प्रीतिः भवति तान् क्षमति; ते स्वस्य अहङ्कारं, अभिमानं च मौनम् कुर्वन्ति। ||१५||
यः ईश्वरस्य आज्ञायाः हुकमं साक्षात्करोति, गुरुप्रसादेन,
युगानां जीवनशैलीं ज्ञातुं आगच्छति।
नानक जपे नाम जपे, पारं पारं च । सत्येश्वरः त्वां पारं वहति। ||१६||१||७||
युद्धस्य सज्जतायै मरुः परम्परागतरूपेण युद्धक्षेत्रे गायति स्म । अस्य रागस्य आक्रामकः स्वभावः अस्ति, यः परिणामं न कृत्वा सत्यं व्यक्तं कर्तुं, बोधयितुं च आन्तरिकं बलं, शक्तिं च सृजति । मरुस्य स्वभावः अभयं बलं च बोधयति यत् सत्यस्य वचनं सुनिश्चितं करोति, भवेत् किमपि व्ययः।