ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਚੁ ਧਿਆਇਨਿ ਸੇ ਸਚੇ ਗੁਰ ਸਬਦਿ ਵੀਚਾਰੀ ॥
सचु धिआइनि से सचे गुर सबदि वीचारी ॥

ये सत्येश्वरं ध्यायन्ति ते सत्याः; ते गुरुशब्दस्य वचनस्य चिन्तनं कुर्वन्ति।

ਹਉਮੈ ਮਾਰਿ ਮਨੁ ਨਿਰਮਲਾ ਹਰਿ ਨਾਮੁ ਉਰਿ ਧਾਰੀ ॥
हउमै मारि मनु निरमला हरि नामु उरि धारी ॥

अहङ्कारं वशं कुर्वन्ति, मनः शुद्धयन्ति, भगवतः नाम हृदयस्य अन्तः निक्षिपन्ति च।

ਕੋਠੇ ਮੰਡਪ ਮਾੜੀਆ ਲਗਿ ਪਏ ਗਾਵਾਰੀ ॥
कोठे मंडप माड़ीआ लगि पए गावारी ॥

मूर्खाः स्वगृहेषु, भवनेषु, बालकनीषु च सज्जाः भवन्ति।

ਜਿਨਿੑ ਕੀਏ ਤਿਸਹਿ ਨ ਜਾਣਨੀ ਮਨਮੁਖਿ ਗੁਬਾਰੀ ॥
जिनि कीए तिसहि न जाणनी मनमुखि गुबारी ॥

स्वेच्छा मनमुखाः अन्धकारे गृह्यन्ते; न जानन्ति यत् तान् सृजति स्म।

ਜਿਸੁ ਬੁਝਾਇਹਿ ਸੋ ਬੁਝਸੀ ਸਚਿਆ ਕਿਆ ਜੰਤ ਵਿਚਾਰੀ ॥੮॥
जिसु बुझाइहि सो बुझसी सचिआ किआ जंत विचारी ॥८॥

स एव अवगच्छति, यं सच्चिदानन्दः अवगन्तुं करोति; असहायः प्राणिनः किं कर्तुं शक्नुवन्ति ? ||८||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग सूही
लेखकः: गुरु अमर दास जी
पुटः: 788
पङ्क्तिसङ्ख्या: 5 - 7

राग सूही

सुही तादृशस्य भक्तिस्य अभिव्यक्तिः अस्ति यत् श्रोता अत्यन्तं सामीप्यस्य, अमृतस्य प्रेमस्य च भावाः अनुभवति । श्रोता तस्मिन् प्रेम्णि स्नातः भवति, आराधनस्य अर्थः किम् इति यथार्थतया ज्ञायते ।