ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਕੇਤੇ ਜੁਗ ਵਰਤੇ ਗੁਬਾਰੈ ॥
केते जुग वरते गुबारै ॥

बहुयुगं यावत् केवलं तमः एव प्रचलति स्म;

ਤਾੜੀ ਲਾਈ ਅਪਰ ਅਪਾਰੈ ॥
ताड़ी लाई अपर अपारै ॥

अनन्तः अनन्तः भगवान् आदिशून्ये लीनः आसीत्।

ਧੁੰਧੂਕਾਰਿ ਨਿਰਾਲਮੁ ਬੈਠਾ ਨਾ ਤਦਿ ਧੰਧੁ ਪਸਾਰਾ ਹੇ ॥੧॥
धुंधूकारि निरालमु बैठा ना तदि धंधु पसारा हे ॥१॥

सः एकः एव अप्रभावितः सर्वथा अन्धकारे उपविष्टवान्; विग्रहलोकः नासीत् । ||१||

ਜੁਗ ਛਤੀਹ ਤਿਨੈ ਵਰਤਾਏ ॥
जुग छतीह तिनै वरताए ॥

एवं षट्त्रिंशत् युगानि व्यतीतानि।

ਜਿਉ ਤਿਸੁ ਭਾਣਾ ਤਿਵੈ ਚਲਾਏ ॥
जिउ तिसु भाणा तिवै चलाए ॥

सः स्वेच्छाप्रीत्या सर्वं भवति।

ਤਿਸਹਿ ਸਰੀਕੁ ਨ ਦੀਸੈ ਕੋਈ ਆਪੇ ਅਪਰ ਅਪਾਰਾ ਹੇ ॥੨॥
तिसहि सरीकु न दीसै कोई आपे अपर अपारा हे ॥२॥

न तस्य प्रतिद्वन्द्वी दृश्यते । स एव अनन्तोऽनन्तश्च । ||२||

ਗੁਪਤੇ ਬੂਝਹੁ ਜੁਗ ਚਤੁਆਰੇ ॥
गुपते बूझहु जुग चतुआरे ॥

ईश्वरः चतुर्युगेषु निगूढः अस्ति - एतत् सम्यक् अवगच्छतु।

ਘਟਿ ਘਟਿ ਵਰਤੈ ਉਦਰ ਮਝਾਰੇ ॥
घटि घटि वरतै उदर मझारे ॥

एकैकं हृदयं व्याप्नोति, उदरान्तर्गतं च समाहितः।

ਜੁਗੁ ਜੁਗੁ ਏਕਾ ਏਕੀ ਵਰਤੈ ਕੋਈ ਬੂਝੈ ਗੁਰ ਵੀਚਾਰਾ ਹੇ ॥੩॥
जुगु जुगु एका एकी वरतै कोई बूझै गुर वीचारा हे ॥३॥

एक एव प्रभुः युगेषु प्रबलः भवति। कथं दुर्लभाः सन्ति ये गुरुं चिन्तयन्ति, एतत् च अवगच्छन्ति। ||३||

ਬਿੰਦੁ ਰਕਤੁ ਮਿਲਿ ਪਿੰਡੁ ਸਰੀਆ ॥
बिंदु रकतु मिलि पिंडु सरीआ ॥

शुक्राण्डसंयोगात् शरीरं निर्मितम् ।

ਪਉਣੁ ਪਾਣੀ ਅਗਨੀ ਮਿਲਿ ਜੀਆ ॥
पउणु पाणी अगनी मिलि जीआ ॥

वायुजलवह्निसंयोगात् जीवः क्रियते ।

ਆਪੇ ਚੋਜ ਕਰੇ ਰੰਗ ਮਹਲੀ ਹੋਰ ਮਾਇਆ ਮੋਹ ਪਸਾਰਾ ਹੇ ॥੪॥
आपे चोज करे रंग महली होर माइआ मोह पसारा हे ॥४॥

