बारह माहा

(पुटः: 3)


ਜਗਜੀਵਨ ਪੁਰਖੁ ਤਿਆਗਿ ਕੈ ਮਾਣਸ ਸੰਦੀ ਆਸ ॥
जगजीवन पुरखु तिआगि कै माणस संदी आस ॥

ते ईश्वरं आदिभूतं जगतः जीवनं त्यक्त्वा केवलं मर्त्येषु अवलम्बितुं आगताः।

ਦੁਯੈ ਭਾਇ ਵਿਗੁਚੀਐ ਗਲਿ ਪਈਸੁ ਜਮ ਕੀ ਫਾਸ ॥
दुयै भाइ विगुचीऐ गलि पईसु जम की फास ॥

द्वन्द्वप्रेमयां आत्मा-वधूः नष्टा भवति; कण्ठे सा मृत्युपाशं धारयति।

ਜੇਹਾ ਬੀਜੈ ਸੋ ਲੁਣੈ ਮਥੈ ਜੋ ਲਿਖਿਆਸੁ ॥
जेहा बीजै सो लुणै मथै जो लिखिआसु ॥

यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि; तव भाग्यं तव ललाटे अभिलेखितम् अस्ति।

ਰੈਣਿ ਵਿਹਾਣੀ ਪਛੁਤਾਣੀ ਉਠਿ ਚਲੀ ਗਈ ਨਿਰਾਸ ॥
रैणि विहाणी पछुताणी उठि चली गई निरास ॥

जीवनरात्रिः गच्छति, अन्ते पश्चात्तापं कृत्वा पश्चात्तापं कर्तुं आगच्छति, ततः सर्वथा आशां विना गच्छति।

ਜਿਨ ਕੌ ਸਾਧੂ ਭੇਟੀਐ ਸੋ ਦਰਗਹ ਹੋਇ ਖਲਾਸੁ ॥
जिन कौ साधू भेटीऐ सो दरगह होइ खलासु ॥

ये पवित्रसन्तैः सह मिलन्ति ते भगवतः प्राङ्गणे मुक्ताः भवन्ति।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਆਪਣੀ ਤੇਰੇ ਦਰਸਨ ਹੋਇ ਪਿਆਸ ॥
करि किरपा प्रभ आपणी तेरे दरसन होइ पिआस ॥

दयां कुरु मयि देव; अहं तव दर्शनस्य भगवद्दर्शने तृषितः अस्मि।

ਪ੍ਰਭ ਤੁਧੁ ਬਿਨੁ ਦੂਜਾ ਕੋ ਨਹੀ ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ॥
प्रभ तुधु बिनु दूजा को नही नानक की अरदासि ॥

त्वया विना देव, अन्यः सर्वथा नास्ति। इति नानकस्य विनम्रप्रार्थना।

ਆਸਾੜੁ ਸੁਹੰਦਾ ਤਿਸੁ ਲਗੈ ਜਿਸੁ ਮਨਿ ਹਰਿ ਚਰਣ ਨਿਵਾਸ ॥੫॥
आसाड़ु सुहंदा तिसु लगै जिसु मनि हरि चरण निवास ॥५॥

आसारः मासः सुखदः, यदा भगवतः पादाः मनसि तिष्ठन्ति। ||५||

ਸਾਵਣਿ ਸਰਸੀ ਕਾਮਣੀ ਚਰਨ ਕਮਲ ਸਿਉ ਪਿਆਰੁ ॥
सावणि सरसी कामणी चरन कमल सिउ पिआरु ॥

सावनमासे आत्मा-वधूः सुखी भवति, यदि सा भगवतः पादकमलस्य प्रेम्णा पतति।

ਮਨੁ ਤਨੁ ਰਤਾ ਸਚ ਰੰਗਿ ਇਕੋ ਨਾਮੁ ਅਧਾਰੁ ॥
मनु तनु रता सच रंगि इको नामु अधारु ॥

तस्याः मनः शरीरं च सत्यस्य प्रेम्णा ओतप्रोतम् अस्ति; तस्य नाम तस्याः एकमात्रं समर्थनम् अस्ति।

