बारह माहा

(पुटः: 4)


ਪਕੜਿ ਚਲਾਇਨਿ ਦੂਤ ਜਮ ਕਿਸੈ ਨ ਦੇਨੀ ਭੇਤੁ ॥
पकड़ि चलाइनि दूत जम किसै न देनी भेतु ॥

मृत्योः दूतः गृह्णाति धारयति, न च स्वगुप्तं कस्मैचित् कथयति ।

ਛਡਿ ਖੜੋਤੇ ਖਿਨੈ ਮਾਹਿ ਜਿਨ ਸਿਉ ਲਗਾ ਹੇਤੁ ॥
छडि खड़ोते खिनै माहि जिन सिउ लगा हेतु ॥

तस्याः प्रियजनाः च-क्षणमात्रेण, तां सर्वाम् एकान्ते त्यक्त्वा गच्छन्ति।

ਹਥ ਮਰੋੜੈ ਤਨੁ ਕਪੇ ਸਿਆਹਹੁ ਹੋਆ ਸੇਤੁ ॥
हथ मरोड़ै तनु कपे सिआहहु होआ सेतु ॥

सा हस्तौ संकुचति, तस्याः शरीरं वेदनाया: कृष्णाद् श्वेतम् अपि भवति ।

ਜੇਹਾ ਬੀਜੈ ਸੋ ਲੁਣੈ ਕਰਮਾ ਸੰਦੜਾ ਖੇਤੁ ॥
जेहा बीजै सो लुणै करमा संदड़ा खेतु ॥

यथा सा रोपितवती, तथैव सा लभते; तादृशं कर्मक्षेत्रम्।

ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਗਤੀ ਚਰਣ ਬੋਹਿਥ ਪ੍ਰਭ ਦੇਤੁ ॥
नानक प्रभ सरणागती चरण बोहिथ प्रभ देतु ॥

नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति; ईश्वरः तस्मै स्वपादनौकाम् अददात्।

ਸੇ ਭਾਦੁਇ ਨਰਕਿ ਨ ਪਾਈਅਹਿ ਗੁਰੁ ਰਖਣ ਵਾਲਾ ਹੇਤੁ ॥੭॥
से भादुइ नरकि न पाईअहि गुरु रखण वाला हेतु ॥७॥

भादोने गुरुं रक्षकं त्रातारं च ये प्रेम्णा भवन्ति ते नरकं न पातयिष्यन्ति। ||७||

ਅਸੁਨਿ ਪ੍ਰੇਮ ਉਮਾਹੜਾ ਕਿਉ ਮਿਲੀਐ ਹਰਿ ਜਾਇ ॥
असुनि प्रेम उमाहड़ा किउ मिलीऐ हरि जाइ ॥

अस्सुमासे मम भगवतः प्रेम आक्रान्तं भवति । कथं गत्वा भगवन्तं मिलित्वा ।

ਮਨਿ ਤਨਿ ਪਿਆਸ ਦਰਸਨ ਘਣੀ ਕੋਈ ਆਣਿ ਮਿਲਾਵੈ ਮਾਇ ॥
मनि तनि पिआस दरसन घणी कोई आणि मिलावै माइ ॥

तस्य दर्शनस्य भगवद्दर्शने मम मनः शरीरं च एतावत् तृष्णाम् अस्ति। न कश्चित् कृपया आगत्य मां तस्य समीपं नेष्यति मातः।

ਸੰਤ ਸਹਾਈ ਪ੍ਰੇਮ ਕੇ ਹਉ ਤਿਨ ਕੈ ਲਾਗਾ ਪਾਇ ॥
संत सहाई प्रेम के हउ तिन कै लागा पाइ ॥

सन्ताः भगवतः प्रेमिणां सहायकाः सन्ति; अहं पतित्वा तेषां पादौ स्पृशामि।

ਵਿਣੁ ਪ੍ਰਭ ਕਿਉ ਸੁਖੁ ਪਾਈਐ ਦੂਜੀ ਨਾਹੀ ਜਾਇ ॥
विणु प्रभ किउ सुखु पाईऐ दूजी नाही जाइ ॥

ईश्वरं विना कथं शान्तिं प्राप्नुयाम्? अन्यत्र गन्तुं न विद्यते ।

ਜਿੰਨੑੀ ਚਾਖਿਆ ਪ੍ਰੇਮ ਰਸੁ ਸੇ ਤ੍ਰਿਪਤਿ ਰਹੇ ਆਘਾਇ ॥
जिंनी चाखिआ प्रेम रसु से त्रिपति रहे आघाइ ॥

