मृत्योः दूतः गृह्णाति धारयति, न च स्वगुप्तं कस्मैचित् कथयति ।
तस्याः प्रियजनाः च-क्षणमात्रेण, तां सर्वाम् एकान्ते त्यक्त्वा गच्छन्ति।
सा हस्तौ संकुचति, तस्याः शरीरं वेदनाया: कृष्णाद् श्वेतम् अपि भवति ।
यथा सा रोपितवती, तथैव सा लभते; तादृशं कर्मक्षेत्रम्।
नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति; ईश्वरः तस्मै स्वपादनौकाम् अददात्।
भादोने गुरुं रक्षकं त्रातारं च ये प्रेम्णा भवन्ति ते नरकं न पातयिष्यन्ति। ||७||
अस्सुमासे मम भगवतः प्रेम आक्रान्तं भवति । कथं गत्वा भगवन्तं मिलित्वा ।
तस्य दर्शनस्य भगवद्दर्शने मम मनः शरीरं च एतावत् तृष्णाम् अस्ति। न कश्चित् कृपया आगत्य मां तस्य समीपं नेष्यति मातः।
सन्ताः भगवतः प्रेमिणां सहायकाः सन्ति; अहं पतित्वा तेषां पादौ स्पृशामि।
ईश्वरं विना कथं शान्तिं प्राप्नुयाम्? अन्यत्र गन्तुं न विद्यते ।
ये तस्य प्रेमस्य उदात्ततत्त्वं आस्वादितवन्तः, ते तृप्ताः पूर्णाः च तिष्ठन्ति।
स्वार्थस्य अभिमानस्य च त्यागं कुर्वन्ति, "देव, मां भवतः वस्त्रस्य पार्श्वभागे संलग्नं कुरु" इति प्रार्थयन्ति।
ये भर्ता भगवता आत्मनः संयोजिताः, ते पुनः तेन विरक्ताः न भविष्यन्ति।
ईश्वरं विना अन्यः सर्वथा नास्ति। नानकः भगवतः अभयारण्यं प्रविष्टः अस्ति।
अस्सु-नगरे भगवता सार्वभौमराजेन दयां दत्ता, ते च शान्तिपूर्वकं वसन्ति । ||८||
कटकमासे सुकृतं कुरु । अन्यस्य दोषं दातुं मा प्रयतस्व।
विस्मृत्य भगवन्तं सर्वविधा रोगाः संक्रमिताः भवन्ति।
ये भगवन्तं पृष्ठं कुर्वन्ति ते तस्मात् विरक्ताः पुनर्जन्मं च निक्षिप्ताः भविष्यन्ति, पुनः पुनः।
क्षणमात्रेण मायायाः सर्वे कामसुखाः कटुतां गच्छन्ति ।
तदा भवतः मध्यस्थत्वेन कोऽपि कार्यं कर्तुं न शक्नोति। कस्य समीपं गत्वा वयं रोदितुम् अर्हति?