ਬਿਖਿਆ ਰੰਗ ਕੂੜਾਵਿਆ ਦਿਸਨਿ ਸਭੇ ਛਾਰੁ ॥
बिखिआ रंग कूड़ाविआ दिसनि सभे छारु ॥

भ्रष्टाचारस्य भोगाः मिथ्या भवन्ति। दृश्यमानं सर्वं भस्मं भविष्यति।

ਹਰਿ ਅੰਮ੍ਰਿਤ ਬੂੰਦ ਸੁਹਾਵਣੀ ਮਿਲਿ ਸਾਧੂ ਪੀਵਣਹਾਰੁ ॥
हरि अंम्रित बूंद सुहावणी मिलि साधू पीवणहारु ॥

भगवतः अमृतस्य बिन्दवः एतावन्तः सुन्दराः सन्ति! पवित्रसन्तं मिलित्वा वयं एतानि अन्तः पिबामः।

ਵਣੁ ਤਿਣੁ ਪ੍ਰਭ ਸੰਗਿ ਮਉਲਿਆ ਸੰਮ੍ਰਥ ਪੁਰਖ ਅਪਾਰੁ ॥
वणु तिणु प्रभ संगि मउलिआ संम्रथ पुरख अपारु ॥

वनानि, तृणक्षेत्राणि च ईश्वरस्य प्रेम्णा, सर्वशक्तिमान्, अनन्तप्रथमजीवेन कायाकल्पिताः, स्फूर्तिः च भवन्ति।

ਹਰਿ ਮਿਲਣੈ ਨੋ ਮਨੁ ਲੋਚਦਾ ਕਰਮਿ ਮਿਲਾਵਣਹਾਰੁ ॥
हरि मिलणै नो मनु लोचदा करमि मिलावणहारु ॥

मम मनः भगवन्तं मिलितुं स्पृहति। यदि सः स्वस्य दयां दर्शयिष्यति, मां च स्वेन सह एकीकरोति स्म!

ਜਿਨੀ ਸਖੀਏ ਪ੍ਰਭੁ ਪਾਇਆ ਹੰਉ ਤਿਨ ਕੈ ਸਦ ਬਲਿਹਾਰ ॥
जिनी सखीए प्रभु पाइआ हंउ तिन कै सद बलिहार ॥

ये वधूः ईश्वरं प्राप्तवन्तः-अहं तेषां सदा यज्ञः अस्मि।

ਨਾਨਕ ਹਰਿ ਜੀ ਮਇਆ ਕਰਿ ਸਬਦਿ ਸਵਾਰਣਹਾਰੁ ॥
नानक हरि जी मइआ करि सबदि सवारणहारु ॥

हे नानक प्रियेश्वरः कृपां कुर्वन् स्वशबादवचनेन स्ववधूम् अलङ्करोति।

ਸਾਵਣੁ ਤਿਨਾ ਸੁਹਾਗਣੀ ਜਿਨ ਰਾਮ ਨਾਮੁ ਉਰਿ ਹਾਰੁ ॥੬॥
सावणु तिना सुहागणी जिन राम नामु उरि हारु ॥६॥

येषां हृदयं भगवतः नामहारेन अलङ्कृतं भवति, तेषां सुखदात्मवधूनां कृते सावनः आनन्ददायकः अस्ति। ||६||

ਭਾਦੁਇ ਭਰਮਿ ਭੁਲਾਣੀਆ ਦੂਜੈ ਲਗਾ ਹੇਤੁ ॥
भादुइ भरमि भुलाणीआ दूजै लगा हेतु ॥

भादोन्मासे सा संशयमोहिता भवति, द्वन्द्वसङ्गात्।

ਲਖ ਸੀਗਾਰ ਬਣਾਇਆ ਕਾਰਜਿ ਨਾਹੀ ਕੇਤੁ ॥
लख सीगार बणाइआ कारजि नाही केतु ॥

सहस्राणि भूषणानि धारयेत्, किन्तु तेषां किमपि प्रयोजनम् ।

ਜਿਤੁ ਦਿਨਿ ਦੇਹ ਬਿਨਸਸੀ ਤਿਤੁ ਵੇਲੈ ਕਹਸਨਿ ਪ੍ਰੇਤੁ ॥
जितु दिनि देह बिनससी तितु वेलै कहसनि प्रेतु ॥

तस्मिन् दिने यदा शरीरं नश्यति-तस्मिन् समये सा भूतं भवति।