स्वयं देहभवने हर्षेण क्रीडति; शेषं सर्वं केवलं मायाविस्तारे आसक्तिः एव। ||४||

ਗਰਭ ਕੁੰਡਲ ਮਹਿ ਉਰਧ ਧਿਆਨੀ ॥
गरभ कुंडल महि उरध धिआनी ॥

मातुः गर्भान्तरे, उल्टा, मर्त्यः ईश्वरं ध्यायति स्म।

ਆਪੇ ਜਾਣੈ ਅੰਤਰਜਾਮੀ ॥
आपे जाणै अंतरजामी ॥

अन्तःज्ञः हृदयानां अन्वेषकः सर्वं जानाति।

ਸਾਸਿ ਸਾਸਿ ਸਚੁ ਨਾਮੁ ਸਮਾਲੇ ਅੰਤਰਿ ਉਦਰ ਮਝਾਰਾ ਹੇ ॥੫॥
सासि सासि सचु नामु समाले अंतरि उदर मझारा हे ॥५॥

एकैकं निःश्वासेन सः सत्यं नाम चिन्तयति स्म, आत्मनः अन्तः, गर्भस्य अन्तः । ||५||

ਚਾਰਿ ਪਦਾਰਥ ਲੈ ਜਗਿ ਆਇਆ ॥
चारि पदारथ लै जगि आइआ ॥

चत्वारि महान् आशीर्वादान् प्राप्तुं सः जगति आगतः।

ਸਿਵ ਸਕਤੀ ਘਰਿ ਵਾਸਾ ਪਾਇਆ ॥
सिव सकती घरि वासा पाइआ ॥

सः शिवशक्तयोः गृहे ऊर्जाद्रव्ययोः वसितुं आगतः।

ਏਕੁ ਵਿਸਾਰੇ ਤਾ ਪਿੜ ਹਾਰੇ ਅੰਧੁਲੈ ਨਾਮੁ ਵਿਸਾਰਾ ਹੇ ॥੬॥
एकु विसारे ता पिड़ हारे अंधुलै नामु विसारा हे ॥६॥

किन्तु सः एकेश्वरं विस्मृतवान्, सः क्रीडां हारितवान्। अन्धः नाम भगवतः नाम विस्मरति। ||६||

ਬਾਲਕੁ ਮਰੈ ਬਾਲਕ ਕੀ ਲੀਲਾ ॥
बालकु मरै बालक की लीला ॥

बालकः स्वस्य बालक्रीडासु म्रियते।

ਕਹਿ ਕਹਿ ਰੋਵਹਿ ਬਾਲੁ ਰੰਗੀਲਾ ॥
कहि कहि रोवहि बालु रंगीला ॥

ते रुदन्ति शोचन्ति च, सः तादृशः लीलाबालः आसीत् इति।

ਜਿਸ ਕਾ ਸਾ ਸੋ ਤਿਨ ਹੀ ਲੀਆ ਭੂਲਾ ਰੋਵਣਹਾਰਾ ਹੇ ॥੭॥
जिस का सा सो तिन ही लीआ भूला रोवणहारा हे ॥७॥

यस्य स्वामिनः प्रभुः तं पुनः गृहीतवान्। ये रोदन्ति शोचन्ति ते भ्रान्ताः। ||७||

ਭਰਿ ਜੋਬਨਿ ਮਰਿ ਜਾਹਿ ਕਿ ਕੀਜੈ ॥
भरि जोबनि मरि जाहि कि कीजै ॥

किं कुर्वन्ति, यदि सः यौवने म्रियते?

ਮੇਰਾ ਮੇਰਾ ਕਰਿ ਰੋਵੀਜੈ ॥
मेरा मेरा करि रोवीजै ॥

ते क्रन्दन्ति "तस्य मम, सः मम!"

ਮਾਇਆ ਕਾਰਣਿ ਰੋਇ ਵਿਗੂਚਹਿ ਧ੍ਰਿਗੁ ਜੀਵਣੁ ਸੰਸਾਰਾ ਹੇ ॥੮॥
माइआ कारणि रोइ विगूचहि ध्रिगु जीवणु संसारा हे ॥८॥

माया कृते रोदन्ति, नष्टाः च भवन्ति; तेषां जीवनं जगति शापितम् अस्ति। ||८||

ਕਾਲੀ ਹੂ ਫੁਨਿ ਧਉਲੇ ਆਏ ॥
काली हू फुनि धउले आए ॥

तेषां कृष्णकेशाः अन्ते धूसराः भवन्ति ।

ਵਿਣੁ ਨਾਵੈ ਗਥੁ ਗਇਆ ਗਵਾਏ ॥
विणु नावै गथु गइआ गवाए ॥

नाम विना धनं नष्टं कुर्वन्ति, ततः गच्छन्ति।

ਦੁਰਮਤਿ ਅੰਧੁਲਾ ਬਿਨਸਿ ਬਿਨਾਸੈ ਮੂਠੇ ਰੋਇ ਪੂਕਾਰਾ ਹੇ ॥੯॥
दुरमति अंधुला बिनसि बिनासै मूठे रोइ पूकारा हे ॥९॥

