ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਐਥੈ ਓਥੈ ਰਖਵਾਲਾ ॥
ऐथै ओथै रखवाला ॥

इह परं च सः अस्माकं त्राता अस्ति।

ਪ੍ਰਭ ਸਤਿਗੁਰ ਦੀਨ ਦਇਆਲਾ ॥
प्रभ सतिगुर दीन दइआला ॥

ईश्वरः सच्चः गुरुः नम्रेषु दयालुः अस्ति।

ਦਾਸ ਅਪਨੇ ਆਪਿ ਰਾਖੇ ॥
दास अपने आपि राखे ॥

सः स्वयम् दासानाम् रक्षणं करोति।

ਘਟਿ ਘਟਿ ਸਬਦੁ ਸੁਭਾਖੇ ॥੧॥
घटि घटि सबदु सुभाखे ॥१॥

प्रत्येकं हृदये तस्य शब्दस्य सुन्दरं वचनं प्रतिध्वन्यते। ||१||

ਗੁਰ ਕੇ ਚਰਣ ਊਪਰਿ ਬਲਿ ਜਾਈ ॥
गुर के चरण ऊपरि बलि जाई ॥

अहं गुरुचरणस्य यज्ञः अस्मि।

ਦਿਨਸੁ ਰੈਨਿ ਸਾਸਿ ਸਾਸਿ ਸਮਾਲੀ ਪੂਰਨੁ ਸਭਨੀ ਥਾਈ ॥ ਰਹਾਉ ॥
दिनसु रैनि सासि सासि समाली पूरनु सभनी थाई ॥ रहाउ ॥

दिवारात्रौ एकैकेन निःश्वासेन तं स्मरामि; सः सर्वथा व्याप्तः सर्वस्थानेषु व्याप्तः च अस्ति। ||विरामः||

ਆਪਿ ਸਹਾਈ ਹੋਆ ॥
आपि सहाई होआ ॥

सः एव मम साहाय्यः, आश्रयः च अभवत् ।

ਸਚੇ ਦਾ ਸਚਾ ਢੋਆ ॥
सचे दा सचा ढोआ ॥

सत्यं सत्येश्वरस्य आश्रयः।

ਤੇਰੀ ਭਗਤਿ ਵਡਿਆਈ ॥
तेरी भगति वडिआई ॥

महिमा महती च भक्तिपूजनं तव |

ਪਾਈ ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਈ ॥੨॥੧੪॥੭੮॥
पाई नानक प्रभ सरणाई ॥२॥१४॥७८॥

नानकः ईश्वरस्य अभयारण्यम् अवाप्तवान्। ||२||१४||७८||

Sri Guru Granth Sahib
शब्दस्य सूचना

शीर्षकम्: राग सोरठ
लेखकः: गुरु अर्जन देव जी
पुटः: 628
पङ्क्तिसङ्ख्या: 3 - 6

राग सोरठ

सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।