ये तस्य प्रेमस्य उदात्ततत्त्वं आस्वादितवन्तः, ते तृप्ताः पूर्णाः च तिष्ठन्ति।

ਆਪੁ ਤਿਆਗਿ ਬਿਨਤੀ ਕਰਹਿ ਲੇਹੁ ਪ੍ਰਭੂ ਲੜਿ ਲਾਇ ॥
आपु तिआगि बिनती करहि लेहु प्रभू लड़ि लाइ ॥

स्वार्थस्य अभिमानस्य च त्यागं कुर्वन्ति, "देव, मां भवतः वस्त्रस्य पार्श्वभागे संलग्नं कुरु" इति प्रार्थयन्ति।

ਜੋ ਹਰਿ ਕੰਤਿ ਮਿਲਾਈਆ ਸਿ ਵਿਛੁੜਿ ਕਤਹਿ ਨ ਜਾਇ ॥
जो हरि कंति मिलाईआ सि विछुड़ि कतहि न जाइ ॥

ये भर्ता भगवता आत्मनः संयोजिताः, ते पुनः तेन विरक्ताः न भविष्यन्ति।

ਪ੍ਰਭ ਵਿਣੁ ਦੂਜਾ ਕੋ ਨਹੀ ਨਾਨਕ ਹਰਿ ਸਰਣਾਇ ॥
प्रभ विणु दूजा को नही नानक हरि सरणाइ ॥

ईश्वरं विना अन्यः सर्वथा नास्ति। नानकः भगवतः अभयारण्यं प्रविष्टः अस्ति।

ਅਸੂ ਸੁਖੀ ਵਸੰਦੀਆ ਜਿਨਾ ਮਇਆ ਹਰਿ ਰਾਇ ॥੮॥
असू सुखी वसंदीआ जिना मइआ हरि राइ ॥८॥

अस्सु-नगरे भगवता सार्वभौमराजेन दयां दत्ता, ते च शान्तिपूर्वकं वसन्ति । ||८||

ਕਤਿਕਿ ਕਰਮ ਕਮਾਵਣੇ ਦੋਸੁ ਨ ਕਾਹੂ ਜੋਗੁ ॥
कतिकि करम कमावणे दोसु न काहू जोगु ॥

कटकमासे सुकृतं कुरु । अन्यस्य दोषं दातुं मा प्रयतस्व।

ਪਰਮੇਸਰ ਤੇ ਭੁਲਿਆਂ ਵਿਆਪਨਿ ਸਭੇ ਰੋਗ ॥
परमेसर ते भुलिआं विआपनि सभे रोग ॥

विस्मृत्य भगवन्तं सर्वविधा रोगाः संक्रमिताः भवन्ति।

ਵੇਮੁਖ ਹੋਏ ਰਾਮ ਤੇ ਲਗਨਿ ਜਨਮ ਵਿਜੋਗ ॥
वेमुख होए राम ते लगनि जनम विजोग ॥

ये भगवन्तं पृष्ठं कुर्वन्ति ते तस्मात् विरक्ताः पुनर्जन्मं च निक्षिप्ताः भविष्यन्ति, पुनः पुनः।

ਖਿਨ ਮਹਿ ਕਉੜੇ ਹੋਇ ਗਏ ਜਿਤੜੇ ਮਾਇਆ ਭੋਗ ॥
खिन महि कउड़े होइ गए जितड़े माइआ भोग ॥

क्षणमात्रेण मायायाः सर्वे कामसुखाः कटुतां गच्छन्ति ।

ਵਿਚੁ ਨ ਕੋਈ ਕਰਿ ਸਕੈ ਕਿਸ ਥੈ ਰੋਵਹਿ ਰੋਜ ॥
विचु न कोई करि सकै किस थै रोवहि रोज ॥

तदा भवतः मध्यस्थत्वेन कोऽपि कार्यं कर्तुं न शक्नोति। कस्य समीपं गत्वा वयं रोदितुम् अर्हति?