ते दुष्टबुद्धयः अन्धाः च - ते सर्वथा नष्टाः; लुण्ठिताः भवन्ति, दुःखेन च क्रन्दन्ति। ||९||

ਆਪੁ ਵੀਚਾਰਿ ਨ ਰੋਵੈ ਕੋਈ ॥
आपु वीचारि न रोवै कोई ॥

आत्मानं विज्ञाय, न रोदिति।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਸੋਝੀ ਹੋਈ ॥
सतिगुरु मिलै त सोझी होई ॥

यदा सः सत्यगुरुं मिलति तदा सः अवगच्छति।

ਬਿਨੁ ਗੁਰ ਬਜਰ ਕਪਾਟ ਨ ਖੂਲਹਿ ਸਬਦਿ ਮਿਲੈ ਨਿਸਤਾਰਾ ਹੇ ॥੧੦॥
बिनु गुर बजर कपाट न खूलहि सबदि मिलै निसतारा हे ॥१०॥

गुरुं विना गुरुकठिनद्वाराणि न उद्घाट्यन्ते। शब्दवचनं प्राप्य मुक्तो भवति। ||१०||

ਬਿਰਧਿ ਭਇਆ ਤਨੁ ਛੀਜੈ ਦੇਹੀ ॥
बिरधि भइआ तनु छीजै देही ॥

शरीरं वृद्धं भवति, आकारात् बहिः ताडितं भवति।

ਰਾਮੁ ਨ ਜਪਈ ਅੰਤਿ ਸਨੇਹੀ ॥
रामु न जपई अंति सनेही ॥

न तु भगवन्तं सख्यं भगवन्तं अन्ते अपि न ध्यायति।

ਨਾਮੁ ਵਿਸਾਰਿ ਚਲੈ ਮੁਹਿ ਕਾਲੈ ਦਰਗਹ ਝੂਠੁ ਖੁਆਰਾ ਹੇ ॥੧੧॥
नामु विसारि चलै मुहि कालै दरगह झूठु खुआरा हे ॥११॥

नाम भगवतः नाम विस्मृत्य कृष्णमुखः प्रयाति। भगवतः प्राङ्गणे मिथ्याः अपमानिताः भवन्ति। ||११||

ਨਾਮੁ ਵਿਸਾਰਿ ਚਲੈ ਕੂੜਿਆਰੋ ॥
नामु विसारि चलै कूड़िआरो ॥

नाम विस्मृत्य मिथ्याः प्रयान्ति।

ਆਵਤ ਜਾਤ ਪੜੈ ਸਿਰਿ ਛਾਰੋ ॥
आवत जात पड़ै सिरि छारो ॥

आगत्य गच्छन्ति च तेषां शिरसि रजः पतति।

ਸਾਹੁਰੜੈ ਘਰਿ ਵਾਸੁ ਨ ਪਾਏ ਪੇਈਅੜੈ ਸਿਰਿ ਮਾਰਾ ਹੇ ॥੧੨॥
साहुरड़ै घरि वासु न पाए पेईअड़ै सिरि मारा हे ॥१२॥

आत्मावधूः स्वश्वशुरगृहे, परलोके, न गृहं लभते; सा मातापितृगृहस्य अस्मिन् जगति पीडां प्राप्नोति। ||१२||

ਖਾਜੈ ਪੈਝੈ ਰਲੀ ਕਰੀਜੈ ॥
खाजै पैझै रली करीजै ॥

खादति, वेषं च करोति, आनन्देन क्रीडति,

ਬਿਨੁ ਅਭ ਭਗਤੀ ਬਾਦਿ ਮਰੀਜੈ ॥
बिनु अभ भगती बादि मरीजै ॥

भगवतः भक्तिपूजां प्रेम्णा विना सा व्यर्थं म्रियते।

ਸਰ ਅਪਸਰ ਕੀ ਸਾਰ ਨ ਜਾਣੈ ਜਮੁ ਮਾਰੇ ਕਿਆ ਚਾਰਾ ਹੇ ॥੧੩॥
सर अपसर की सार न जाणै जमु मारे किआ चारा हे ॥१३॥

