बारह माहा

(पुटः: 1)


ਬਾਰਹ ਮਾਹਾ ਮਾਂਝ ਮਹਲਾ ੫ ਘਰੁ ੪ ॥
बारह माहा मांझ महला ५ घरु ४ ॥

बारह माहा ~ द द्वादश मास: माझ, पंचम मेहल, चतुर्थ गृह:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਿਰਤਿ ਕਰਮ ਕੇ ਵੀਛੁੜੇ ਕਰਿ ਕਿਰਪਾ ਮੇਲਹੁ ਰਾਮ ॥
किरति करम के वीछुड़े करि किरपा मेलहु राम ॥

कृतैः कर्मभिः वयं त्वद्वियुक्ताः । कृपां कृत्वा अस्मान् स्वेन सह संयोजय भगवन् ।

ਚਾਰਿ ਕੁੰਟ ਦਹ ਦਿਸ ਭ੍ਰਮੇ ਥਕਿ ਆਏ ਪ੍ਰਭ ਕੀ ਸਾਮ ॥
चारि कुंट दह दिस भ्रमे थकि आए प्रभ की साम ॥

चतुःकोणेषु दशदिशेषु च भ्रमन्तः श्रान्ताः स्मः । वयं तव अभयारण्यम् आगताः देव।

ਧੇਨੁ ਦੁਧੈ ਤੇ ਬਾਹਰੀ ਕਿਤੈ ਨ ਆਵੈ ਕਾਮ ॥
धेनु दुधै ते बाहरी कितै न आवै काम ॥

क्षीरं विना गोः न प्रयोजनं सेवते ।

ਜਲ ਬਿਨੁ ਸਾਖ ਕੁਮਲਾਵਤੀ ਉਪਜਹਿ ਨਾਹੀ ਦਾਮ ॥
जल बिनु साख कुमलावती उपजहि नाही दाम ॥

जलं विना सस्यं शुष्कं भवति, न च सुमूल्यं आनयिष्यति।

ਹਰਿ ਨਾਹ ਨ ਮਿਲੀਐ ਸਾਜਨੈ ਕਤ ਪਾਈਐ ਬਿਸਰਾਮ ॥
हरि नाह न मिलीऐ साजनै कत पाईऐ बिसराम ॥

यदि वयं भगवन्तं मित्रं न मिलित्वा कथं विश्रामस्थानं प्राप्नुमः ।

ਜਿਤੁ ਘਰਿ ਹਰਿ ਕੰਤੁ ਨ ਪ੍ਰਗਟਈ ਭਠਿ ਨਗਰ ਸੇ ਗ੍ਰਾਮ ॥
जितु घरि हरि कंतु न प्रगटई भठि नगर से ग्राम ॥

तानि गृहाणि, तानि हृदयानि, येषु पतिः प्रभुः न प्रकटितः-ते नगराः ग्रामाः च ज्वलितभट्टी इव सन्ति।

ਸ੍ਰਬ ਸੀਗਾਰ ਤੰਬੋਲ ਰਸ ਸਣੁ ਦੇਹੀ ਸਭ ਖਾਮ ॥
स्रब सीगार तंबोल रस सणु देही सभ खाम ॥

सर्वे अलङ्काराः, श्वासस्य मधुरीकरणाय सुपारीचर्वणं, शरीरमेव च सर्वं निष्प्रयोजनं व्यर्थं च।

ਪ੍ਰਭ ਸੁਆਮੀ ਕੰਤ ਵਿਹੂਣੀਆ ਮੀਤ ਸਜਣ ਸਭਿ ਜਾਮ ॥
प्रभ सुआमी कंत विहूणीआ मीत सजण सभि जाम ॥

ईश्वरं विना अस्माकं पतिं, अस्माकं प्रभुं, गुरुं च सर्वे मित्राणि सहचराः च मृत्युदूत इव सन्ति।

