सोरत्'ह, पञ्चम मेहल: १.
इह परं च सः अस्माकं त्राता अस्ति।
ईश्वरः सच्चः गुरुः नम्रेषु दयालुः अस्ति।
सः स्वयम् दासानाम् रक्षणं करोति।
प्रत्येकं हृदये तस्य शब्दस्य सुन्दरं वचनं प्रतिध्वन्यते। ||१||
अहं गुरुचरणस्य यज्ञः अस्मि।
दिवारात्रौ एकैकेन निःश्वासेन तं स्मरामि; सः सर्वथा व्याप्तः सर्वस्थानेषु व्याप्तः च अस्ति। ||विरामः||
सः एव मम साहाय्यः, आश्रयः च अभवत् ।
सत्यं सत्येश्वरस्य आश्रयः।
महिमा महती च भक्तिपूजनं तव |
नानकः ईश्वरस्य अभयारण्यम् अवाप्तवान्। ||२||१४||७८||
सोरथः किमपि विषये एतादृशं दृढं विश्वासं भवति यत् भवन्तः अनुभवं पुनः पुनः स्थापयितुम् इच्छन्ति इति भावः बोधयति। वस्तुतः एषा निश्चयभावना एतावत् प्रबलं यत् भवन्तः प्रत्ययः भूत्वा तत् प्रत्ययं जीवन्ति। सोरथस्य वातावरणम् एतावत् शक्तिशाली अस्ति, यत् अन्ते अत्यन्तं अप्रतिसादः श्रोता अपि आकृष्टः भविष्यति।