यः शुभाशुभयोः भेदं न करोति, सः मृत्युदूतेन ताडितः भवति; कथं कश्चित् एतस्मात् पलायितुं शक्नोति ? ||१३||

ਪਰਵਿਰਤੀ ਨਰਵਿਰਤਿ ਪਛਾਣੈ ॥
परविरती नरविरति पछाणै ॥

किं विद्यते, किं च त्यक्तव्यं च ।

ਗੁਰ ਕੈ ਸੰਗਿ ਸਬਦਿ ਘਰੁ ਜਾਣੈ ॥
गुर कै संगि सबदि घरु जाणै ॥

गुरुणा सह सङ्गतिः, स्वस्य आत्मनः गृहस्य अन्तः, शब्दवचनं ज्ञातुं आगच्छति।

ਕਿਸ ਹੀ ਮੰਦਾ ਆਖਿ ਨ ਚਲੈ ਸਚਿ ਖਰਾ ਸਚਿਆਰਾ ਹੇ ॥੧੪॥
किस ही मंदा आखि न चलै सचि खरा सचिआरा हे ॥१४॥

अन्यं कञ्चित् दुष्टं मा वद; एतत् जीवनपद्धतिं अनुसरणं कुर्वन्तु। सत्या ये सत्यास्ते सत्या भगवता विधीयन्ते। ||१४||

ਸਾਚ ਬਿਨਾ ਦਰਿ ਸਿਝੈ ਨ ਕੋਈ ॥
साच बिना दरि सिझै न कोई ॥

सत्यं विना भगवतः न्यायालये कोऽपि सफलः न भवति।

ਸਾਚ ਸਬਦਿ ਪੈਝੈ ਪਤਿ ਹੋਈ ॥
साच सबदि पैझै पति होई ॥

सत्यशाबादद्वारा सम्मानेन वस्त्रं भवति।

ਆਪੇ ਬਖਸਿ ਲਏ ਤਿਸੁ ਭਾਵੈ ਹਉਮੈ ਗਰਬੁ ਨਿਵਾਰਾ ਹੇ ॥੧੫॥
आपे बखसि लए तिसु भावै हउमै गरबु निवारा हे ॥१५॥

येषां प्रीतिः भवति तान् क्षमति; ते स्वस्य अहङ्कारं, अभिमानं च मौनम् कुर्वन्ति। ||१५||

ਗੁਰ ਕਿਰਪਾ ਤੇ ਹੁਕਮੁ ਪਛਾਣੈ ॥
गुर किरपा ते हुकमु पछाणै ॥

यः ईश्वरस्य आज्ञायाः हुकमं साक्षात्करोति, गुरुप्रसादेन,

ਜੁਗਹ ਜੁਗੰਤਰ ਕੀ ਬਿਧਿ ਜਾਣੈ ॥
जुगह जुगंतर की बिधि जाणै ॥

युगानां जीवनशैलीं ज्ञातुं आगच्छति।

ਨਾਨਕ ਨਾਮੁ ਜਪਹੁ ਤਰੁ ਤਾਰੀ ਸਚੁ ਤਾਰੇ ਤਾਰਣਹਾਰਾ ਹੇ ॥੧੬॥੧॥੭॥
नानक नामु जपहु तरु तारी सचु तारे तारणहारा हे ॥१६॥१॥७॥

नानक जपे नाम जपे, पारं पारं च । सत्येश्वरः त्वां पारं वहति। ||१६||१||७||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग मारू
लेखकः: गुरु नानक देव जी
पुटः: 1026 - 1027
पङ्क्तिसङ्ख्या: 14

राग मारू

युद्धस्य सज्जतायै मरुः परम्परागतरूपेण युद्धक्षेत्रे गायति स्म । अस्य रागस्य आक्रामकः स्वभावः अस्ति, यः परिणामं न कृत्वा सत्यं व्यक्तं कर्तुं, बोधयितुं च आन्तरिकं बलं, शक्तिं च सृजति । मरुस्य स्वभावः अभयं बलं च बोधयति यत् सत्यस्य वचनं सुनिश्चितं करोति, भवेत् किमपि व्ययः।