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀਆ ਕਰਿ ਕਿਰਪਾ ਦੀਜੈ ਨਾਮੁ ॥
नानक की बेनंतीआ करि किरपा दीजै नामु ॥

इति नानकस्य प्रार्थना- "कृपया तव कृपां कुरु, तव नाम प्रयच्छ" इति।

ਹਰਿ ਮੇਲਹੁ ਸੁਆਮੀ ਸੰਗਿ ਪ੍ਰਭ ਜਿਸ ਕਾ ਨਿਹਚਲ ਧਾਮ ॥੧॥
हरि मेलहु सुआमी संगि प्रभ जिस का निहचल धाम ॥१॥

सन्नित्यभवने देव सन्नित्यभवने मां स्वेन सह संयोजयस्व प्रभु" ||१||

ਚੇਤਿ ਗੋਵਿੰਦੁ ਅਰਾਧੀਐ ਹੋਵੈ ਅਨੰਦੁ ਘਣਾ ॥
चेति गोविंदु अराधीऐ होवै अनंदु घणा ॥

चयतमासे विश्वेश्वरध्यानया गहनः गहनः आनन्दः उद्भवति ।

ਸੰਤ ਜਨਾ ਮਿਲਿ ਪਾਈਐ ਰਸਨਾ ਨਾਮੁ ਭਣਾ ॥
संत जना मिलि पाईऐ रसना नामु भणा ॥

विनयशीलसन्तैः सह मिलित्वा भगवान् लभ्यते, यथा वयं जिह्वाभिः तस्य नाम जपामः।

ਜਿਨਿ ਪਾਇਆ ਪ੍ਰਭੁ ਆਪਣਾ ਆਏ ਤਿਸਹਿ ਗਣਾ ॥
जिनि पाइआ प्रभु आपणा आए तिसहि गणा ॥

ये ईश्वरं धन्यं प्राप्नुवन्ति तेषां अस्मिन् जगति आगमनम्।

ਇਕੁ ਖਿਨੁ ਤਿਸੁ ਬਿਨੁ ਜੀਵਣਾ ਬਿਰਥਾ ਜਨਮੁ ਜਣਾ ॥
इकु खिनु तिसु बिनु जीवणा बिरथा जनमु जणा ॥

तेन विना ये जीवन्ति, क्षणमपि-तेषां जीवनं निष्प्रयोजनं भवति।

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰਿਆ ਰਵਿਆ ਵਿਚਿ ਵਣਾ ॥
जलि थलि महीअलि पूरिआ रविआ विचि वणा ॥

भगवान् जलं भूमिं सर्वं अन्तरिक्षं च सर्वथा व्याप्तः अस्ति। सः वनेषु अपि समाहितः अस्ति।

ਸੋ ਪ੍ਰਭੁ ਚਿਤਿ ਨ ਆਵਈ ਕਿਤੜਾ ਦੁਖੁ ਗਣਾ ॥
सो प्रभु चिति न आवई कितड़ा दुखु गणा ॥

ये ईश्वरं न स्मरन्ति-तेषां कियत् दुःखं भवितुमर्हति!

ਜਿਨੀ ਰਾਵਿਆ ਸੋ ਪ੍ਰਭੂ ਤਿੰਨਾ ਭਾਗੁ ਮਣਾ ॥
जिनी राविआ सो प्रभू तिंना भागु मणा ॥

ये स्वदेवं निवसन्ति तेषां महत् सौभाग्यं भवति।

ਹਰਿ ਦਰਸਨ ਕੰਉ ਮਨੁ ਲੋਚਦਾ ਨਾਨਕ ਪਿਆਸ ਮਨਾ ॥
हरि दरसन कंउ मनु लोचदा नानक पिआस मना ॥

भगवतः दर्शनस्य भगवद्दर्शनं मम मनः स्पृहति। हे नानक, मम मनः एतावत् तृष्णाम् अस्ति!